Occurrences

Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kālikāpurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Rasārṇavakalpa

Viṣṇupurāṇa
ViPur, 2, 11, 4.2 tat kim atra raveryena vṛṣṭiḥ sūryāditīryate //
ViPur, 3, 3, 23.1 praṇavāvasthitaṃ nityaṃ bhūrbhuvaḥ svaritīryate /
Bhāgavatapurāṇa
BhāgPur, 11, 5, 26.2 vṛṣākapir jayantaś ca urugāya itīryate //
Bhāratamañjarī
BhāMañj, 13, 183.1 surāpaiśceryate pāpaṃ pītvāgnisadṛśīṃ surām /
Kālikāpurāṇa
KālPur, 55, 29.2 raktavarṇaṃ tu yogajñairājñācakramitīryate //
Rasaratnasamuccaya
RRS, 10, 1.2 pācanī vahnimitrā ca rasavādibhirīryate //
Rasendracūḍāmaṇi
RCūM, 5, 96.2 pātanī vahnimitrā ca rasavādibhir īryate //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 103.2 parimāṇaṃ tathonmānamiti dvitayam īryate //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 5.1, 4.2 vyutthānaṃ ca bhavec chāntabhedābhāsam itīryate //
ŚSūtraV zu ŚSūtra, 1, 13.1, 8.0 ity uktaṃ yogino yat tan na durghaṭam itīryate //
ŚSūtraV zu ŚSūtra, 3, 5.1, 16.0 siddhiḥ sā mohavaraṇān nātmajñānād itīryate //
ŚSūtraV zu ŚSūtra, 3, 19.1, 14.0 tathā sarvāsv avasthāsu yukto bhūyād itīryate //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 55.1 etad eva prāṇaliṅgaṃ cātmaliṅgam itīryate /
GokPurS, 5, 26.1 vidhūtapāpasthālīti tasmāt tat sthānam īryate /
Rasārṇavakalpa
RAK, 1, 451.2 dāridryamīryate yasya tena saiveśvarī matā //