Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṭikanikayātrā
Ayurvedarasāyana
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kālikāpurāṇa
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 13, 79.1 akāle cāhitaścaiva mātrayā na ca yojitaḥ /
Ca, Cik., 3, 218.1 kaṣāyāḥ sarva evaite sarpiṣā saha yojitāḥ /
Ca, Cik., 4, 76.2 pṛthak pṛthak candanayojitāni tenaiva kalpena hitāni tatra //
Mahābhārata
MBh, 1, 105, 14.2 pāṇḍunā vaśagāḥ kṛtvā karakarmasu yojitāḥ //
MBh, 1, 130, 9.3 dṛṣṭvā prakṛtayaḥ sarvā arthamānena yojitāḥ //
MBh, 1, 164, 11.4 rakṣobhir viprayuktastu viśvāmitreṇa yojitaiḥ /
MBh, 1, 196, 13.2 yojitāvarthamānābhyāṃ sarvakāryeṣvanantarau /
MBh, 1, 212, 1.317 māmakaṃ ratham āruhya sainyasugrīvayojitam /
MBh, 2, 5, 32.2 jaghanyāśca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ //
MBh, 3, 201, 7.2 uttaraṃ śrutisambaddhaṃ bravīti śrutiyojitam //
MBh, 12, 1, 18.2 mantrasaṃvaraṇenāsmi kuntyā duḥkhena yojitaḥ //
MBh, 12, 38, 39.1 rathaṃ hemamayaṃ śubhraṃ sainyasugrīvayojitam /
MBh, 12, 263, 52.2 kuṇḍadhāraprasādena tapasā yojitaḥ purā //
MBh, 12, 265, 9.1 uttaraṃ nyāyasambaddhaṃ bravīti vidhiyojitam /
Rāmāyaṇa
Rām, Ay, 94, 20.2 jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ //
Rām, Yu, 59, 86.2 utsasarja tadā bāṇaṃ dīptaṃ sūryāstrayojitam //
Rām, Yu, 68, 15.2 krośantīṃ rāma rāmeti māyayā yojitāṃ rathe //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 29.2 vāyor anyatra tajjāṃs tu tair evotkramayojitaiḥ //
AHS, Cikitsitasthāna, 3, 47.2 kaphakāsaharā lehās trayaḥ ślokārdhayojitāḥ //
AHS, Cikitsitasthāna, 8, 124.2 rasaiḥ koṣṇaiśca sarpirbhiravapīḍakayojitaiḥ //
AHS, Cikitsitasthāna, 8, 150.1 guḍapalaśatayojitaṃ nivāte nihitam idaṃ prapibaṃśca pakṣamātrāt /
AHS, Cikitsitasthāna, 8, 157.2 śikhicaturguṇasūraṇayojitān kuru guḍena guḍān gudajacchidaḥ //
AHS, Cikitsitasthāna, 19, 26.1 varāpaṭolakhadiranimbāruṣkarayojitam /
AHS, Cikitsitasthāna, 20, 20.2 taṃ kaṣāyaṃ kaṇāgālakṛmijitkalkayojitam //
AHS, Cikitsitasthāna, 21, 30.1 sa hanti vātaṃ te te ca snehasvedāḥ suyojitāḥ /
AHS, Kalpasiddhisthāna, 4, 70.1 balakālarogadoṣaprakṛtīḥ pravibhajya yojito vastiḥ /
AHS, Kalpasiddhisthāna, 5, 1.3 asnigdhasvinnadehasya gurukoṣṭhasya yojitaḥ /
AHS, Utt., 5, 12.1 siddhaṃ siddhārthakaṃ nāma pāne nasye ca yojitam /
AHS, Utt., 5, 14.1 pānanasyāñjanālepasnānodgharṣaṇayojitaḥ /
AHS, Utt., 5, 20.4 vidhivinihitam āśu sarvaiḥ kramair yojitaṃ hanti sarvagrahonmādakuṣṭhajvarāṃs tan mahābhūtarāvaṃ smṛtam //
AHS, Utt., 35, 32.1 pānanasyāñjanālepamaṇibandhādiyojitaḥ /
AHS, Utt., 40, 73.1 catuṣpādguṇasampanne samyag ālocya yojite /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 151.2 upary upari pāṇyantaiḥ pāṇibhir yojitaṃ mayā //
BKŚS, 18, 641.1 gaṅgadattā ca tair eva yojitā bhavatā saha /
BKŚS, 22, 147.2 yenaitāv apsaraḥpretau duryojyau yojitāv iti //
Divyāvadāna
Divyāv, 13, 63.1 tayā svāgatasya nāmnā sthālyāṃ taṇḍulān prakṣipya bhaktārtham yojitā vinaṣṭāḥ //
Divyāv, 13, 64.1 tata ātmano nāmnā tathaiva yojitāḥ śobhanaṃ bhaktaṃ sampannam //
Kirātārjunīya
Kir, 10, 22.2 parabhṛtayuvatiḥ svanaṃ vitene navanavayojitakaṇṭharāgaramyam //
Kumārasaṃbhava
KumSaṃ, 3, 15.2 sa ca tvadekeṣunipātasādhyo brahmāṅgabhūr brahmaṇi yojitātmā //
KumSaṃ, 6, 30.2 tena yojitasaṃbandhaṃ vitta mām apy avañcitam //
Kātyāyanasmṛti
KātySmṛ, 1, 450.2 ghṛtena yojitaṃ ślakṣṇaṃ piṣṭaṃ triṃśadguṇena tu //
KātySmṛ, 1, 886.1 gopracāraś ca rakṣā ca vastraṃ yac cāṅgayojitam /
Liṅgapurāṇa
LiPur, 2, 1, 35.1 diśamāsādya kālena kāladharmeṇa yojitāḥ /
Matsyapurāṇa
MPur, 102, 9.1 saptavārābhijaptena karasampuṭayojitaḥ /
MPur, 150, 156.1 dvitīyamindrajālena yojitaṃ pramumoca ha /
MPur, 154, 342.3 viparītārthaboddhāraḥ satpathe kena yojitāḥ //
MPur, 170, 12.1 tatra kaścodbhavastubhyaṃ kena vāsi na yojitaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 40.2 yo yasminkarmaṇi yathā yogyastasmin sa yojitaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 7, 32.0 tasmād akuśalebhyo vyāvartayitvā kāmataḥ kuśalaṃ yojitāni tadā jitāni bhavanti //
PABh zu PāśupSūtra, 5, 11, 3.0 tāni yadā akuśalebhyo vyāvartayitvā kāmataḥ kuśale yojitāni hataviṣadarvīkaravad avasthitāni bhavanti tadā devanityo jitendriya ityarthaḥ //
Suśrutasaṃhitā
Su, Sū., 11, 22.2 rasenāmlena tīkṣṇena vīryoṣṇena ca yojitaḥ //
Su, Sū., 23, 11.2 prapatiṣyadivāgāraṃ viṣkambhaḥ sādhuyojitaḥ //
Su, Sū., 44, 77.2 bālavṛddhakṣatakṣīṇasukumāreṣu yojitam //
Su, Cik., 1, 25.2 dadhitakrasurāśuktadhānyāmlair yojitāni tu //
Su, Cik., 7, 34.2 kṣīravṛkṣakaṣāyastu puṣpanetreṇa yojitaḥ /
Su, Cik., 32, 21.2 samyak svedair yojitaiste dravatvaṃ prāptāḥ koṣṭhaṃ śodhanair yāntyaśeṣam //
Su, Cik., 35, 28.2 utkhātamūlān harati doṣāṇāṃ sādhuyojitaḥ //
Su, Cik., 36, 33.1 saśeṣānne 'thavā bhukte bahudoṣe ca yojitaḥ /
Su, Cik., 37, 28.2 nyagrodhādigaṇakvāthayuktaṃ bastiṣu yojitam //
Su, Cik., 37, 32.1 kṣīradviguṇasaṃyuktaṃ bastikarmaṇi yojitam /
Su, Cik., 37, 35.1 pānābhyañjanagaṇḍūṣanasyabastiṣu yojitam /
Su, Cik., 37, 63.1 sa tu saindhavacūrṇena śatāhvena ca yojitaḥ /
Su, Cik., 38, 65.2 kuryādāsthāpanaṃ samyaṅmūtrāmlaphalayojitaiḥ //
Su, Utt., 12, 21.2 ekaśo vā dviśo vāpi yojitaṃ vā tribhistribhiḥ //
Su, Utt., 21, 42.2 kvāthaṃ pañcakaṣāyaṃ tu kapittharasayojitam //
Su, Utt., 21, 44.1 yojito madhunā vāpi karṇasrāve praśasyate /
Su, Utt., 21, 46.2 pūraṇaṃ cātra pathyaṃ syātkapittharasayojitam //
Su, Utt., 39, 274.1 avagāhaḥ sukhoṣṇaśca vātaghnakvāthayojitaḥ /
Viṣṇupurāṇa
ViPur, 1, 15, 150.1 yasya saṃśoṣako vāyur dehe daityendrayojitaḥ /
ViPur, 1, 17, 27.3 yojito durmatiḥ kena vipakṣavitathastutau //
ViPur, 3, 18, 21.1 nānāprakāravacanaṃ sa teṣāṃ yuktiyojitam /
ViPur, 5, 11, 5.2 sāhāyyaṃ vaḥ kariṣyāmi vāyvambūtsargayojitam //
ViPur, 6, 6, 36.2 tathaivārthijano 'py arthair yojito 'bhimatair mayā //
ViPur, 6, 8, 11.1 yad asya kathanāyāsair yojito 'si mayā guro /
Yājñavalkyasmṛti
YāSmṛ, 2, 32.1 mattonmattārtavyasanibālabhītādiyojitaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 3, 6.1 ahorātraṃ ca sampūrṇaṃ candranakṣatrayojitam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 11.1 sarvamārgānusāreṇa jayed vyādhīnsuyojitā /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 37.2 yeṣāṃ na cānyadbhavataḥ padāmbujāt parāyaṇaṃ rājasu yojitāṃhasām //
BhāgPur, 1, 16, 11.1 svalaṃkṛtaṃ śyāmaturaṅgayojitaṃ rathaṃ mṛgendradhvajam āśritaḥ purāt /
BhāgPur, 1, 18, 50.1 prāyaśaḥ sādhavo loke parairdvandveṣu yojitāḥ /
BhāgPur, 3, 13, 17.2 athātra kim anuṣṭheyam asmābhiḥ sargayojitaiḥ /
BhāgPur, 3, 25, 10.2 yo 'vagraho 'haṃ mametīty etasmin yojitas tvayā //
BhāgPur, 4, 13, 27.2 chandāṃsyayātayāmāni yojitāni dhṛtavrataiḥ //
BhāgPur, 4, 21, 22.1 ahaṃ daṇḍadharo rājā prajānāmiha yojitaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 50.2 viṣaghnī dāhadaurbalyamunmūlayati yojitā //
DhanvNigh, Candanādivarga, 60.1 spṛkkā śītā sugandhā syāt tṛṣṇāṃ muṣṇāti yojitā /
DhanvNigh, Candanādivarga, 141.2 nihanti yojitā samyaṅ netrasrāvān anekaśaḥ //
Garuḍapurāṇa
GarPur, 1, 69, 38.1 śvetakācasamaṃ tāraṃ hemāṃśaśatayojitam /
Gītagovinda
GītGov, 7, 48.2 bahirapavaraṇam yāvakabharaṇam janayati hṛdi yojite //
Hitopadeśa
Hitop, 1, 73.6 tato dinakatipayena kṣetrapatinā tad dṛṣṭvā pāśās tatra yojitāḥ /
Kālikāpurāṇa
KālPur, 52, 27.1 adīrghayojitairhastaiś caturviṃśatiraṅgulaiḥ /
Mātṛkābhedatantra
MBhT, 13, 5.2 svarṇaraupyasamudbhūtāṃ sarvadeveṣu yojitām //
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 5.2 guṇāviśiṣṭāstanmātrāstanmātrapadayojitāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 1.0 śabdasparśarūparasagandhā aviśiṣṭaguṇā anabhivyaktaviśeṣatvena tāvanmātrapade bhūtaprakṛtitvarūpe yojitāstanmātrāśabdena jñeyāḥ //
Rasahṛdayatantra
RHT, 5, 45.2 yojitanirvyūḍharase garbhadrutikārakaṃ nūnam //
RHT, 10, 15.2 ṭaṃkaṇapalasaptayutaṃ guṃjāpalatritayayojitaṃ caiva //
RHT, 12, 8.1 sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā /
RHT, 15, 11.1 abhrakadrutiraviśeṣā nirlepā yojitā samāsāttu /
RHT, 18, 1.1 anayā khalu sāraṇayā krāmaṇena ca viśati yojito vidhivat /
RHT, 18, 73.1 kāñcī brāhmī kuṭilaṃ tālakaṃ samabhāgayojitaṃ dhmātam /
Rasaprakāśasudhākara
RPSudh, 5, 131.1 mṛtaṃ satvaṃ mṛtaṃ kāṃtaṃ samāṃśenāpi yojitam /
RPSudh, 8, 12.2 sārdhaniṣkakaguḍena yojitaḥ saurasairdvidaśapatrakairyutaḥ //
Rasaratnasamuccaya
RRS, 8, 18.1 ā māsakṛtabaddhena rasena saha yojitam /
RRS, 8, 29.1 guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /
RRS, 11, 86.2 yojitaḥ sarvayogeṣu niraupamyaphalapradaḥ //
Rasendracintāmaṇi
RCint, 3, 99.2 kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati /
RCint, 8, 57.2 hemno 'ntaryojito hyeṣo hematāṃ pratipadyate //
Rasendracūḍāmaṇi
RCūM, 4, 17.1 ābhāsakṛtabaddhena rasena saha yojitam /
RCūM, 4, 32.1 guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /
RCūM, 10, 125.2 tadbhasma mṛtakāntena samena saha yojitam //
RCūM, 16, 6.1 jīrṇapādāṃśasattvo'pi tattadyogeṣu yojitaḥ /
Rasārṇava
RArṇ, 6, 27.3 taddravet pakṣamātreṇa śilāsaindhavayojitam //
RArṇ, 8, 27.1 vaṅgamāvartya deveśi punaḥ sūtakayojitam /
RArṇ, 8, 34.1 latāchuchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam /
RArṇ, 12, 46.1 tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam /
RArṇ, 12, 49.1 tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam /
RArṇ, 12, 209.2 mudrayā mudrayettāṃ tu aghorāstreṇa yojitām //
RArṇ, 14, 49.1 vajreṇa dvaṃdvitaṃ hema kāntaśulvakayojitam /
RArṇ, 14, 142.1 hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam /
Rājanighaṇṭu
RājNigh, Mūl., 158.2 ityādi vanapattrāṇāṃ śākam ekatra yojitam //
RājNigh, Miśrakādivarga, 23.2 samāṃśabhāgena ca yojitena manoharaṃ pañcasugandhikaṃ syāt //
RājNigh, Miśrakādivarga, 29.2 ekatra yojitenaitanmadhyamaṃ pañcamūlakam //
RājNigh, Miśrakādivarga, 70.2 madhvājyaṃ ca yutaṃ tadardhamilitaṃ saṃśodhitair yojitā bhāṇḍe syāddhimavāsite śikhariṇī śrīkaṇṭhabhogyā guṇaiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 10.2, 2.0 vaśānnānārthayogayoḥ arthaśca yogaśca arthayogau arthaḥ prayojanam yogo yuktiḥ yathā anayā yuktyauṣadhamidaṃ yojitamasya rogasya vijayāya syādanayā cāsya rogasyeti nānāvidhau yāv arthayogau tayorvaśātsāmarthyāt sarvamapi dravyamauṣadham rogapratīkārahetutvāt //
Skandapurāṇa
SkPur, 4, 16.1 tac ca saṃsvedajaṃ tejaḥ pūrvaṃ jvalanayojitam /
Tantrāloka
TĀ, 8, 184.2 aṇḍānāṃ kramaśo dvidviguṇaṃ rūpyādiyojitam //
TĀ, 16, 29.1 dṛṣṭaprokṣitasaṃdraṣṭṛprālabdhopāttayojitaḥ /
TĀ, 16, 35.1 yojitaḥ kāraṇatyāgakrameṇa śivayojanāt /
TĀ, 16, 176.1 tathāhi vaktrairyasyādhvā śuddhastaireva yojitaḥ /
TĀ, 16, 308.1 yatraiṣa yojitastatstho bhāvikarmakṣaye kṛte /
TĀ, 17, 79.1 śiṣyadehādimātmīyadehaprāṇādiyojitam /
TĀ, 19, 14.1 anena kramayogena yojito hutivarjitaḥ /
TĀ, 19, 55.2 tadā tena krameṇāśu yojitaḥ samayī śivaḥ //
Ānandakanda
ĀK, 1, 4, 204.2 atha cucchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam //
ĀK, 1, 6, 38.2 abhūmau yojitaḥ sūto na prarohati kutracit //
ĀK, 1, 23, 211.2 pratyekaṃ yojitāstatra prayogairyogavāhinaḥ //
ĀK, 1, 23, 281.1 tacchulbaṃ hemasaṅkāśaṃ tāre vāṣṭāṃśayojitam /
ĀK, 1, 23, 415.1 mudrayā mudrayettāṃ tu aghorāstreṇa yojitām /
ĀK, 1, 23, 721.1 hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam /
ĀK, 1, 24, 67.1 yathā hemni tathā tāre vyāṭibījena yojitam /
ĀK, 1, 25, 15.1 ābhāsamṛtabandhena rasena saha yojitam /
ĀK, 1, 25, 29.2 guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam //
ĀK, 1, 26, 97.1 pācyadravyamadhaḥ pātre dravadravyeṇa yojitam /
Āryāsaptaśatī
Āsapt, 2, 256.2 yaśasaiva jīvitam idaṃ tyaja yojitaśṛṅgasaṅgrāmaḥ //
Śukasaptati
Śusa, 14, 7.3 tatastayā sā narāntareṇa yojitā /
Śusa, 21, 2.10 sā ca prātiveśmikayā pitṛbhāryayā kuṭṭinyā daṃṣṭrākarālayā yojitamanyaṃ rājaputram upabhuṅkte /
Śyainikaśāstra
Śyainikaśāstra, 5, 49.1 kriyā kilāyuṣaḥ śeṣe phalantyapi suyojitāḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 66.2 śuddhaṃ dhānyābhrakaṃ mustaṃ śuṇṭhīṣaḍbhāgayojitam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 4.0 mustaṃ śuṇṭhī ca ṣaḍbhāgayojitaṃ pratyekam //
Bhāvaprakāśa
BhPr, 6, 2, 32.2 harītakī haratyāśu bhuktasyopari yojitā //
BhPr, 7, 3, 199.1 yasya rogasya yo yogastenaiva saha yojitaḥ /
Dhanurveda
DhanV, 1, 45.1 pauruṣeyaṃ tu yat kāryaṃ bahuyatnena yojitam /
DhanV, 1, 80.2 kākatuṇḍī ca sā jñeyā sthūlalakṣyeṣu yojitā //
DhanV, 1, 82.2 dṛḍhāskoṭaṃ prakurvīta ūrdhvaṃ sandhānayojitam //
Haribhaktivilāsa
HBhVil, 3, 275.1 saptavārābhijaptena karasampuṭayojite /
Mugdhāvabodhinī
MuA zu RHT, 5, 46.2, 5.0 ca punarevaṃvidhaṃ sūtaṃ śṛṅkhalāyāṃ śṛṅkhalīkaraṇayoge nihitānihitaṃ yannihitaṃ tadanihitam ajāritaṃ kāryaṃ nihitānihitasaṃyogāt śṛṅkhaleyaṃ nūnaṃ niścitaṃ yojitanirvyūḍharase pūrvaṃ yojitaṃ paścānnirvāhitaṃ nirvyūḍhaṃ yatra tattasminnevaṃvidharase garbhadrutiḥ pāradasyodare bījāni dravanti //
MuA zu RHT, 5, 46.2, 5.0 ca punarevaṃvidhaṃ sūtaṃ śṛṅkhalāyāṃ śṛṅkhalīkaraṇayoge nihitānihitaṃ yannihitaṃ tadanihitam ajāritaṃ kāryaṃ nihitānihitasaṃyogāt śṛṅkhaleyaṃ nūnaṃ niścitaṃ yojitanirvyūḍharase pūrvaṃ yojitaṃ paścānnirvāhitaṃ nirvyūḍhaṃ yatra tattasminnevaṃvidharase garbhadrutiḥ pāradasyodare bījāni dravanti //
MuA zu RHT, 10, 17.2, 4.0 viśuddhe cūrṇe triṃśatpale saptapalaṃ saubhāgyaṃ yojyaṃ evaṃ ṭaṅkaṇavidhānena ca punaḥ guñjāpalatritayena raktikāpalatritayaparimāṇena yojitaṃ kuryād iti //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
MuA zu RHT, 15, 11.2, 2.0 gaganadravaḥ aviśeṣā sāmānyāpi vidhānena kṛtā nirlepā asparśā samā sūtatulyabhāgayojitā satī āroṭaṃ rasanajaṃ pūrvasaṃskāraiḥ saṃskṛtaṃ sūtaṃ badhnāti kena dvandvayogena ubhayamelāpakauṣadhena //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 18, 73.2, 2.0 kāñcī svarṇamākṣikaṃ brāhmī somāhvā kuṭilaṃ sīsaṃ tālakaṃ pratītaṃ etatsamayojitaṃ samāṃśamelitaṃ sat dhmātaṃ kuryāt punaranena kāñcyādigaṇena viddhaṃ śulbaṃ divyā manoramā tārākṛṣṭirbhavet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 49.2, 4.0 tato ghaṭayorvadane ruddhvā pidhānābhyāṃ pidhāya saṃdhilepādi kṛtvādho ghaṭayor vadanayor adhaḥsthitanalikāyojitacchidrayor api saṃdhilepaṃ kṛtvā jvālayet //
RRSṬīkā zu RRS, 11, 20.2, 4.0 vastutastu devaprārthitamahādevena teṣāṃ saṃbandhaḥ pārade yojita iti bhāvaḥ //
Rasasaṃketakalikā
RSK, 4, 72.2 takreṇa yojitaṃ caitadanupānaṃ pibetsudhīḥ //
Rasataraṅgiṇī
RTar, 2, 22.2 ekatra yojitaṃ tulyaṃ pañcagavyamihocyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 5.2 syandanairnagarākāraiḥ siṃhaśārdūlayojitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 46.1 dhanuṣāṃ ṣaṣṭyabhiyutaiḥ puruṣairīśayojitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 2.1 syandanairnagarākāraiḥ siṃhaśārdūlayojitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 93, 7.1 kṛtvā tattāmraje pātre kṣaudreṇa caiva yojite /
Uḍḍāmareśvaratantra
UḍḍT, 2, 28.1 yena yojitamātreṇa punaḥ kulvo bhaviṣyati /
UḍḍT, 5, 9.1 tailayojitamātreṇa patir dāso bhaved dhruvam /
UḍḍT, 7, 4.1 mānuṣāṇāṃ viśeṣeṇa vaśyakarmaṇi yojitā /
Yogaratnākara
YRā, Dh., 144.1 abhrakaṃ ca harītakyā guḍena saha yojitam /
YRā, Dh., 154.2 abhrakaṃ vidhisaṃyuktaṃ pathyayogena yojitam //