Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Ānandakanda
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 10, 38.2 kāmasya pūrvaṃ hi vayaḥ śaravyaṃ na śakyate rakṣitumindriyebhyaḥ //
Mahābhārata
MBh, 1, 17, 30.2 dadau ca taṃ nidhim amṛtasya rakṣituṃ kirīṭine balabhid athāmaraiḥ saha //
MBh, 1, 132, 3.2 yatheyaṃ mama tadvat te sa tāṃ rakṣitum arhasi //
MBh, 1, 146, 11.2 ayuktaistava saṃbandhe kathaṃ śakṣyāmi rakṣitum //
MBh, 1, 151, 1.14 vyavasyeyaṃ mama prāṇair yuṣmān rakṣitum adya vai /
MBh, 3, 193, 13.3 rakṣitavyāḥ prajā rājñā tās tvaṃ rakṣitum arhasi //
MBh, 5, 32, 29.2 bhūmiṃ sphītāṃ durbalatvād anantāṃ na śaktastvaṃ rakṣituṃ kauraveya //
MBh, 5, 35, 32.2 yaṃ tu rakṣitum icchanti buddhyā saṃvibhajanti tam //
MBh, 5, 103, 34.2 vāsudevena tīrthena kulaṃ rakṣitum arhasi //
MBh, 5, 127, 21.2 avāptuṃ rakṣituṃ vāpi bhoktuṃ vā bharatarṣabha //
MBh, 7, 51, 38.2 caram acaram apīdaṃ yat paraṃ cāpi tasmāt tad api mama ripuṃ taṃ rakṣituṃ naiva śaktāḥ //
MBh, 7, 53, 24.1 so 'ham icchāmyanujñātuṃ rakṣituṃ vā mahātmanā /
MBh, 9, 39, 16.3 na ca śaknoti pṛthivīṃ yatnavān api rakṣitum //
MBh, 10, 16, 7.2 virāṭaduhituḥ kṛṣṇa yāṃ tvaṃ rakṣitum icchasi //
MBh, 12, 92, 44.1 na jātvadakṣo nṛpatiḥ prajāḥ śaknoti rakṣitum /
MBh, 12, 92, 45.1 tad daṇḍavinnṛpaḥ prājñaḥ śūraḥ śaknoti rakṣitum /
MBh, 12, 116, 13.3 labdhuṃ labdhvā cāpi sadā rakṣituṃ bharatarṣabha //
MBh, 12, 277, 19.2 ko hetuḥ svajanaṃ poṣṭuṃ rakṣituṃ vādṛḍhātmanaḥ //
MBh, 13, 31, 25.1 śiṣyasnehena bhagavan sa māṃ rakṣitum arhasi /
MBh, 13, 39, 3.1 iti tāḥ puruṣavyāghra kathaṃ śakyāḥ sma rakṣitum /
MBh, 13, 39, 11.1 kastāḥ śakto rakṣituṃ syād iti me saṃśayo mahān /
MBh, 13, 40, 14.2 na śakyā rakṣituṃ nāryastā hi nityam asaṃyatāḥ //
MBh, 13, 40, 43.1 nāpidhāyāśramaṃ śakyo rakṣituṃ pākaśāsanaḥ /
MBh, 13, 40, 45.1 atha vā pauruṣeṇeyam aśakyā rakṣituṃ mayā /
MBh, 13, 40, 48.1 na ceyaṃ rakṣituṃ śakyā yathānyā pramadā nṛbhiḥ /
MBh, 13, 43, 12.1 tathā śakyā ca durvṛttā rakṣituṃ pramadā dvija /
MBh, 13, 43, 21.2 anyathā rājaśārdūla na śakyā rakṣituṃ striyaḥ //
MBh, 13, 43, 26.2 nānyaḥ śakto nṛloke 'smin rakṣituṃ nṛpa yoṣitaḥ //
MBh, 14, 4, 8.2 nāśaknod rakṣituṃ rājyaṃ nānvarajyanta taṃ prajāḥ //
MBh, 14, 71, 19.2 samartho rakṣituṃ rāṣṭraṃ nakulaśca viśāṃ pate //
MBh, 14, 71, 22.3 tvam arho rakṣituṃ hyenaṃ nānyaḥ kaścana mānavaḥ //
MBh, 15, 9, 9.1 tat tu śakyaṃ yathā tāta rakṣituṃ pāṇḍunandana /
Manusmṛti
ManuS, 9, 6.2 yatante rakṣituṃ bhāryāṃ bhartāro durbalā api //
Rāmāyaṇa
Rām, Bā, 13, 39.2 bhavān eva mahīṃ kṛtsnām eko rakṣitum arhati //
Rām, Ay, 67, 11.2 kena śaktiprabhāvena rājyaṃ rakṣitum utsahe //
Rām, Ay, 104, 11.1 rakṣituṃ sumahad rājyam aham ekas tu notsahe /
Rām, Ay, 104, 16.2 bhṛśam utsahase tāta rakṣituṃ pṛthivīm api //
Rām, Ki, 3, 13.1 ubhau yogyāv ahaṃ manye rakṣituṃ pṛthivīm imām /
Saundarānanda
SaundĀ, 13, 10.2 amṛtasyāptaye saumya vṛttaṃ rakṣitumarhasi //
Bhallaṭaśataka
BhallŚ, 1, 32.2 rakṣituṃ vada kim ātmagauravaṃ saṃcitāḥ khadira kaṇṭakās tvayā //
BhallŚ, 1, 40.2 labdhātmaprasareṇa rakṣitum athāśakyena muktvāśāniṃ sphītas tādṛg aho ghanena ripuṇā dagdho girigrāmakaḥ //
Bodhicaryāvatāra
BoCA, 5, 1.2 na śikṣā rakṣituṃ śakyā calaṃ cittamarakṣatā //
BoCA, 5, 66.1 yuktaṃ gṛdhraśṛgālāderāhārārthaṃ tu rakṣitum /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 3.1 bhrātuḥ puraḥ pratijñāya dūrakṣāṃ rakṣituṃ kṣitim /
BKŚS, 18, 244.1 palāyamānaṃ kaḥ śakto mriyamāṇaṃ ca rakṣitum /
BKŚS, 18, 479.1 na cāpi rakṣituṃ kṣudram ātmānaṃ dustyajaṃ tyajet /
Divyāvadāna
Divyāv, 7, 140.0 sa tasya kṣetraṃ rakṣitumārabdhaḥ //
Liṅgapurāṇa
LiPur, 1, 41, 57.1 ete vai saṃsthitā rudrāstvāṃ rakṣitumihāgatāḥ /
LiPur, 2, 5, 28.1 sarvalokeśvaro 'haṃ tvāṃ rakṣituṃ samupāgataḥ /
Matsyapurāṇa
MPur, 49, 65.2 gatānetānimānvīrāṃstvaṃ me rakṣitumarhasi //
MPur, 148, 6.1 rakṣituṃ naiva śaknoti capalaścapalāḥ śriyaḥ /
Bhāratamañjarī
BhāMañj, 13, 120.2 na hi kālakaṭākṣeṇa lakṣitaṃ rakṣituṃ kṣamāḥ //
BhāMañj, 13, 1483.1 na śakyā rakṣituṃ nāryo rakṣitā ca tvayā ruciḥ /
BhāMañj, 13, 1484.2 na tvetā rakṣituṃ śaktaḥ kaścillolavilocanāḥ //
Hitopadeśa
Hitop, 3, 10.15 yata ekāntamṛduḥ karatalastham apy arthaṃ rakṣitum akṣamaḥ /
Kathāsaritsāgara
KSS, 1, 4, 102.1 śūnye devagṛhe dehamindradattasya rakṣitum /
KSS, 1, 5, 42.2 pracchannas tiṣṭha mām asmād rakṣituṃ kopanān nṛpāt //
KSS, 3, 6, 94.1 jāto 'si tārakaṃ hantuṃ rājyaṃ cendrasya rakṣitum /
Kālikāpurāṇa
KālPur, 56, 38.2 netrabījatrayaṃ netre sadā tiṣṭhatu rakṣitum //
KālPur, 56, 40.1 hṛdi tiṣṭhatu me seturjñānaṃ rakṣitum uttamam /
Ānandakanda
ĀK, 1, 2, 235.2 tyājyo'sau sarvalokeṣu naivāhaṃ rakṣituṃ kṣamaḥ //
Āryāsaptaśatī
Āsapt, 2, 219.2 ujjāgareṇa kairava kati śakyā rakṣituṃ lakṣmīḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 81.1 prāṇādiṣṭatamaṃ deva tasmād rakṣitum arhasi /