Occurrences

Kāṭhakasaṃhitā
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Bhāratamañjarī

Kāṭhakasaṃhitā
KS, 10, 7, 17.0 yān asurāṇāṃ punas ta utpattyāyudhyanta //
Mahābhārata
MBh, 1, 192, 7.136 tato dvandvam ayudhyanta mṛtyuṃ kṛtvā nivartanam /
MBh, 3, 167, 28.2 tato nivātakavacā mām ayudhyanta māyayā //
MBh, 3, 237, 3.1 māyādhikās tvayudhyanta yadā śūrā viyadgatāḥ /
MBh, 6, 71, 35.2 ekāyanagatāḥ sarve yad ayudhyanta bhārata //
MBh, 6, 92, 44.2 nakhair dantair ayudhyanta muṣṭibhir jānubhistathā //
MBh, 6, 100, 15.2 ayudhyanta mahārāja madhyaṃ prāpte divākare //
MBh, 6, 111, 3.2 kuravaḥ pāṇḍavaiḥ sārdhaṃ yathāyudhyanta bhārata /
MBh, 6, 113, 3.1 aśvā nāśvair ayudhyanta na gajā gajayodhibhiḥ /
MBh, 7, 61, 1.3 abhimanyau hate tatra ke vāyudhyanta māmakāḥ //
MBh, 7, 121, 46.2 saindhave nihate rājann ayudhyanta mahārathāḥ //
MBh, 7, 130, 5.3 ke purastād ayudhyanta nighnataḥ śātravān raṇe //
MBh, 7, 133, 16.2 tadāyudhyanta sainyāni tvam ekastu palāyathāḥ //
MBh, 7, 164, 10.2 dharmayuddham ayudhyanta prekṣanto gatim uttamām //
MBh, 7, 170, 21.1 yathā yathā hyayudhyanta pāṇḍavānāṃ mahārathāḥ /
MBh, 8, 19, 48.1 ayudhyanta mahāvegāḥ parasparavadhaiṣiṇaḥ /
MBh, 9, 8, 40.2 śalyena saṃgatāḥ śūrā yad ayudhyanta bhāgaśaḥ //
MBh, 9, 17, 4.2 dhanuḥśabdaṃ mahat kṛtvā sahāyudhyanta pāṇḍavaiḥ //
MBh, 9, 26, 51.2 bhīmasenaṃ samāsādya tato 'yudhyanta bhārata /
MBh, 13, 141, 2.1 ghore tamasyayudhyanta sahitā devadānavāḥ /
MBh, 14, 72, 23.2 ye 'yudhyanta mahārāja kṣatriyā hatabāndhavāḥ //
Rāmāyaṇa
Rām, Utt, 21, 16.2 ayudhyanta mahāvīryāḥ sa ca rājā daśānanaḥ //
Rām, Utt, 29, 1.2 ayudhyanta balonmattāḥ sūdayantaḥ parasparam //
Matsyapurāṇa
MPur, 152, 1.2 nirmaryādamayudhyanta hariṇā saha dānavāḥ //
MPur, 153, 146.1 saṃrambheṇāpyayudhyanta saṃhatāstumulena ca /
Bhāratamañjarī
BhāMañj, 6, 230.2 ayudhyantābhavanyena surāḥ pulakitā divi //