Occurrences

Mahābhārata
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Varāhapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 26.1 ahāni yuyudhe bhīṣmo daśaiva paramāstravit /
MBh, 1, 2, 27.1 ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ /
MBh, 2, 27, 17.2 yuyudhe pāṇḍavaśreṣṭhaḥ karṇenāmitraghātinā //
MBh, 3, 17, 33.2 viṣṭhitaṃ tad balaṃ vīra yuyudhe ca yathāsukham //
MBh, 3, 230, 22.1 tato māyāstram āsthāya yuyudhe citramārgavit /
MBh, 3, 269, 7.1 sametya yuyudhe tatra tato rāmeṇa rāvaṇaḥ /
MBh, 3, 269, 7.2 yuyudhe lakṣmaṇaś caiva tathaivendrajitā saha //
MBh, 3, 269, 9.2 yuyudhe yuddhavelāyāṃ svabāhubalam āśritaḥ //
MBh, 4, 32, 23.2 vairāṭī paramakruddhā yuyudhe paramādbhutam //
MBh, 6, 45, 9.2 bhīṣmeṇa yuyudhe vīrastasya cānucaraiḥ saha //
MBh, 6, 69, 15.2 yuyudhe tāvakānnighnaṃstvaramāṇaḥ parākramī //
MBh, 7, 13, 43.1 cekitāno 'nuvindena yuyudhe tvatibhairavam /
MBh, 7, 106, 8.2 kathaṃ bhīmena yuyudhe kuntyā vākyam anusmaran //
MBh, 7, 106, 13.2 smaramāṇaḥ kathaṃ bhīmo yuyudhe sūtasūnunā //
MBh, 7, 116, 10.2 tataḥ kaliṅgair yuyudhe so 'cintyabalavikramaḥ //
MBh, 7, 147, 33.2 yuyudhe pāṇḍavaiḥ sārdham unmattavad ahaḥkṣaye //
MBh, 7, 153, 4.2 yuyudhe rākṣasendreṇa bakabhrātrā ghaṭotkacaḥ /
MBh, 7, 163, 5.2 yuyudhe rathināṃ śreṣṭhaścitraṃ laghu ca suṣṭhu ca //
MBh, 7, 164, 121.2 tejasā preryamāṇaśca yuyudhe so 'timānuṣam //
MBh, 8, 18, 58.2 yato bhīmo maheṣvāso yuyudhe tava sainikaiḥ //
MBh, 8, 32, 69.2 yuyudhe pāṇḍubhiḥ sārdhaṃ karṇasyāpyāyayan balam //
MBh, 8, 60, 24.2 sa taiś caturbhir yuyudhe yadūttamo digīśvarair daityapatir yathā tathā //
MBh, 14, 73, 14.2 yuyudhe bhrātur arthāya pāṇḍavena mahātmanā //
MBh, 14, 74, 2.2 yuyudhe bharataśreṣṭha vajradatto mahīpatiḥ //
MBh, 14, 77, 12.1 evam uktvā tu tān vīrān yuyudhe kurupuṃgavaḥ /
Agnipurāṇa
AgniPur, 7, 9.1 rāmaṃ rāmo 'pi yuyudhe śarair vivyādha rākṣasān /
AgniPur, 12, 28.2 cakre sa mathurārodhaṃ yādavair yuyudhe śaraiḥ //
AgniPur, 14, 18.1 śalyo dinārdhaṃ yuyudhe hy avadhīttaṃ yudhiṣṭhiraḥ /
AgniPur, 14, 18.2 yuyudhe bhīmasenena hatasainyaḥ suyodhanaḥ //
Harivaṃśa
HV, 28, 26.1 yuyudhe vāsudevas tu bile jāmbavatā saha /
Kūrmapurāṇa
KūPur, 1, 15, 54.2 yuyudhe sarvayatnena narasiṃhena nirjitaḥ //
KūPur, 2, 31, 83.1 athainaṃ śaṅkaragaṇo yuyudhe viṣṇusaṃbhavam /
Matsyapurāṇa
MPur, 49, 66.3 tathetyuktastato rājā yamena yuyudhe ciram //
Varāhapurāṇa
VarPur, 27, 21.2 tamevaṃ deśam āgamya yuyudhe dānavaiḥ saha //
Viṣṇupurāṇa
ViPur, 3, 18, 91.2 putrānutpādayāmāsa yuyudhe ca sahāribhiḥ //
ViPur, 5, 20, 53.1 cāṇūreṇa tataḥ kṛṣṇo yuyudhe 'mitavikramaḥ /
ViPur, 5, 20, 57.1 yāvadyāvacca cāṇūro yuyudhe hariṇā saha /
ViPur, 5, 20, 58.1 kṛṣṇo 'pi yuyudhe tena līlayaiva jaganmayaḥ /
ViPur, 5, 20, 65.2 yuyudhe daityamallena cāṇūreṇa yathā hariḥ //
ViPur, 5, 27, 17.3 krodhākulīkṛtamanā yuyudhe ca mahābalaḥ //
ViPur, 5, 30, 64.1 airāvatena garuḍo yuyudhe tatra saṃkule /
ViPur, 5, 30, 64.2 devaiḥ samastairyuyudhe śakreṇa ca janārdanaḥ //
ViPur, 5, 33, 9.1 māyayā yuyudhe tena sa tadā mantricoditaḥ /
ViPur, 5, 33, 14.2 bāṇarakṣārthamatyarthaṃ yuyudhe śārṅgadhanvanā //
ViPur, 5, 33, 21.2 yuyudhe śaṃkaraścaiva kārtikeyaśca śauriṇā //
ViPur, 5, 34, 19.1 yuyudhe ca balenāsya hastyaśvabalinā dvija /
ViPur, 5, 34, 25.2 yuyudhe vāsudevena mitrasyāpacitau sthitaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 27, 16.2 purañjanapurādhyakṣo gandharvairyuyudhe balī //
Bhāratamañjarī
BhāMañj, 6, 267.2 vicitrairvicaranmārgairyuyudhe kṛṣṇasārathiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 25.1 gate cādarśanaṃ deve yuyudhe vṛṣabheṇa saḥ /