Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Ṛgveda
Mahābhārata
Rāmāyaṇa
Viṣṇupurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
Atharvaveda (Paippalāda)
AVP, 12, 13, 3.2 indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye //
Ṛgveda
ṚV, 1, 32, 13.2 indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye //
Mahābhārata
MBh, 1, 25, 26.12 gajakacchapatāṃ prāpya yuyudhāte parasparam /
MBh, 3, 154, 52.2 mahābhrair iva śailendrau yuyudhāte mahābalau //
MBh, 6, 17, 6.2 yuyudhāte tavārthāya yathā sa samayaḥ kṛtaḥ //
MBh, 6, 112, 8.2 yuyudhāte raṇe vīrau saubhadrakurupuṃgavau //
MBh, 7, 20, 4.1 tata ācāryapāñcālyau yuyudhāte parasparam /
MBh, 7, 82, 11.1 tāvubhau naraśārdūlau yuyudhāte parasparam /
MBh, 7, 82, 12.2 yuyudhāte mahāvīryau parasparajighāṃsayā //
MBh, 7, 107, 8.2 śarabhāviva saṃkruddhau yuyudhāte parasparam //
MBh, 7, 108, 32.2 śaṅkhaśabdaṃ ca kurvāṇau yuyudhāte parasparam //
MBh, 7, 117, 41.2 yuyudhāte mahātmānau kurusātvatapuṃgavau //
MBh, 7, 149, 25.2 yuyudhāte mahāvīryāvindravairocanāviva //
MBh, 7, 149, 29.2 yuyudhāte mahāmāyau rākṣasapravarau yudhi //
MBh, 8, 8, 30.2 vātoddhūtapatākābhyāṃ yuyudhāte mahābalau //
MBh, 9, 26, 29.2 suśarmā śakuniścaiva yuyudhāte kirīṭinā /
MBh, 9, 57, 23.2 yuyudhāte garutmantau yathā nāgāmiṣaiṣiṇau //
Rāmāyaṇa
Rām, Yu, 75, 30.2 yuyudhāte mahāvīrau grahāviva nabho gatau //
Rām, Yu, 75, 31.2 yuyudhāte mahātmānau tadā kesariṇāviva //
Rām, Yu, 95, 6.2 kṛtabuddhī sthirāmarṣau yuyudhāte abhītavat //
Viṣṇupurāṇa
ViPur, 5, 22, 4.2 yuyudhāte samaṃ tasya balinau balisainikaiḥ //
Bhāratamañjarī
BhāMañj, 6, 377.2 yuyudhāte samāviśya tau nabho bhīmavikramau //
BhāMañj, 7, 507.2 khaḍgacarmadharau vīrau yuyudhāte cirāya tau //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 58.3 raṇaprayogairyudhyantau yuyudhāte śivāndhakau //
SkPur (Rkh), Revākhaṇḍa, 67, 25.2 dvāvetau balināṃ śreṣṭhau yuyudhāte mahābalau //