Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Saṃvitsiddhi
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Āryāsaptaśatī
Śyainikaśāstra

Mahābhārata
MBh, 1, 9, 5.13 pralapantam atīvārtaṃ ruruṃ dīnataraṃ tadā /
MBh, 1, 78, 9.8 bahu pralapatī devī rājānam idam abravīt /
MBh, 1, 78, 9.13 ityevaṃ pralapantīṃ tāṃ devayānīṃ tu nāhuṣaḥ /
MBh, 2, 61, 82.1 tāṃ vepamānāṃ savrīḍāṃ pralapantīṃ sma pāṇḍavān /
MBh, 5, 34, 30.1 apyunmattāt pralapato bālācca parisarpataḥ /
MBh, 6, BhaGī 5, 9.1 pralapanvisṛjangṛhṇannunmiṣannimiṣannapi /
MBh, 12, 220, 36.1 indra prākṛtayā buddhyā pralapannāvabudhyase /
Rāmāyaṇa
Rām, Ay, 40, 15.1 evam ārtapralāpāṃs tān vṛddhān pralapato dvijān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 4, 13.1 śuṣkāsyaḥ pralapan dīno naṣṭacchāyo vicetanaḥ /
Liṅgapurāṇa
LiPur, 1, 85, 157.1 apavitrakaro'śuddhaḥ pralapanna japet kvacit /
Saṃvitsiddhi
SaṃSi, 1, 129.2 mukham astīti yat kiṃcit pralapann iva lakṣyase //
Śatakatraya
ŚTr, 3, 111.2 tṛṇe vā straiṇe vā mama samadṛśo yānti divasāḥ kvacit puṇyāraṇye śiva śiva śiveti pralapataḥ //
Bhāratamañjarī
BhāMañj, 14, 166.1 labdhasaṃjño 'tha śokārtaḥ pralapanbabhruvāhanaḥ /
Garuḍapurāṇa
GarPur, 1, 150, 13.2 śuṣkāsyaḥ pralapandīno naṣṭacchāyo vicetanaḥ //
Narmamālā
KṣNarm, 3, 107.1 pralapankāñcikākāṅkṣī kenaciddattamaṇḍakaḥ /
Āryāsaptaśatī
Āsapt, 2, 401.1 bāṣpākulaṃ pralapator gṛhiṇi nivartasva kānta gaccheti /
Āsapt, 2, 656.2 hā gṛhiṇīti pralapaṃś cirāgataḥ sakhi patiḥ patitaḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 41.2 pralapaṃllakṣyatāmeṣyan svairaṃ hāsarasāyate //