Occurrences

Mahābhārata
Matsyapurāṇa
Viṣṇupurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 94, 8.2 taṃ brāhmaṇaṃ bhojayitvā punar eva samāhvayat //
MBh, 4, 12, 15.1 teṣām eko mahān āsīt sarvamallān samāhvayat /
MBh, 4, 12, 19.2 tatastaṃ vṛtrasaṃkāśaṃ bhīmo mallaṃ samāhvayat //
MBh, 5, 2, 10.2 utsṛjya tān saubalam eva cāyaṃ samāhvayat tena jito 'kṣavatyām //
MBh, 5, 6, 6.1 śakunir buddhipūrvaṃ hi kuntīputraṃ samāhvayat /
MBh, 7, 77, 29.2 prahasann iva putraste yoddhukāmaḥ samāhvayat //
MBh, 7, 152, 19.2 ghaṭotkacaṃ samutsṛjya bhīmasenaṃ samāhvayat //
Matsyapurāṇa
MPur, 150, 213.1 vimṛśya surasaṃkṣobhaṃ vainateyaṃ samāhvayat /
Viṣṇupurāṇa
ViPur, 5, 27, 17.2 ityuktaḥ śambaraṃ yuddhe pradyumnaḥ sa samāhvayat /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 20.1 kaśyapaṃ muniśārdūlaṃ yajñārthaṃ ca samāhvayat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 67.1 samāhvayat tato lakṣmīs tān viprān bhaktisaṃyutā /