Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Śyainikaśāstra
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 125, 31.1 aśvatthāmnā ca sahitaṃ bhrātṝṇāṃ śatam ūrjitam /
MBh, 2, 17, 12.3 asya rūpaṃ ca sattvaṃ ca balam ūrjitam eva ca /
MBh, 3, 294, 25.1 seyaṃ tava karaṃ prāpya hatvaikaṃ ripum ūrjitam /
MBh, 5, 48, 8.2 ūrjitau svena tapasā mahāsattvaparākramau //
MBh, 5, 87, 18.1 tatrāsīd ūrjitaṃ mṛṣṭaṃ kāñcanaṃ mahad āsanam /
MBh, 5, 122, 54.2 āśaṃsasīha samare vīram arjunam ūrjitam //
MBh, 5, 131, 12.2 mā madhye mā jaghanye tvaṃ mādho bhūstiṣṭha corjitaḥ //
MBh, 5, 131, 34.1 śūrasyorjitasattvasya siṃhavikrāntagāminaḥ /
MBh, 6, BhaGī 10, 41.1 yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā /
MBh, 6, 86, 64.1 ārśyaśṛṅgistato dṛṣṭvā samare śatrum ūrjitam /
MBh, 7, 49, 16.1 yasya ślāghanti vibudhāḥ karmāṇyūrjitakarmaṇaḥ /
MBh, 7, 115, 3.1 tābhyām ūrjitavīryābhyām āpyāyitaparākramaḥ /
MBh, 8, 14, 17.2 gatāḥ śarīrair vasudhām ūrjitaiḥ karmabhir divam //
MBh, 8, 40, 52.2 śoṇitābhyukṣitāṅgasya rudrasyevorjitaṃ mahat //
MBh, 8, 66, 9.2 hato 'si vai phalguna ity avocat tatas tvarann ūrjitam utsasarja //
MBh, 12, 14, 27.2 ṛṣabhān iva saṃmattān gajendrān ūrjitān iva //
MBh, 12, 119, 5.1 śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ /
MBh, 12, 120, 42.2 dīrghaṃ kālam api sampīḍyamāno vidyutsaṃpātam iva mānorjitaḥ syāt //
MBh, 12, 217, 40.1 māṃ ced abhyāgataḥ kālo dānaveśvaram ūrjitam /
MBh, 12, 282, 17.2 yādṛśaṃ tādṛśaṃ nityam aśnāti phalam ūrjitam //
MBh, 13, 18, 36.2 svargaṃ caivākṣayaṃ vipra vidadhāmi tavorjitam //
MBh, 13, 135, 30.1 upendro vāmanaḥ prāṃśur amoghaḥ śucir ūrjitaḥ /
Rāmāyaṇa
Rām, Ay, 79, 2.1 ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe /
Rām, Su, 13, 15.2 sa dadarśāvidūrasthaṃ caityaprāsādam ūrjitam //
Rām, Su, 45, 11.1 tataḥ kapiṃ taṃ prasamīkṣya garvitaṃ jitaśramaṃ śatruparājayorjitam /
Rām, Su, 46, 23.2 dhanur visphārayāmāsa taḍidūrjitaniḥsvanam //
Rām, Utt, 20, 3.2 prīto 'smyabhijanopeta vikramair ūrjitaistava //
Saundarānanda
SaundĀ, 2, 16.1 ahārṣīd duḥkhamārtānāṃ dviṣatāṃ corjitaṃ yaśaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 30.1 sv asti rājagṛhe pūjyaṃ buddhavarmāṇam ūrjitam /
Daśakumāracarita
DKCar, 2, 6, 256.1 uparyasāvuttamadhātupuṣṭim ūrjitāpatyotpādanakṣamām āsādayiṣyati //
Divyāvadāna
Divyāv, 18, 566.1 bhadre dhīrorjitamahotsāhā bhavasva //
Kirātārjunīya
Kir, 2, 1.2 upapattimad ūrjitāśrayaṃ nṛpam ūce vacanaṃ vṛkodaraḥ //
Kir, 11, 40.1 alaṅghyatvājjanair anyaiḥ kṣubhitodanvadūrjitam /
Kūrmapurāṇa
KūPur, 1, 23, 14.1 kadācinmṛgayāṃ yāto dṛṣṭvā rākṣasamūrjitam /
Liṅgapurāṇa
LiPur, 1, 65, 113.1 atharvaśīrṣaḥ sāmāsya ṛksahasrorjitekṣaṇaḥ /
LiPur, 1, 96, 29.1 yad yad vibhūtimat sattvaṃ śrīmadūrjitameva vā /
Matsyapurāṇa
MPur, 47, 215.2 matprasādācca trailokyaṃ bhuktaṃ yuṣmābhirūrjitam //
MPur, 136, 21.1 vidyunmāler niśamyaitanmayo vacanamūrjitam /
MPur, 146, 39.1 putraṃ prajāpate dehi śakrajetāramūrjitam /
MPur, 154, 76.2 ākrāntirūrjitākārā rājabhiśca mahābhujaiḥ //
MPur, 163, 12.1 hiraṇyakaśipurdaityo bhūyaḥ prāsṛjadūrjitām /
Viṣṇupurāṇa
ViPur, 1, 9, 66.2 apūrvarūpasaṃsthānaṃ tejasāṃ rāśim ūrjitam //
Viṣṇusmṛti
ViSmṛ, 1, 37.1 yasmāt tasmād dhārayantaṃ suśuklāṃ tanum ūrjitām /
Śatakatraya
ŚTr, 1, 77.2 ito 'pi baḍavānalaḥ saha samastasaṃvartakair aho vitatam ūrjitaṃ bharasahaṃ sindhor vapuḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 4, 6.1 ābrahmaghoṣorjitayajñavaiśasaṃ viprarṣijuṣṭaṃ vibudhaiś ca sarvaśaḥ /
Bhāratamañjarī
BhāMañj, 1, 372.2 vyarājantorjitotsāhāḥ pañca sūryā ivoditāḥ //
BhāMañj, 1, 1207.2 abhūtāṃ tapasājayyau prajāpativarorjitau //
BhāMañj, 5, 667.2 yoddhāhaṃ sārathiḥ kṛṣṇo gāṇḍīvaṃ dhanurūrjitam //
BhāMañj, 7, 637.2 ūrjitaiḥ śataśo yodhā garjitairvyasavo 'bhavan //
BhāMañj, 8, 39.1 trailokyopaplave daityaiḥ prajāpativarorjitaiḥ /
BhāMañj, 13, 37.2 anyathā samare hanyātkastamūrjitavikramam //
Garuḍapurāṇa
GarPur, 1, 1, 26.1 caturdaśaṃ nārasiṃhaṃ caitya daityendramūrjitam /
GarPur, 1, 15, 20.2 śrīpatirnṛpatiḥ śrīmānsarvasya patirūrjitaḥ //
GarPur, 1, 65, 32.2 arthavānsamavakṣāḥ syāt pīnair vakṣobhirūrjitaḥ //
GarPur, 1, 86, 11.1 kūrmo varāho nṛharirvāmano rāma ūrjitaḥ /
GarPur, 1, 115, 15.2 nityamūrjitasattvasya svayameva mṛgendratā //
Hitopadeśa
Hitop, 3, 118.3 vibhūtayaḥ śakyam avāptum ūrjitā naye ca śaurye ca vasanti sampadaḥ //
Hitop, 4, 128.1 yatra bhūmyekadeśena paṇena ripur ūrjitaḥ /
Kathāsaritsāgara
KSS, 1, 7, 54.1 dadau ca darśanaṃ tasya śaṃbhustīvrataporjitaḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 33.1 ubhayorgaṇayoścaiṣāṃ strīṇāṃ prādhānyam ūrjitam /
Kokilasaṃdeśa
KokSam, 1, 51.1 saudhaistuṅgairhasadiva sudhākṣālitai rājatādriṃ tejorāśeḥ praviśa bhavanaṃ dhūrjaṭerūrjitaṃ tat /
KokSam, 1, 84.1 bhūṣābhogiśvasitapavanaiḥ phālanetre pradīpte svinnasyendoramṛtapṛṣatairūrjitaṃ nirgaladbhiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 17.2 suranāthāndhako nāma daityaḥ śambhuvarorjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 149.2 gaḍukāṣṭakadānena pātakaṃ yātyahorjitam //