Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Matsyapurāṇa
Hitopadeśa
Haribhaktivilāsa

Mahābhārata
MBh, 1, 88, 12.22 yajñavāṭam aṭantī sā putrāṃstān aparājitān /
MBh, 3, 122, 19.1 mayāṭantyeha valmīke dṛṣṭaṃ sattvam abhijvalat /
MBh, 8, 30, 52.1 aṭatā tu sadā deśān nānādharmasamākulān /
MBh, 12, 139, 49.1 aṭan bhaikṣaṃ na vindāmi yadā yuṣmākam ālaye /
MBh, 12, 308, 8.1 tayā jagad idaṃ sarvam aṭantyā mithileśvaraḥ /
MBh, 13, 12, 6.1 kasyacit tvatha kālasya mṛgayām aṭato nṛpa /
MBh, 14, 7, 3.2 nāradena bhavānmahyam ākhyāto hyaṭatā pathi /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 155.2 kulāt kulam aṭantīdaṃ carāmi kulaṭāvratam //
Daśakumāracarita
DKCar, 1, 4, 2.1 ahamapi devasyānveṣaṇāya mahīmaṭankadācidambaramadhyagatasyāmbaramaṇeḥ kiraṇamasahiṣṇurekasya giritaṭamahīruhasya pracchāyaśītale tale kṣaṇamupāviśam /
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
Divyāvadāna
Divyāv, 7, 182.0 tayā kroḍamallakena bhikṣāmaṭantyā uccaśabdaḥ śrutaḥ //
Divyāv, 10, 33.1 sa ca pratyekabuddho 'nupūrveṇa piṇḍapātamaṭaṃs tasya gṛhapater niveśanamanuprāptaḥ //
Kāmasūtra
KāSū, 5, 5, 9.1 marmajñatvād rātrāvaṭane cāṭantībhir nāgarasya //
Matsyapurāṇa
MPur, 167, 15.1 aṭaṃstīrthaprasaṅgena pṛthivīṃ tīrthagocarām /
Hitopadeśa
Hitop, 1, 3.6 laghupatananāmā vāyasaḥ prabuddhaḥ kṛtāntam iva dvitīyam aṭantaṃ pāśahastaṃ vyādham apaśyat /
Haribhaktivilāsa
HBhVil, 5, 190.1 jaṅghāntapīvarakaṭīrataṭīnibaddhavyālolakiṅkiṇighaṭāraṭitair aṭadbhiḥ /