Occurrences
Mahābhārata
MBh, 1, 194, 7.2 paridyūnān vṛtavatī kim utādya mṛjāvataḥ //
MBh, 3, 8, 19.1 yāvad eva paridyūnā yāvacchokaparāyaṇāḥ /
MBh, 3, 59, 2.2 paridyūno gamiṣyāmi tava śokavivardhanaḥ //
MBh, 3, 176, 38.2 madvināśāt paridyūnāviti me vartate matiḥ //
MBh, 5, 88, 46.2 putrādhibhiḥ paridyūnāṃ draupadīṃ satyavādinīm //
MBh, 7, 61, 4.2 dṛṣṭvā putraparidyūnaṃ kim akurvanta māmakāḥ //
MBh, 9, 31, 9.2 aham ekaḥ paridyūno viratho hatavāhanaḥ //
MBh, 12, 236, 22.1 jarayā ca paridyūno vyādhinā ca prapīḍitaḥ /
MBh, 13, 31, 24.3 aham ekaḥ paridyūno bhavantaṃ śaraṇaṃ gataḥ //
MBh, 13, 105, 4.2 mahāvane hastiśiśuṃ paridyūnam amātṛkam //
Rāmāyaṇa
Rām, Ay, 41, 30.1 śokajāśruparidyūnā vīkṣamāṇās tatas tataḥ /
Rām, Ay, 51, 20.2 putraśokaparidyūnam apaśyat pāṇḍure gṛhe //
Rām, Ay, 66, 43.2 putraśokaparidyūnaḥ pañcatvam upapedivān //
Rām, Ār, 62, 1.2 mohena mahatāviṣṭaṃ paridyūnam acetanam //
Rām, Ki, 51, 15.2 tvāṃ caivopagatāḥ sarve paridyūnā bubhukṣitāḥ //
Rām, Su, 36, 30.1 paridyūnaṃ viṣaṇṇaṃ ca sa tvam āyāntam uktavān /
Rām, Yu, 2, 1.1 taṃ tu śokaparidyūnaṃ rāmaṃ daśarathātmajam /