Occurrences

Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaitānasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara

Gobhilagṛhyasūtra
GobhGS, 3, 3, 35.0 ājyalipte vā samidhau //
Khādiragṛhyasūtra
KhādGS, 2, 5, 36.0 ājyalipte vā samidhau //
Kātyāyanaśrautasūtra
KātyŚS, 10, 8, 12.0 āsandyaudumbaryau cātvālaṃ haranti somaliptaṃ ca //
Mānavagṛhyasūtra
MānGS, 1, 3, 4.2 api vājyalipte samidhā vādadhyāt /
Pāraskaragṛhyasūtra
PārGS, 3, 8, 11.0 ūvadhyaṃ lohitaliptam agnau prāsyaty adho vā nikhanati //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 4.1 apāmārgaṃ dantapāvanaṃ ghṛtamadhuliptaṃ bhadro no agnir āhuta ity etenāniṣṭhīvan saṃvatsaraṃ bhakṣayan subhago bhavati //
SVidhB, 3, 1, 13.1 naiyagrodhaṃ dantapavanaṃ ghṛtamadhuliptaṃ gavyo ṣu ṇa ity etābhyām aniṣṭhīvant saṃvatsaraṃ bhakṣayant sahasraṃ labhate sahasraṃ labhate //
Vaitānasūtra
VaitS, 3, 13, 22.1 somaliptāni dadhnābhijuhoty abhūd devo drapsavatyo yat te grāvety etaiḥ //
Vasiṣṭhadharmasūtra
VasDhS, 3, 48.1 lepagandhāpakarṣaṇe śaucam amedhyaliptasyādbhir mṛdā ca //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 29.0 prakṣālayīta tv aśuciliptāni guror asaṃdarśe //
Āpastambagṛhyasūtra
ĀpGS, 8, 9.1 tayoḥ śayyām antareṇa daṇḍo gandhalipto vāsasā sūtreṇa vā parivītas tiṣṭhati //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 24.1 athājyaliptābhyām pavitrābhyām /
ŚBM, 1, 3, 1, 25.1 tadyadājyaliptābhyām pavitrābhyām /
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
Arthaśāstra
ArthaŚ, 4, 3, 23.1 snuhikṣīraliptāni dhānyāni visṛjed upaniṣadyogayuktāni vā //
ArthaŚ, 14, 2, 26.1 veṇumūlaśaivalaliptam aṅgaṃ maṇḍūkavasādigdham agninā jvalati //
ArthaŚ, 14, 4, 13.2 liptadhvajaṃ patākāṃ vā dṛṣṭvā bhavati nirviṣaḥ //
Carakasaṃhitā
Ca, Cik., 3, 89.1 liptatiktāsyatā tandrā śleṣmapittajvarākṛtiḥ /
Mahābhārata
MBh, 1, 57, 68.66 snātām ahatasaṃvītāṃ gandhaliptāṃ sragujjvalām /
MBh, 7, 164, 11.2 nātra karṇī na nālīko na lipto na ca vastakaḥ //
MBh, 12, 96, 11.1 neṣur lipto na karṇī syād asatām etad āyudham /
MBh, 12, 161, 39.1 prājñaḥ suhṛccandanasāralipto vicitramālyābharaṇair upetaḥ /
MBh, 12, 333, 12.2 jalakardamaliptāṅgo lokakāryārtham udyataḥ //
MBh, 13, 144, 39.1 na tu pādatale lipte kasmāt te putrakādya vai /
MBh, 16, 5, 17.2 durvāsasā pāyasocchiṣṭalipte yaccāpyuktaṃ tacca sasmāra kṛṣṇaḥ //
Manusmṛti
ManuS, 4, 56.2 amedhyaliptam anyad vā lohitaṃ vā viṣāṇi vā //
Rāmāyaṇa
Rām, Ay, 72, 6.1 liptā candanasāreṇa rājavastrāṇi bibhratī /
Rām, Ay, 110, 19.1 aṅgarāgeṇa divyena liptāṅgī janakātmaje /
Rām, Su, 25, 20.2 kālī kardamaliptāṅgī diśaṃ yāmyāṃ prakarṣati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 24, 18.2 veṣṭayitvā mṛdā liptaṃ dhavadhanvanagomayaiḥ //
AHS, Śār., 5, 11.1 śūnā śuṣkā guruḥ śyāvā liptā suptā sakaṇṭakā /
AHS, Nidānasthāna, 2, 26.2 mohas tandrā liptatiktāsyatā ca jñeyaṃ rūpaṃ śleṣmapittajvarasya //
AHS, Nidānasthāna, 13, 32.2 tvak ca sarṣapalipteva tasmiṃścimicimāyate //
AHS, Cikitsitasthāna, 1, 135.2 lipte 'ṅge dāharuṅmohāśchardis tṛṣṇā ca śāmyati //
AHS, Cikitsitasthāna, 8, 141.2 śarāvasaṃdhau mṛllipte kṣāraḥ kalyāṇakāhvayaḥ //
AHS, Cikitsitasthāna, 8, 156.1 mṛlliptaṃ sauraṇaṃ kandaṃ paktvāgnau puṭapākavat /
AHS, Cikitsitasthāna, 9, 79.2 mṛlliptād agninā svinnād rasaṃ niṣpīḍitaṃ himam //
AHS, Cikitsitasthāna, 22, 37.2 muhūrtaliptam amlaiśca siñced vātakaphottare //
AHS, Kalpasiddhisthāna, 2, 53.1 tat kṣaudrapippalīliptaṃ svedyaṃ mṛddarbhaveṣṭitam /
AHS, Kalpasiddhisthāna, 3, 30.2 niḥsṛtāṃ tu tiladrākṣākalkaliptāṃ praveśayet //
AHS, Utt., 2, 67.1 baddhvā gośakṛtā liptam kukūle svedayet tataḥ /
AHS, Utt., 9, 13.2 śālitaṇḍulakalkena liptaṃ tadvat pariṣkṛtam //
AHS, Utt., 24, 36.1 piṣṭvājapayasā lohālliptād arkāṃśutāpitāt /
Bodhicaryāvatāra
BoCA, 8, 58.1 mṛdādyamedhyaliptatvādyadi na spraṣṭum icchasi /
Daśakumāracarita
DKCar, 1, 5, 18.3 haricandanamapi purā nijayaṣṭisaṃśleṣavaduragaradanaliptolvaṇagaralasaṃkalitam iva tāpayati śarīram /
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kāmasūtra
KāSū, 7, 1, 3.1 dhattūrakamaricapippalīcūrṇair madhumiśrair liptaliṅgasya prayogo vaśīkaraṇam /
KāSū, 7, 1, 3.4 vajrasnuhīgaṇḍakāni khaṇḍaśaḥ kṛtāni manaḥśilāgandhapāṣāṇacūrṇenābhyajya saptakṛtvaḥ śoṣitāni cūrṇayitvā madhunā liptaliṅgasya saṃprayogo vaśīkaraṇam /
KāSū, 7, 1, 3.7 vacāgaṇḍakāni sahakāratailaliptāni śiṃśapāvṛkṣaskandham utkīrya nidadhyāt /
KāSū, 7, 2, 31.0 tathā somalatāvalgujabhṛṅgalohopajihvikācūrṇair vyādhighātakajambūphalarasaniryāsena ghanīkṛtena liptasaṃbādhāṃ gacchato rāgo naśyati //
KāSū, 7, 2, 44.0 haritālamanaḥśilābhakṣiṇo mayūrasya purīṣeṇa liptahasto yad dravyaṃ spṛśati tan na dṛśyate //
KāSū, 7, 2, 46.0 harītakyāmrātakayoḥ śravaṇapriyaṃgukābhiśca piṣṭābhir liptāni lohabhāṇḍāni tāmrībhavanti //
Kūrmapurāṇa
KūPur, 2, 16, 75.1 amedhyaliptamanyad vā lohitaṃ vā viṣāṇi vā /
Liṅgapurāṇa
LiPur, 1, 12, 11.1 raktakuṅkumaliptāṅgā raktabhasmānulepanāḥ /
LiPur, 1, 88, 92.1 bhasmasnāyī bhaven nityaṃ bhasmaliptaḥ sadā bhavet /
Suśrutasaṃhitā
Su, Utt., 39, 50.1 liptatiktāsyatā tandrā mohaḥ kāso 'rucistṛṣā /
Su, Utt., 39, 286.1 lipte 'ṅge dāhatṛṇmūrcchāḥ praśāmyanti ca sarvaśaḥ /
Su, Utt., 42, 47.2 māgadhīcitrakakṣaudralipte kumbhe nidhāpayet //
Sūryasiddhānta
SūrSiddh, 1, 68.1 bhacakraliptāśītyaṃśaṃ paramaṃ dakṣiṇottaram /
Vaikhānasadharmasūtra
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Viṣṇupurāṇa
ViPur, 2, 15, 29.1 mṛṇmayaṃ hi gṛhaṃ yadvanmṛdā liptaṃ sthiraṃ bhavet /
ViPur, 5, 14, 4.2 viṇmūtraliptapṛṣṭhāṅgo gavāmudvegakārakaḥ //
Viṣṇusmṛti
ViSmṛ, 99, 19.2 sadā sapuṣpe sasugandhigātre sugandhalipte ca vibhūṣite ca //
Bhāgavatapurāṇa
BhāgPur, 11, 6, 17.2 arthāñ juṣann api hṛṣīkapate na lipto ye 'nye svataḥ parihṛtād api bibhyati sma //
BhāgPur, 11, 21, 13.1 amedhyaliptaṃ yad yena gandhalepaṃ vyapohati /
Bhāratamañjarī
BhāMañj, 1, 155.1 vañcitā bhujagā dṛṣṭvā sudhāliptaṃ kuśāsanam /
BhāMañj, 1, 342.2 tulyānanānsamālokya kāntiliptadigantarān //
BhāMañj, 13, 578.1 dāruṇaḥ syānmukhe svādurguḍalipta ivopalaḥ /
BhāMañj, 13, 1664.2 cakravatpaśukoṭīnāṃ lipto bhrāmyati yoniṣu //
BhāMañj, 13, 1766.1 sa māmūce tavocchiṣṭaliptaṃ vajramayaṃ vapuḥ /
Garuḍapurāṇa
GarPur, 1, 48, 31.2 sarvauṣadhīgandhaliptaṃ pūjayetkalaśaṃ guruḥ //
GarPur, 1, 69, 36.1 mṛlliptamatsyapuṭamadhyagataṃ tu kṛtvā paścātpacettanu tataśca biḍālapuṭyā /
GarPur, 1, 147, 11.2 mohas tandrā liptatiktāsyatā ca jñeyaṃ rūpaṃ śleṣmapittajvarasya //
Hitopadeśa
Hitop, 1, 73.10 yataḥ etasya utkṛtyamānasya māṃsāsṛgliptāni asthīni mayā avaśyaṃ prāptavyāni /
Kathāsaritsāgara
KSS, 1, 4, 48.1 talliptāścelakhaṇḍāśca catvāro vihitāstayā /
KSS, 1, 4, 67.2 liptaḥ snānāpadeśena ceṭībhiḥ kajjalaiś ciram //
KSS, 1, 4, 69.1 atha cīraikavasano maṣīliptaḥ pade pade /
KSS, 2, 1, 48.1 tasyāṃ snāntīmakasmācca lākṣāliptāṃ nipatya tām /
KSS, 2, 4, 169.2 anyatsindūraliptaṃ ca kurvasyā vītavāsasaḥ //
KSS, 3, 4, 244.1 jīrṇavāsā rajolipto bhūtvā devīgṛhāttataḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 88.1 gośakṛnmūtraliptāṅgā vāhā yatra dine dine /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 219.1 gopīcandanaliptāṅgo yaṃ yaṃ paśyati cakṣuṣā /
Narmamālā
KṣNarm, 1, 13.1 bhraṣṭālayāndhūliliptānhāhābhūtānśvabhirvṛtān /
KṣNarm, 1, 24.2 tasminkāle maṣīliptakalamena khamullikhan //
KṣNarm, 1, 72.2 śatacakralikāsyūtamalaliptāṅgarakṣakaḥ //
KṣNarm, 2, 3.1 cārusaurabhaliptāṅgī na sā jagrāha kañcukam /
KṣNarm, 3, 17.1 gūthaliptastathonmatto mantravādī rasāyanī /
KṣNarm, 3, 70.2 liptaliṅgena satataṃ dagdhevāyāsitā vadhūḥ //
KṣNarm, 3, 99.2 bhraṣṭādhikāraścaraṇau śakṛlliptau sa vandate //
Rasahṛdayatantra
RHT, 5, 26.1 stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām /
RHT, 9, 13.1 tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ /
RHT, 14, 4.1 lavaṇārdramṛdā liptāṃ sudṛḍhaṃ kurvīta dhūmrarodhāya /
RHT, 14, 14.1 bāhye dattvā nigaḍaṃ suliptamūṣodare dṛḍhaṃ nyastam /
RHT, 15, 5.1 gaganaṃ cikuratailaghṛṣṭaṃ gomayaliptaṃ ca kuliśamūṣāyām /
RHT, 16, 11.2 tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā //
RHT, 18, 10.2 ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam //
RHT, 18, 21.1 aṣṭaguṇaṃ mṛtaśulbaṃ kaladhautena mūkamūṣayā liptam /
RHT, 18, 52.2 liptaṃ rasena puṭitaṃ hemārdhena mātrayā tulyam //
RHT, 18, 53.1 liptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena /
RHT, 18, 60.1 kṛtvālaktakavastraṃ liptamanusnehamupari cūrṇena /
RHT, 18, 63.1 gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena /
RHT, 19, 66.1 bāhye rasena liptaṃ vadanagataṃ śastravārakaṃ rogān /
Rasamañjarī
RMañj, 3, 24.1 vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet /
RMañj, 8, 28.2 tailena liptāḥ keśāḥ syuḥ śuklā vai nātra saṃśayaḥ //
RMañj, 9, 22.2 etalliptendriyo rāmāṃ dāsīvat kurute ratau //
RMañj, 9, 23.2 etalliptendriyo rāmāṃ dāsīvat kurute ratau //
Rasaprakāśasudhākara
RPSudh, 4, 66.1 śaśaraktena liptaṃ hi saptavāreṇa tāpitam /
RPSudh, 10, 16.0 śvetavargeṇa vai liptā rūpyamūṣā prakīrtitā //
Rasaratnasamuccaya
RRS, 2, 94.2 piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca //
RRS, 2, 151.1 liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca /
RRS, 4, 38.2 śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca //
RRS, 5, 51.1 nimbvambupaṭuliptāni tāpitānyaṣṭavārakam /
RRS, 5, 95.1 pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /
RRS, 5, 203.1 talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām /
RRS, 6, 40.1 kṛtvātha praviśecchālāṃ śuddhāṃ liptāṃ savedikām /
RRS, 9, 9.1 athordhvabhājane liptasthāpitasya jale sudhīḥ /
RRS, 10, 20.2 tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ //
RRS, 12, 63.1 sūtaliptadalaiḥ sārdhaṃ kalkaṃ khalle vimardayet /
RRS, 14, 49.2 tatpatraliptaṃ madhunāvalihyāddhaiyaṅgavīnena ghṛtena vāpi //
RRS, 16, 27.2 nirudhya cūrṇalipte'tha bhāṇḍe dadyātpuṭaṃ tataḥ //
Rasaratnākara
RRĀ, R.kh., 3, 28.2 mardayelliptamūṣāstā ruddhvā dhmāto mṛto bhavet //
RRĀ, R.kh., 4, 34.2 liptam aṅgulamānena sarvataḥ śoṣya golakam //
RRĀ, R.kh., 5, 29.1 vyāghrīṃ kandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet /
RRĀ, R.kh., 8, 34.1 tena liptaṃ rūpyapatraṃ puṭena mriyate dhruvam /
RRĀ, R.kh., 8, 81.1 athavā nāgapatrāṇi cūrṇaliptāni kharpare /
RRĀ, R.kh., 8, 98.1 sūtaliptaṃ vaṅgapatraṃ golake samalepitam /
RRĀ, R.kh., 10, 31.1 raktasarṣapatailena liptaṃ vāsasi dhārayet /
RRĀ, Ras.kh., 3, 16.1 tatastaṃ viḍaliptāyāṃ mūṣāyāṃ ca niveśayet /
RRĀ, Ras.kh., 3, 26.2 tadudbhavamalair liptaṃ tāmraṃ tu dhamanena hi //
RRĀ, Ras.kh., 3, 105.2 marditaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet //
RRĀ, Ras.kh., 3, 107.1 marditaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /
RRĀ, Ras.kh., 3, 122.1 samāṃśaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /
RRĀ, Ras.kh., 3, 123.2 samastaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet //
RRĀ, Ras.kh., 3, 165.2 uddhṛtya dvaṃdvaliptāyāṃ mūṣāyāṃ taṃ nirodhayet //
RRĀ, Ras.kh., 3, 178.1 dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /
RRĀ, Ras.kh., 6, 44.1 mṛlliptaṃ śoṣitaṃ pacyāddinaikaṃ karīṣāgninā /
RRĀ, Ras.kh., 7, 11.1 viṣamuṣṭikatailena liptaliṅgo hy anena vai /
RRĀ, V.kh., 1, 52.3 kṛtvātha praviśecchālāṃ śubhāṃ liptāṃ suvedikām //
RRĀ, V.kh., 3, 48.1 nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam /
RRĀ, V.kh., 4, 52.1 tenaiva tārapatrāṇi madhuliptāni lepayet /
RRĀ, V.kh., 4, 76.1 tenaiva tārapatrāṇi madhuliptāni lepayet /
RRĀ, V.kh., 4, 89.1 tena tārasya patrāṇi madhuliptāni lepayet /
RRĀ, V.kh., 6, 21.1 mṛdā liptaṃ tu tacchuṣkaṃ samyaggajapuṭe pacet /
RRĀ, V.kh., 7, 18.1 liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet /
RRĀ, V.kh., 8, 93.2 tena liptaṃ tāmrapatraṃ dhāmyaṃ mūṣāgataṃ punaḥ //
RRĀ, V.kh., 8, 104.2 mūṣāyāṃ dvaṃdvaliptāyāṃ sarvacūrṇaṃ dṛḍhaṃ dhamet /
RRĀ, V.kh., 8, 115.1 samyaṅ mṛdvastraliptāyāṃ suśuṣkāyāṃ pacettataḥ /
RRĀ, V.kh., 8, 119.2 mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ //
RRĀ, V.kh., 9, 6.3 tatkalkaliptamūṣāyāṃ vajradvaṃdvaṃ milatyalam //
RRĀ, V.kh., 9, 11.0 mūṣāyāṃ dvandvaliptāyāṃ haṭhāddhmāte milatyalam //
RRĀ, V.kh., 9, 61.2 supakvabhānupatraistu liptapatrāṇi veṣṭayet //
RRĀ, V.kh., 9, 63.1 tato nigaḍaliptāyāṃ mūṣāyāṃ tena rodhayet /
RRĀ, V.kh., 9, 124.1 uddhṛtya viḍaliptāyāṃ mūṣāyāṃ prakaṭaṃ dhamet /
RRĀ, V.kh., 10, 7.1 cūrṇitaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /
RRĀ, V.kh., 10, 31.2 dhmātavyaṃ dvaṃdvaliptāyāṃ khoṭamamlena peṣitam //
RRĀ, V.kh., 13, 48.2 tena kalkena liptāṃtaśchidramūṣāṃ nirodhayet //
RRĀ, V.kh., 13, 81.2 dvandvamelāpaliptāyāṃ mūṣāyāṃ tad dvayaṃ samam //
RRĀ, V.kh., 14, 22.1 āvartya dvaṃdvaliptāyāṃ mūṣāyāmandhitaṃ punaḥ /
RRĀ, V.kh., 14, 34.2 āvartya dvaṃdvaliptāyāṃ mūṣāyāmatha cūrṇayet //
RRĀ, V.kh., 14, 54.1 dvandvamelāpaliptāyāṃ mūṣāyāmandhitaṃ dhamet /
RRĀ, V.kh., 14, 58.1 mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet /
RRĀ, V.kh., 14, 65.2 mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet //
RRĀ, V.kh., 14, 77.2 mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā dhmāte samuddharan //
RRĀ, V.kh., 14, 82.2 mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet //
RRĀ, V.kh., 14, 89.2 mūṣāyāṃ dvaṃdvaliptāyāṃ tatkhoṭaṃ suvicūrṇayet //
RRĀ, V.kh., 14, 97.2 dvaṃdvamelāpaliptāyāṃ jātaṃ khoṭaṃ vicūrṇayet //
RRĀ, V.kh., 14, 103.1 dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ taṃ dhamed dṛḍham /
RRĀ, V.kh., 15, 101.1 pūrvavad dvaṃdvaliptāyāṃ mūṣāyāṃ dhamanena ca /
RRĀ, V.kh., 16, 22.1 bhūnāgatailaliptāyāṃ mūṣāyāṃ tanniveśayet /
RRĀ, V.kh., 16, 23.2 pūrvavalliptamūṣāyāṃ jārayetsvedanena vai //
RRĀ, V.kh., 16, 30.1 bhūnāgatailaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet /
RRĀ, V.kh., 16, 31.2 athavā biḍaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet //
RRĀ, V.kh., 16, 35.1 caturguṇaṃ yathā pūrvaṃ liptamūṣāgataṃ puṭet /
RRĀ, V.kh., 16, 81.2 dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet //
RRĀ, V.kh., 16, 86.1 tato nigalaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet /
RRĀ, V.kh., 18, 100.1 dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /
RRĀ, V.kh., 18, 102.2 nikṣiped dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet //
RRĀ, V.kh., 18, 136.1 anena cāṣṭamāṃśena pūrvaliptāni lepayet /
RRĀ, V.kh., 18, 146.1 dvaṃdvamelāpaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet /
RRĀ, V.kh., 18, 162.1 mūṣāmāmraphalākārāṃ dvidviliptāṃ tu kārayet /
RRĀ, V.kh., 18, 162.2 tanmadhye pūrvasūtaṃ tu pādāṃśaṃ liptavajrakam //
RRĀ, V.kh., 18, 164.1 talliptaṃ pūrvakalkena pādāṃśaṃ tatra nikṣipet /
RRĀ, V.kh., 18, 165.2 punastalliptamūṣāyāṃ kṣiptvā vajreṇa saṃyutam /
RRĀ, V.kh., 18, 168.2 mūṣāyāṃ biḍaliptāyāṃ pādaṃ pādaṃ śanaiḥ śanaiḥ //
RRĀ, V.kh., 18, 174.2 bhāvitaṃ tena liptaṃ tu puṣparāgaṃ tu jārayet //
RRĀ, V.kh., 20, 55.1 kṣīrakaṃdodare ruddhvā mṛdā liptaṃ ca śoṣayet /
Rasendracintāmaṇi
RCint, 3, 145.2 ālipya rasena tataḥ krāmaṇaliptaṃ puṭeṣu viśrāntam //
RCint, 7, 23.1 raktasarṣapatailena lipte vāsasi dhārayet /
RCint, 7, 63.2 pañcāṅgottaravāruṇyā liptaṃ mūṣāgataṃ puṭaiḥ //
RCint, 7, 86.2 mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ //
RCint, 8, 68.2 kṛtvā lohamaye pātre sārdre vā liptarandhake //
RCint, 8, 200.1 hilamocimūlapiṇḍe kṣiptaṃ tadanu mārdasampuṭe lipte /
Rasendracūḍāmaṇi
RCūM, 5, 22.2 sthālikāṃ cipaṭībhūtatalāntarliptapāradām //
RCūM, 5, 115.2 tayā viracitā mūṣā liptā matkuṇaśoṇitaiḥ //
RCūM, 10, 89.2 piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca //
RCūM, 10, 119.1 liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca /
RCūM, 12, 33.1 śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca /
RCūM, 14, 47.2 nimbāmbupaṭuliptāni tāpitānyaṣṭavārakam //
RCūM, 14, 74.3 liptapādāṃśasūtāni tasmin kalke nigūhayet //
RCūM, 14, 93.1 pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
RCūM, 14, 169.1 talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām /
RCūM, 14, 204.1 tena liptaṃ tathaivoktaṃ bījamudbhavati dhruvam /
Rasendrasārasaṃgraha
RSS, 1, 262.2 tena liptaṃ rūpyapatraṃ puṭena mriyate dhruvam //
RSS, 1, 276.1 śuddhaṃ tāmradalaṃ vimardya paṭunā kṣāreṇa jambīrajair nīrair ghasram idaṃ snugarkapayasā liptaṃ dhametsaptadhā /
Rasādhyāya
RAdhy, 1, 156.2 loṣṭagartaḥ sudhāliptaścūrṇena saguḍena vā /
RAdhy, 1, 156.3 gāḍhaṃ liptasvasaṃśuṣko yantro 'yaṃ bhūdharo mataḥ //
RAdhy, 1, 227.1 liptaṃ pattraṃ ca tanmadhye bruḍantaṃ cordhvagaṃ kṣipet /
RAdhy, 1, 252.1 bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam /
RAdhy, 1, 281.2 tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 161.2, 1.0 iha kūpavalloṣṭabandhaḥ kāñcikahastamāno garte sudhāyāś chohayā lipto yadi vāguḍaṃ sahitena cūrṇena liptaḥ śuṣkaḥ san //
RAdhyṬ zu RAdhy, 161.2, 1.0 iha kūpavalloṣṭabandhaḥ kāñcikahastamāno garte sudhāyāś chohayā lipto yadi vāguḍaṃ sahitena cūrṇena liptaḥ śuṣkaḥ san //
RAdhyṬ zu RAdhy, 161.2, 3.0 tataḥ kācaliptamṛttikākāṃsyaṃ śarāve jīrṇe hemarājiṃ sūtaṃ tathāṣoḍaśabhāgena śuddhagandhakacūrṇaṃ vā kṣiptvopari mukhakācaliptamṛttikākoḍīyakaṃ dattvā karpaṭamṛttikayā liptvā taṃ śarāvaṃ sampuṭaṃ bhūdharayantramadhye muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 161.2, 3.0 tataḥ kācaliptamṛttikākāṃsyaṃ śarāve jīrṇe hemarājiṃ sūtaṃ tathāṣoḍaśabhāgena śuddhagandhakacūrṇaṃ vā kṣiptvopari mukhakācaliptamṛttikākoḍīyakaṃ dattvā karpaṭamṛttikayā liptvā taṃ śarāvaṃ sampuṭaṃ bhūdharayantramadhye muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
Rasārṇava
RArṇ, 6, 36.1 kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane /
RArṇ, 6, 98.2 meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ //
RArṇ, 6, 100.2 kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ //
RArṇ, 7, 144.1 ratnāni tena liptāni tatkvāthasthaṃ dhamet punaḥ /
RArṇ, 11, 134.1 nīlotpalāni liptāni prakṣiptāni tu sūtake /
RArṇ, 11, 172.1 kṛtvā gostanamūṣāyāṃ liptāyāṃ śilayā rasam /
RArṇ, 11, 178.3 kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet //
RArṇ, 11, 184.1 kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam /
RArṇ, 11, 185.1 pītābhrakaṃ tv ekadalaṃ liptāyāṃ maricena tu /
RArṇ, 12, 140.1 raktacitrakabhallātatailaliptaṃ puṭena tu /
RArṇ, 16, 103.2 dhattūrarasaliptāyāṃ mūṣāyāṃ saṃniveśayet //
RArṇ, 17, 66.1 prāgvalliptāgnivarṇāni surāyāṃ secayenmuhuḥ /
RArṇ, 17, 93.1 tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ /
RArṇ, 17, 137.2 gośakṛdbhasmaliptaṃ tat samabhāgaṃ pralepayet //
RArṇ, 17, 156.1 upariṣṭānmṛdā liptaṃ dattvā mṛdvagnimeva ca /
Rājanighaṇṭu
RājNigh, 12, 8.2 vṛṣyaṃ vaktrarujāpahaṃ pratanute kāntiṃ tanor dehināṃ liptaṃ suptamanojasindhuramadārambhādisaṃrambhadam //
RājNigh, 12, 31.2 bhūtadoṣāpahaṃ dhatte liptam aṅgeṣu kālikam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 74.2, 2.0 tadarujair dṛḍhaiḥ bhallātakaistathā vijarjaritaiḥ pūrṇaṃ sat kṛtacchidraṃ bhūminikhāte kumbhe pratiṣṭhitaṃ kṛṣṇamṛttikayā liptamanantaraṃ gomayāgninā mṛdunā parivāritaṃ pacet //
Tantrasāra
TantraS, Viṃśam āhnikam, 53.1 tatra nimnāsanasthitebhyaḥ tatparebhyo niyamitavāṅmanaḥkāyebhyo vyākhyā kriyamāṇā phalavatī bhavati prathamaṃ gandhādiliptāyāṃ bhuvi ullikhya saṃkalpya vā padmādhāraṃ caturaśraṃ padmatrayaṃ padmamadhye vāgīśīṃ vāmadakṣiṇayoḥ gaṇapatigurū ca pūjayet ādhārapadme vyākhyeyakalpadevatām //
Vetālapañcaviṃśatikā
VetPV, Intro, 44.1 mastiṣkaliptaśubhrāsthiprākāraṃ lohitāśayam /
Ānandakanda
ĀK, 1, 4, 83.2 tatkṣipet bhūlatāliptamūṣāyāṃ saṃniveśayet //
ĀK, 1, 4, 84.2 ārdragomayaliptāṃ tāṃ pādamagnāṃ niveśayet //
ĀK, 1, 4, 272.2 mūṣāyāṃ dvandvaliptāyāṃ tatkhoṭaṃ cūrṇayettataḥ //
ĀK, 1, 4, 278.1 mūṣāyāṃ dvandvaliptāyāṃ tatkhoṭaṃ cūrṇayettataḥ /
ĀK, 1, 4, 280.2 mūṣāyāṃ dvandvaliptāyāṃ sarvaṃ dhmātaṃ vicūrṇayet //
ĀK, 1, 5, 42.1 nīlotpalāni liptāni nikṣiptāni tu sūtake /
ĀK, 1, 7, 17.2 uddhṛtya māhiṣaśakṛlliptaṃ kārīṣavahninā //
ĀK, 1, 10, 27.2 tato divyauṣadhairlipte saṃpuṭe bhūdhare pacet //
ĀK, 1, 10, 35.1 divyauṣadhigaṇairlipte saṃpuṭe bhūdhare pacet /
ĀK, 1, 14, 26.1 raktasarṣapatailena lipte vastre ca bandhayet /
ĀK, 1, 15, 348.2 snāto liptatanurgandhaiḥ kṛtanyāsajapārcanaḥ //
ĀK, 1, 15, 471.2 bahirgomayamṛlliptaṃ śoṣayenmṛduvahninā //
ĀK, 1, 15, 567.2 candanośīrakarpūrair liptāṅgo mudgadhātrijaiḥ //
ĀK, 1, 16, 81.1 tena liptāḥ kacāḥ kṛṣṇā rañjitā bhramaropamāḥ /
ĀK, 1, 16, 103.1 tena liptāḥ kacāstasya ṣaṇmāsādbhramaropamāḥ /
ĀK, 1, 16, 107.2 tenaiva liptāścikurāḥ piñchatāpiñchasannibhāḥ //
ĀK, 1, 17, 70.1 yadvājyadhātrīliptāṅgasnānaṃ kuryādrasāyanam /
ĀK, 1, 19, 108.1 sugandhatailairliptāni dhārayet kusumāni ca /
ĀK, 1, 19, 165.2 bhadraśrīhimaliptāṅgaḥ ketakībhallakāni ca //
ĀK, 1, 20, 113.1 na karmaṇā ca liptaḥ syājjalenābjadalaṃ yathā /
ĀK, 1, 23, 146.2 snehalipte khalvamadhye śuddhasūtaṃ palaṃ nyaset //
ĀK, 1, 23, 362.2 raktacitrakabhallātatailaliptaṃ puṭena tu //
ĀK, 1, 26, 22.2 sthālikāṃ cipiṭībhūtāṃ talāntarliptapāradām //
ĀK, 2, 1, 135.1 śāṇottejitanistriṃśaliptaṃ tattāmratām iyāt /
ĀK, 2, 3, 14.2 tārapatrāṇi liptāni puṭayecca vanotpalaiḥ //
ĀK, 2, 3, 15.1 mriyate nātra sandehaḥ liptaṃ vā rasabhasmanā /
ĀK, 2, 4, 11.2 nimbvambupaṭuliptāni tāpitānyaṣṭavārakam //
ĀK, 2, 4, 18.1 tena liptaṃ tāmrapatraṃ taptaṃ taptaṃ niṣecayet /
ĀK, 2, 6, 12.1 sūtaliptaṃ vaṅgapatraṃ golakaṃ samamarditam /
ĀK, 2, 6, 28.2 athavā nāgapatrāṇi cūrṇaliptāni kharpare //
ĀK, 2, 8, 65.2 vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet //
ĀK, 2, 8, 116.1 nāgaparṇīdravairliptaṃ tatpatreṇaiva veṣṭitam /
Āryāsaptaśatī
Āsapt, 2, 97.2 madhuliptakṣura rasanācchedāya paraṃ vijānāsi //
Āsapt, 2, 490.1 liptaṃ na mukhaṃ nāṅgaṃ na pakṣatī na caraṇāḥ parāgeṇa /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 61.2 kṣipetsarvaṃ puṭasyāntaścūrṇaliptaśarāvayoḥ //
ŚdhSaṃh, 2, 12, 121.2 taccūrṇaṃ saṃpuṭe kṣiptvā kācaliptaśarāvayoḥ //
ŚdhSaṃh, 2, 12, 194.1 śilāpāmārgabhasmāpi liptaṃ śvitraṃ vināśayet /
ŚdhSaṃh, 2, 12, 290.0 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhirmale māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimalaṃ khalve savāso'rditam liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 11.0 cūrṇaliptaśarāvayoriti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 3.0 viṣaṃ prasiddhaṃ palamitaṃ ṣoḍaśaśāṇamitaṃ sūtāḥ pāradaḥ śāṇikaṣṭaṅkaikaḥ prathamato'bhyantare kācaliptaṃ kṛtvā tayoḥ sampuṭe cūrṇaṃ melayitvā sāmpradāyikī mudrā tatsandhau kāryā tataścullyāṃ niveśayet //
Dhanurveda
DhanV, 1, 61.2 anena lepayecchastraṃ liptaṃ cāgnau pratāpayet //
DhanV, 1, 63.2 ebhiḥ pralepayecchastraṃ liptaṃ cāgnau pratāpayet //
Gheraṇḍasaṃhitā
GherS, 5, 7.1 samyag gomayaliptaṃ ca kuṭiraṃ randhravarjitam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 puṭasyāntaḥ saṃpuṭasyāntaḥ sarvaṃ kṣipet cūrṇaṃ kajjalīcūrṇaṃ talliptaśarāvayoḥ saṃpuṭasyāntaḥ madhye ṣaḍguñjāsaṃmite rasaṃ siddham ekonatriṃśat ūṣaṇairmaricairdeyaṃ vātaroge ghṛtena dadyāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 5.0 śilā manaḥśilā apāmārgastadbhasmāpi liptaḥ śvitraṃ vināśayet //
Haribhaktivilāsa
HBhVil, 4, 66.3 āmiṣeṇa tu yal liptaṃ punar dāhena śudhyanti //
HBhVil, 4, 74.1 tāny evāmedhyaliptāni nenijyād gaurasarṣapaiḥ /
HBhVil, 4, 110.1 divyacandanaliptāṅgaṃ cārahāsamukhāmbujam /
HBhVil, 4, 159.2 śukramūtraraktaliptaṃ tathāpi paramaṃ śuci //
HBhVil, 4, 229.3 gopīcandanaliptāṅgo dṛṣṭaś cet tad aghaṃ kṛtaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 13.1 alpadvāram arandhragartavivaraṃ nātyuccanīcāyataṃ samyaggomayasāndraliptam amalaṃ niḥśeṣajantūjhitam /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 31-33, 2.0 dvitīyena mantreṇa darbhakhaṇḍaṃ lohitaliptaṃ śleṣmaśrapaṇaṃ nihitam //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 32-33, 1.0 idam aham iti mantreṇāvaradarbhakhaṇḍaṃ lohitaliptam āsyasthāne 'pahanti //
Mugdhāvabodhinī
MuA zu RHT, 5, 26.2, 6.0 punastatkharparaṃ adhomukhamukhāṃ ca mṛdā liptāṃ mṛdveṣṭitāṃ karīṣāgnau dhmāpayet karīṣavahnāvityarthaḥ //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 14, 8.1, 9.0 tāṃ pūrvoditāṃ laghulohakaṭorikāṃ sudṛḍhaṃ yathā syāttathā lavaṇārdramṛdā lavaṇena saindhavādinā yutā yā ārdrā jalasiktā mṛt tayā liptāṃ kurvīta //
MuA zu RHT, 14, 8.1, 14.0 sandhiliptā pūrvoktā lohaśarāvikā tāvadavadhau dhmātā kāryā yāvatkālapramāṇaṃ raktābhā raktadyutiyuktā khoṭikā bhavati khoṭasyeva ākṛtiryasyāḥ sā khoṭikā //
MuA zu RHT, 14, 14.2, 4.0 bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā yā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 14, 14.2, 4.0 bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā yā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 16, 12.2, 3.0 sudṛḍhamṛttikāliptā sacchidrā randhrasahitā prakaṭamūṣā prakāśamūṣā kāryeti yantram //
MuA zu RHT, 18, 11.2, 4.0 punaḥ kṣitikhagapaṭuraktamṛdā kṛtvā kṣitiḥ sphaṭikaḥ khagaḥ pītakāsīsaṃ paṭu saindhavaṃ lavaṇaṃ raktamṛt gairikaṃ ekavadbhāvadvandvaḥ tena kṣityādinopari liptaṃ dalaṃ prati ayaṃ puṭo deyaḥ vanopalair iti śeṣaḥ //
MuA zu RHT, 18, 55.2, 1.0 punarnāgavidhānamāha liptamityādi //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
MuA zu RHT, 18, 63.2, 14.0 tato'nantaraṃ sā sūtakṛṣṭī tena patreṇa liptā satī krāmaṇayogair liptvā hemni suvarṇe nirdhmātā kāryeti //
MuA zu RHT, 19, 66.2, 5.0 kiṃkṛtaṃ sat bāhye baddhagolopari rasena māraṇāyām uktadraveṇa liptaṃ sat dhmātaṃ kuryāt //
Rasakāmadhenu
RKDh, 1, 1, 57.2 athordhvabhājane liptasthāpitasya jale sudhīḥ //
RKDh, 1, 1, 89.1 savastrakuṭṭitamṛdā liptāṅgīṃ ca viśoṣitām /
RKDh, 1, 1, 90.1 sthālyāṃ mṛttalaliptāyāṃ sudṛḍhāyāṃ prayatnataḥ /
RKDh, 1, 1, 159.1 athordhvabhājane liptasthāpitasya jale sudhīḥ /
RKDh, 1, 1, 160.2 sthālikāṃ cipaṭībhūtatalāntaliptapāradām //
RKDh, 1, 1, 262.1 yavapramāṇaliptāyāṃ dṛḍhamṛttikayā punaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 83.2, 2.0 nirlepatvaṃ niḥ niścayena niḥśeṣeṇa vā lepatvaṃ liptatvaṃ drāvāntareṇa saha niḥśeṣeṇa ekībhavanamityarthaḥ yadvā niḥ nirgataḥ lepaḥ liptapadārthaḥ malādiryasmāt tattvaṃ pṛthagbhūtamalādikam ityarthaḥ //
RRSBoṬ zu RRS, 8, 83.2, 2.0 nirlepatvaṃ niḥ niścayena niḥśeṣeṇa vā lepatvaṃ liptatvaṃ drāvāntareṇa saha niḥśeṣeṇa ekībhavanamityarthaḥ yadvā niḥ nirgataḥ lepaḥ liptapadārthaḥ malādiryasmāt tattvaṃ pṛthagbhūtamalādikam ityarthaḥ //
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
RRSBoṬ zu RRS, 9, 35.3, 5.0 mṛdvastreṇa mṛlliptavastreṇa aṅgulaghanaṃ aṅgulamānotsedhaṃ yathā tathā āvṛtām //
RRSBoṬ zu RRS, 9, 39.2, 2.0 antas tāmrapātramadhye ityarthaḥ kṛtaḥ rasena ālepaḥ yatra tathābhūtaṃ yat tāmrapātraṃ tasya mukhaṃ tasya rasaliptodaratāmrapātramukhasya tathā bhāṇḍatalasya tāmrapātramukhopari sthāpitabhāṇḍādhobhāgasya //
RRSBoṬ zu RRS, 10, 21.2, 3.0 abdadhvaniḥ vanataṇḍulīyakaḥ kāṃṭānaṭe iti bhāṣā bālābdadhvanimūlaiḥ navotpannataṇḍulīyamūlaiḥ yadvā vālaḥ aśvapucchakeśaḥ tathā abdadhvanimūlaṃ taiḥ liptā ityanenānvayaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 65.2, 2.0 sphaṭikīlepācchatavāraṃ tāmrapatraṃ lohapatraṃ prati vā liptā satī tatpaścāt caret pāradena prayojyakartrā cārayed bhakṣitāṃ kārayed ityarthaḥ //
RRSṬīkā zu RRS, 8, 32.2, 23.0 sauvarṇaṃ rājataṃ patraṃ ca lavaṇakṣārāmlaravisnuhīkṣīrair liptaṃ dhmātaṃ paścānnirguṇḍīrase bahuvāraṃ niṣecitaṃ sacchudhyati //
RRSṬīkā zu RRS, 8, 62.2, 11.0 sthitasya tryūṣaṇādikalkaliptavastrāvṛtabhūrjapatrapoṭalikāmadhye sthitasya pāradayetyarthaḥ //
RRSṬīkā zu RRS, 9, 9.2, 2.0 jalādhāravihīnasya vaiparītyena jale sthāpitasyāsyoktayantrasya saṃbandhi yad ūrdhvabhājanaṃ tatra liptasthāpitasya lepaṃ kṛtvā sthāpitasya pāradasya yantropari dīptairvanopalairadhaḥpātaṃ kuryāt //
RRSṬīkā zu RRS, 9, 12.2, 10.0 kiṃcaitadghaṭakaśarāve chidrasaṃsthitāṃ pakvamūṣāṃ kṛtvā tasyāmaṣṭāṃśabiḍāvṛtaṃ pāradaṃ dhṛtvā lohapātryāṃ saṃruddhaṃ mudritaṃ ca kṛtvā taduparyaṣṭāṅgulamānāṃ vālukāṃ vinikṣipya haṭhāttadupari dhmānena dhmātaṃ tadgarbhasambhūtaṃ rasaṃ māyūrapittaliptaṃ kāñcanaṃ grāsayantīti //
RRSṬīkā zu RRS, 11, 92.2, 4.0 bandhauṣadhiliptavajramūṣāmadhye tayor anyatareṇa yukto dhmāto'gnibaddha eva pārado vakṣyamāṇalakṣaṇaviśiṣṭaḥ susaṃskṛtakṛtasaṃjñāṃ mahābandhasaṃjñāṃ ca labhate //
Rasasaṃketakalikā
RSK, 2, 12.2 etadbhasmāmlalipto'sistāmravarṇastadā mṛtiḥ //
RSK, 2, 36.1 pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
RSK, 2, 39.1 lohapatraṃ gandhaliptaṃ vahnau taptaṃ punaḥ punaḥ /
RSK, 4, 13.1 viṣaṃ rasaṃ kalaikāṃśaṃ kācaliptaśarāvake /
RSK, 4, 25.2 tacchuṣkaṃ cūrṇalipte'tha bhāṇḍe ruddhvā puṭe pacet //
RSK, 4, 125.1 tāmrapatraṃ gandhaliptaṃ vahnau taptaṃ tu tāḍitam /
Rasataraṅgiṇī
RTar, 4, 29.1 savastrakuṭṭitamṛdā liptāṅgīṃ ca viśoṣitām /
RTar, 4, 30.1 sthālyāṃ mṛttalaliptāyāṃ sudṛḍhāyāṃ prayatnataḥ /
Rasārṇavakalpa
RAK, 1, 187.1 raktacitrakabhallātatailaliptapuṭena tu /
RAK, 1, 419.2 sa rasaḥ sarvalohāni sakṛlliptena vidhyati //
Uḍḍāmareśvaratantra
UḍḍT, 2, 67.1 piṣṭvā tena liptagātro yogaśaktyā baliṣṭhayā /
UḍḍT, 5, 14.1 tenaiva liptamātreṇa bhage randhro na jāyate /
UḍḍT, 9, 85.3 śaṅkhaliptapaṭe yasmād devīṃ gaurīṃ dhṛtotpalām //
UḍḍT, 15, 2.1 raktakaravīrapuṣpam āmrapattrabhasmanā liptaṃ tatkṣaṇād eva śubhraṃ bhavati tathā gandhakadhūpenāpi bhāvitena śuktir bhavati /
UḍḍT, 15, 8.5 guñjāphalāsthiliptaṃ stambhitaṃ taduttarapādaṃ prayojya prapadātyantaṃ bhramati tadā pādatale tālakāralagnā uttiṣṭhati /
Yogaratnākara
YRā, Dh., 384.2 liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //