Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Mahābhārata
Saundarānanda
Kirātārjunīya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 20, 6.4 sa tata eva nivavṛte nainad aśakaṃ vijñātuṃ yad etad yakṣam iti //
JUB, 4, 20, 10.4 sa tata eva nivavṛte nainad aśakaṃ vijñātuṃ yad etad yakṣam iti //
Mahābhārata
MBh, 1, 46, 21.2 labdhvā vittaṃ nivavṛte takṣakād yāvad īpsitam //
MBh, 1, 166, 3.4 hatvā ca suciraṃ śrānto rājā nivavṛte tataḥ /
MBh, 2, 67, 5.2 iti bruvannivavṛte bhrātṛbhiḥ saha pāṇḍavaḥ /
MBh, 3, 155, 25.3 vṛṣaparvā nivavṛte panthānam upadiśya ca //
MBh, 3, 255, 47.2 rājā nivavṛte kṛṣṇām ādāya sapurohitaḥ //
MBh, 5, 81, 49.2 anujñāto nivavṛte kṛṣṇaṃ kṛtvā pradakṣiṇam //
MBh, 5, 81, 57.2 anujñāto nivavṛte pariṣvajya janārdanam //
MBh, 5, 141, 48.2 sahāsmābhir nivavṛte rādheyo dīnamānasaḥ //
MBh, 5, 149, 55.2 saha strībhir nivavṛte dāsīdāsasamāvṛtā //
MBh, 5, 160, 24.2 anujñāto nivavṛte punar eva yathāgatam //
MBh, 9, 36, 35.1 yatra bhūyo nivavṛte prāṅmukhā vai sarasvatī /
MBh, 12, 139, 88.2 evam uktvā nivavṛte mātaṅgaḥ kauśikaṃ tadā /
MBh, 13, 53, 2.3 pariśrānto nivavṛte vrīḍito naṣṭacetanaḥ //
Saundarānanda
SaundĀ, 12, 5.1 tasya svargānnivavṛte saṃkalpāśvo manorathaḥ /
Kirātārjunīya
Kir, 15, 2.1 apaśyadbhir iveśānaṃ raṇān nivavṛte gaṇaiḥ /
Viṣṇupurāṇa
ViPur, 5, 30, 75.2 ityukto vai nivavṛte devarājastayā dvija /
Bhāgavatapurāṇa
BhāgPur, 4, 17, 17.2 trastā tadā nivavṛte hṛdayena vidūyatā //
BhāgPur, 10, 1, 55.2 svasurvadhānnivavṛte kaṃsastadvākyasāravit /
Kathāsaritsāgara
KSS, 2, 4, 30.2 hriyā cakṣur nivavṛte manas tu na kathaṃcana //