Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasasaṃketakalikā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 1.2 tadvad virecanaṃ pitte viśeṣeṇa tu vāmayet //
AHS, Sū., 26, 44.1 daṃśasya tode kaṇḍvāṃ vā mokṣayed vāmayecca tām /
AHS, Sū., 28, 40.2 vāmayeccāmukhaṃ bhasmarāśau vā nikhanen naram //
AHS, Cikitsitasthāna, 9, 2.1 śūlānāhaprasekārtaṃ vāmayed atisāriṇam /
AHS, Cikitsitasthāna, 14, 76.1 śleṣmaje vāmayet pūrvam avamyam upavāsayet /
AHS, Cikitsitasthāna, 16, 5.1 snehitaṃ vāmayet tīkṣṇaiḥ punaḥ snigdhaṃ ca śodhayet /
AHS, Kalpasiddhisthāna, 3, 2.2 vāmayet taṃ punaḥ snigdhaṃ smaran pūrvam atikramam //
AHS, Kalpasiddhisthāna, 3, 18.2 na gacched vibhramaṃ tatra vāmayed āśu taṃ bhiṣak //
AHS, Utt., 1, 10.2 garbhāmbhaḥ saindhavavatā sarpiṣā vāmayet tataḥ //
AHS, Utt., 2, 18.1 sukham evaṃ vamed bālaḥ tīkṣṇair dhātrīṃ tu vāmayet /
AHS, Utt., 18, 11.1 vāmayet pippalīsiddhasarpiḥsnigdhaṃ kaphodbhave /
AHS, Utt., 36, 55.1 pravṛttagauravotkleśahṛllāsaṃ vāmayet tataḥ /
Suśrutasaṃhitā
Su, Sū., 13, 22.1 atha patitāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam anumārjayed ā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti /
Su, Sū., 13, 22.3 yā sīdatī na ceṣṭate sā durvāntā tāṃ punaḥ samyagvāmayet /
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Sū., 27, 20.1 udakapūrṇodaram avākśirasam avapīḍayed dhunīyād vāmayedvā bhasmarāśau vā nikhaned ā mukhāt //
Su, Sū., 43, 3.2 atha madanapuṣpāṇāmātapapariśuṣkāṇāṃ cūrṇaprakuñcaṃ pratyakpuṣpāsadāpuṣpīnimbakaṣāyāṇām anyatamenāloḍya madhusaindhavayuktāṃ puṣpacūrṇamātrāṃ pāyayitvā vāmayet /
Su, Sū., 46, 489.2 aśucyannaṃ tathā bhuktam atihāsyaṃ ca vāmayet //
Su, Sū., 46, 506.1 vāmayedāśu taṃ tasmād uṣṇena lavaṇāmbunā /
Su, Cik., 11, 7.1 tatrādita eva pramehiṇaṃ snigdham anyatamena tailena priyaṅgvādisiddhena vā ghṛtena vāmayet pragāḍhaṃ virecayecca virecanādanantaraṃ surasādikaṣāyeṇāsthāpayen mahauṣadhabhadradārumustāvāpena madhusaindhavayuktena dahyamānaṃ ca nyagrodhādikaṣāyeṇa nistailena //
Su, Cik., 17, 42.2 stanye gate vikṛtimāśu bhiṣak tu dhātrīṃ pītāṃ ghṛtaṃ pariṇate 'hani vāmayettu //
Su, Cik., 31, 32.1 viṣṭabhya cāpi jīryettaṃ vāriṇoṣṇena vāmayet /
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 33, 14.1 na vāmayet taimirikordhvavātagulmodaraplīhakṛmiśramārtān /
Su, Cik., 34, 4.1 tatra bubhukṣāpīḍitasyātitīkṣṇāgner mṛdukoṣṭhasya cāvatiṣṭhamānaṃ durvamasya vā guṇasāmānyabhāvād vamanam adho gacchati tatrepsitānavāptirdoṣotkleśaśca tamāśu snehayitvā bhūyastīkṣṇatarair vāmayet //
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 34, 10.1 snehasvedābhyām avibhāvitaśarīreṇālpam auṣadham alpaguṇaṃ vā pītamūrdhvamadho vā nābhyeti doṣāṃścotkleśya taiḥ saha balakṣayamāpādayati tatrādhmānaṃ hṛdayagrahastṛṣṇā mūrcchā dāhaśca bhavati tamayogamityācakṣate tamāśu vāmayenmadanaphalalavaṇāmbubhir virecayettīkṣṇataraiḥ kaṣāyaiśca /
Su, Ka., 5, 39.2 vāmayedvamanaistīkṣṇaistathā mūrcchāmadānvitam //
Su, Ka., 7, 15.2 jālinīmadanāṅkoṭhakaṣāyair vāmayettu tam //
Su, Utt., 19, 11.1 taṃ vāmayettu madhusaindhavasamprayuktaiḥ pītaṃ payaḥ khalu phalaiḥ kharamañjarīṇām //
Su, Utt., 24, 31.1 yavāgvā vāmayedvāntaḥ kaphaghnaṃ kramamācaret /
Su, Utt., 39, 181.1 vāmayetpāyayitvā tu tena tṛṣṇā praśāmyati /
Su, Utt., 39, 260.1 atyabhiṣyandigurubhir vāmayedvā punaḥ punaḥ /
Su, Utt., 39, 283.1 dāhajvarārtaṃ matimān vāmayet kṣipram eva ca /
Su, Utt., 43, 11.1 vātopasṛṣṭe hṛdaye vāmayet snigdhamāturam /
Su, Utt., 48, 16.1 tṛṣṇābhivṛddhāvudare ca pūrṇe taṃ vāmayenmāgadhikodakena /
Rasasaṃketakalikā
RSK, 4, 125.2 taccūrṇaṃ takrasaṃyuktaṃ vallārdhaṃ vāmayedbhṛśam //