Occurrences

Lalitavistara
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Viṣṇupurāṇa
Śikṣāsamuccaya
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Haṃsasaṃdeśa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Śivasūtravārtika
Mugdhāvabodhinī
Sātvatatantra

Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
Mahābhārata
MBh, 1, 2, 134.1 caturtham etad vipulaṃ vairāṭaṃ parva varṇitam /
MBh, 12, 59, 36.1 mantraśca varṇitaḥ kṛtsnastathā bhedārtha eva ca /
MBh, 12, 59, 39.1 āsuraścaiva vijayastathā kārtsnyena varṇitaḥ /
MBh, 12, 59, 39.2 lakṣaṇaṃ pañcavargasya trividhaṃ cātra varṇitam //
MBh, 12, 59, 62.1 yantrāṇi vividhānyeva kriyāsteṣāṃ ca varṇitāḥ /
MBh, 12, 59, 63.2 apaskaro 'tha gamanaṃ tathopāsyā ca varṇitā //
MBh, 12, 59, 73.1 mūlakarmakriyā cātra māyā yogaśca varṇitaḥ /
MBh, 12, 59, 73.2 dūṣaṇaṃ srotasām atra varṇitaṃ ca sthirāmbhasām //
MBh, 12, 59, 82.1 cāturvarṇyaṃ tathaivātra cāturvedyaṃ ca varṇitam /
MBh, 12, 59, 82.2 itihāsopavedāśca nyāyaḥ kṛtsnaśca varṇitaḥ //
MBh, 12, 290, 1.2 samyak tvayāyaṃ nṛpate varṇitaḥ śiṣṭasaṃmataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 53.1 āhāro varṇitas tatra tatra tatra ca vakṣyate /
AHS, Śār., 3, 33.2 ity avedhyavibhāgārthaṃ pratyaṅgaṃ varṇitāḥ sirāḥ //
AHS, Cikitsitasthāna, 1, 136.1 yo varṇitaḥ pittaharo doṣopakramaṇe kramaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 7.2 ahaṃ vegavatīvṛttaṃ tadvarṇitam avarṇayam //
BKŚS, 20, 331.1 varṇitaṃ dattakenāpi rūpaṃ tasyās tathā yathā /
BKŚS, 28, 93.2 śyāmānāṃ maṇḍanaṃ tajjñaiś citravarṇaṃ tu varṇitam //
Daśakumāracarita
DKCar, 2, 2, 344.1 nāgadantalagnaniryāsakalkavarṇitaṃ phalakamādāya maṇisamudgakādvarṇavartikāmuddhṛtya tāṃ tathāśayānāṃ tasyāśca mām ābaddhāñjaliṃ caraṇalagnamālikhamāryāṃ caitām tvām ayam ābaddhāñjali dāsajanastamimamarthamarthayate //
Kāmasūtra
KāSū, 5, 5, 13.6 maṇibhūmikāṃ vṛkṣavāṭikāṃ mṛdvīkāmaṇḍapaṃ samudragṛhaprāsādān gūḍhabhittisaṃcārāṃścitrakarmāṇi krīḍāmṛgān yantrāṇi śakunān vyāghrasiṃhapañjarādīni ca yāni purastād varṇitāni syuḥ /
KāSū, 6, 6, 28.2 prāk tatra varṇito rāgo veśyāyogāśca vaiśike //
Kūrmapurāṇa
KūPur, 2, 37, 134.2 etat kaivalyamamalaṃ brahmabhāvaśca varṇitaḥ //
Laṅkāvatārasūtra
LAS, 2, 141.8 mahārghamūlyaratnaṃ malinavastupariveṣṭitamiva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataśca bhagavatā varṇitaḥ /
Liṅgapurāṇa
LiPur, 2, 55, 32.1 yogeśvarasya yā niṣṭhā saiṣā saṃhṛtya varṇitā //
Matsyapurāṇa
MPur, 53, 35.1 yatra brahmavarāhasya codantaṃ varṇitaṃ muhuḥ /
MPur, 122, 75.2 ityeṣa saṃniveśo vaḥ kuśadvīpasya varṇitaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 6, 25.0 tathā coktaṃ varṇitamityarthaḥ //
PABh zu PāśupSūtra, 4, 9, 32.0 atra smṛta ityuktaparyāyaḥ maheśvareṇoktaṃ proktaṃ kathitaṃ varṇitamityarthaḥ //
PABh zu PāśupSūtra, 4, 13, 12.0 āha nirākāṅkṣānirdeśāt saṃdeho yathā yathā varṇitaṃ tathā tathā ca vyākhyātam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 17.0 tasyādhiṣṭhātā bhagavān maheśvaraḥ paro gurus tathā caivaṃ varṇite nimittam apy atra nānuktaṃ bhavati //
Viṣṇupurāṇa
ViPur, 3, 1, 2.1 devādīnāṃ tathā sṛṣṭir ṛṣīṇāṃ cāpi varṇitā /
ViPur, 5, 20, 39.1 ityevaṃ varṇite paurai rāme kṛṣṇe ca tatkṣaṇāt /
Śikṣāsamuccaya
ŚiSam, 1, 48.2 tathāryagaṇḍavyūhasūtre 'pi varṇitaṃ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 10.1 mātrādi prāpya tattacca yatprapañcena varṇitam /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 1.2 iti te varṇitaḥ kṣattaḥ kālākhyaḥ paramātmanaḥ /
BhāgPur, 3, 14, 7.1 athātrāpītihāso 'yaṃ śruto me varṇitaḥ purā /
BhāgPur, 3, 22, 39.2 varṇitaṃ varṇanīyasya tadapatyodayaṃ śṛṇu //
BhāgPur, 4, 13, 5.1 yāstā devarṣiṇā tatra varṇitā bhagavatkathāḥ /
BhāgPur, 11, 3, 16.2 trivarṇā varṇitāsmābhiḥ kiṃ bhūyaḥ śrotum icchasi //
BhāgPur, 11, 4, 23.2 bhūrīṇi bhūriyaśaso varṇitāni mahābhuja //
BhāgPur, 11, 19, 45.2 kiṃ varṇitena bahunā lakṣaṇaṃ guṇadoṣayoḥ /
Bhāratamañjarī
BhāMañj, 1, 1105.2 papracchābhijanaṃ pūrvamākāreṇāpi varṇitam //
BhāMañj, 1, 1123.2 śrūyatāmidamatraiva varṇitaṃ vedhasā svayam //
Gītagovinda
GītGov, 3, 17.1 varṇitam jayadevakena hareḥ idam pravaṇena /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 18.1 mārgau samyaṅ mama hanumatā varṇitau dvau tayos te sahyāsanno 'py anaghasubhagaḥ paścimo nityavarṣaḥ /
Kathāsaritsāgara
KSS, 1, 1, 54.1 tataścukopa girijā nāpūrvaṃ varṇitaṃ tvayā /
KSS, 1, 1, 56.1 jayāyai varṇitaṃ tena ko 'nyo jānāti hi priye /
KSS, 3, 5, 36.1 svabhartus tacca na mayā daridrasyāpi varṇitam /
KSS, 3, 6, 188.1 kālarātreś ca śiṣyāham ityādau varṇitaṃ mayā /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 18.0 tannirvāhāyaiva ca rākṣasādhiṣṭhānamasya kavinā veṇīsaṃhāre varṇitam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 4.0 na ca pūrvādhyāya eva kuto na varṇitā iti mantavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 642.0 mātṛsapiṇḍāviṣayatvasya varṇitatvāt ca //
Rasārṇava
RArṇ, 2, 110.1 yaḥ purā devadeveśi varṇito rasabhairavaḥ /
RArṇ, 4, 65.1 yantramūṣāgnimānāni varṇitāni sureśvari /
RArṇ, 13, 2.2 yā pūrvaṃ varṇitā seyamadhamā bālajāraṇā /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 129.1 itthaṃ gavādikapayaḥprabhṛtiprapañcaprastāvavarṇitatilādikatailajātam /
Tantrāloka
TĀ, 1, 186.2 pañcāśadvidhatā cāsya samāveśasya varṇitā //
TĀ, 3, 71.1 śrīpūrvaśāstre sā mātṛsadbhāvatvena varṇitā /
TĀ, 4, 105.1 dvaitaśaṅkāśca tarkeṇa tarkyanta iti varṇitam /
TĀ, 4, 232.1 puṃsi te bādhite eva tathā cātreti varṇitam /
TĀ, 4, 261.1 vaiśvarūpyeṇa pūrṇatvaṃ jñātumityapi varṇitam /
TĀ, 5, 125.1 anuttare 'bhyupāyo 'tra tādrūpyādeva varṇitaḥ /
TĀ, 7, 3.1 vidadhatparasaṃvittāvupāya iti varṇitam /
TĀ, 8, 380.2 tasminbhogaḥ samuddiṣṭa ityatredaṃ ca varṇitam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 3.1, 7.0 saṃvādaiḥ saṃmataiḥ samyagvarṇitaṃ nijavṛttigaiḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 3.0 sa purāṇakavivarṇito harajo jayati sarvotkarṣeṇa vartate harādīśvarājjāto harajaḥ //
MuA zu RHT, 1, 3.2, 6.0 muktiścaturdhā varṇitā sālokyasārūpyasāmīpyasāyujyabhedāt //
MuA zu RHT, 1, 22.2, 1.0 pūrvavarṇitaṃ cinmayaṃ viśeṣayannāha paramānandaikamayam ityādi //
MuA zu RHT, 2, 7.2, 3.0 kasmāt kāñjikaṃ sauvīraṃ pūrvavarṇitaṃ tatkvāthasaṃyogād ityarthaḥ //
MuA zu RHT, 4, 6.2, 2.0 ye dhmātāḥ sthūlatārakārahitāḥ pattracayena varjitā raktapītakṛṣṇāḥ kathitāḥ pūrvaṃ varṇitāste śvetādicaturvarṇā bhavanti //
MuA zu RHT, 5, 51.2, 2.0 tena pūrvoktena vidhinā vidhānena tu punaḥ hemavare pūrvavarṇite vaṅgaṃ kṣepya tālavāpena haritālanikṣepeṇa nirvyūḍhaṃ kuryāt vā tāre āvartye vaṅgaṃ nikṣipya nirvyūḍhaṃ nirvāhitaṃ sadbījavaraṃ bhavet //
MuA zu RHT, 14, 8.1, 17.0 tato'nantaraṃ laghulohakaṭorikāṃ pūrvavarṇitāṃ utkhanyotkhanya prabalatvenotpāṭya rasaḥ sūto grāhyaḥ //
Sātvatatantra
SātT, 9, 35.2 pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma varṇitam /