Occurrences

Daśakumāracarita
Narasiṃhapurāṇa
Viṣṇupurāṇa
Śatakatraya
Hitopadeśa
Spandakārikānirṇaya
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Daśakumāracarita
DKCar, 2, 2, 326.1 kimiti tāta nārādhyate //
Narasiṃhapurāṇa
NarasiṃPur, 1, 21.2 katham ārādhyate devo narasiṃho 'py amānuṣaiḥ //
Viṣṇupurāṇa
ViPur, 3, 8, 1.3 samākhyāhi jagannātho viṣṇurārādhyate yathā //
ViPur, 3, 8, 8.1 yattu pṛcchasi bhūpāla kathamārādhyate hi saḥ /
ViPur, 3, 8, 9.2 viṣṇurārādhyate panthā nānyastattoṣakāraṇam //
ViPur, 3, 8, 11.2 ārādhyate svavarṇoktadharmānuṣṭhānakāriṇā //
Śatakatraya
ŚTr, 1, 3.1 ajñaḥ sukham ārādhyaḥ sukhataram ārādhyate viśeṣajñaḥ /
Hitopadeśa
Hitop, 4, 108.1 ajñaḥ sukham ārādhyaḥ sukhataram ārādhyate viśeṣajñaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 1.0 yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ laukikasyeva cāsya yogino 'pi jāgarāyāṃ svapne ca sādhāraṇāsādhāraṇārthaprakāśanatanniścayanādisvabhāvā pārameśvarī sṛṣṭiḥ svatantrā syāllaukikavadyoginam api saṃsārāvaṭa evāsau pātayed ityarthaḥ //
Haribhaktivilāsa
HBhVil, 3, 5.3 viṣṇur ārādhyate panthā nānyat tattoṣakāraṇam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 200, 2.2 sāvitrī kā dvijaśreṣṭha kathaṃ vārādhyate budhaiḥ /