Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 10, 2, 6.2 tubhyaṃ virāṭ payo duhāṃ tvāṃ vāñchantu viśo mahīḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 8, 4.2 viśas tvā sarvā vāñchantv āpo divyāḥ payasvatīḥ //
AVŚ, 6, 87, 1.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśat //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 16, 8.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśad iti //
Kauśikasūtra
KauśS, 14, 4, 8.0 ā tvāhārṣaṃ dhruvā dyaur viśas tvā sarvā vāñchantv iti sarvato 'pramattā dhārayeran //
Kāṭhakasaṃhitā
KS, 19, 11, 60.0 viśas tvā sarvā vāñchantv asme rāṣṭram adhiśrayeti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 8, 5.6 viśas tvā sarvā vāñchantv asme rāṣṭrāṇi dhāraya //
Taittirīyasaṃhitā
TS, 5, 2, 1, 4.6 viśas tvā sarvā vāñchantv ity āha /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 11.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhibhraśat //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 3, 7.7 viśas tvā sarvā vāñchantv ity annaṃ vai viśaḥ /
Ṛgveda
ṚV, 10, 173, 1.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśat //