Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Spandakārikānirṇaya

Mahābhārata
MBh, 1, 224, 15.1 bhūtaṃ hitvā bhaviṣye 'rthe yo 'valambeta mandadhīḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 445.1 kothaśoṣādidoṣaṃ tu yo 'valambeta maskaram /
Kāmasūtra
KāSū, 3, 4, 2.1 dyūte krīḍanakeṣu ca vivadamānaḥ sākāram asyāḥ pāṇim avalambeta //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //