Occurrences

Kauśikasūtra
Kātyāyanaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Sarvāṅgasundarā
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Kauśikasūtra
KauśS, 2, 7, 29.0 abhīvartena iti rathanemimaṇim ayaḥsīsaloharajatatāmraveṣṭitaṃ hemanābhiṃ vāsitaṃ baddhvā sūtrotaṃ barhiṣi kṛtvā saṃpātavantaṃ pratyṛcaṃ bhṛṣṭīr abhīvartottamābhyām ācṛtati //
Kātyāyanaśrautasūtra
KātyŚS, 15, 3, 31.0 uttarasya pyukṣṇaveṣṭitaṃ dhanuḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 14, 22.0 na sopānahveṣṭitaśirā avahitapāṇir vābhivādayīta //
Āpastambaśrautasūtra
ĀpŚS, 18, 10, 27.2 dhanur vā vetraveṣṭitam //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 1, 5.2 aṣṭākṣarā vai gāyatrī gāyatram agneś chando devalokam evaitenojjayati saptadaśabhir vāsobhir yūpo veṣṭito vā vigrathito vā bhavati saptadaśo vai prajāpatis tat prajāpatim ujjayati //
Mahābhārata
MBh, 1, 1, 63.42 tamasāndhasya lokasya veṣṭitasya svakarmabhiḥ /
MBh, 2, 19, 4.1 puṣpaveṣṭitaśākhāgrair gandhavadbhir manoramaiḥ /
MBh, 3, 237, 12.1 tataḥ samantāt paśyāmi śarajālena veṣṭitam /
MBh, 7, 102, 56.1 pītaraktāsitasitair vāsobhiśca suveṣṭitaḥ /
MBh, 8, 59, 28.2 vyālambata mahārāja prāyaśaḥ śastraveṣṭitam //
MBh, 8, 68, 28.2 kuthāḥ patākāmbaraveṣṭitāś ca kirīṭamālā mukuṭāś ca śubhrāḥ //
MBh, 13, 14, 123.2 jyāveṣṭitamahāgrīvaḥ sthitaḥ puruṣavigrahaḥ //
MBh, 13, 14, 139.1 dīptadhāraḥ suraudrāsyaḥ sarpakaṇṭhāgraveṣṭitaḥ /
MBh, 13, 90, 13.1 yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ /
Manusmṛti
ManuS, 1, 49.1 tamasā bahurūpeṇa veṣṭitāḥ karmahetunā /
ManuS, 3, 238.1 yad veṣṭitaśirā bhuṅkte yad bhuṅkte dakṣiṇāmukhaḥ /
Rāmāyaṇa
Rām, Ār, 25, 5.1 veṣṭitaṃ kāñcanaiḥ paṭṭair devasainyābhimardanam /
Rām, Su, 56, 129.2 veṣṭitaṃ śaṇavalkaiśca paṭaiḥ kārpāsakaistathā //
Rām, Yu, 35, 19.2 śaraveṣṭitasarvāṅgāvārtau paramapīḍitau //
Rām, Utt, 28, 28.1 pannagaiḥ sumahākāyair veṣṭitaṃ lomaharṣaṇaiḥ /
Saundarānanda
SaundĀ, 8, 53.1 tvacaveṣṭitamasthipañjaraṃ yadi kāyaṃ samavaiṣi yoṣitām /
Agnipurāṇa
AgniPur, 248, 26.2 na ca kubjā na cottānā na calā nātiveṣṭitā //
AgniPur, 250, 5.2 kṣipet tūrṇamaye tūrṇaṃ puruṣe carmaveṣṭite //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 28.2 ā karṇabandhanasthānaṃ lalāṭe vastraveṣṭite //
AHS, Cikitsitasthāna, 13, 39.1 mūtrajaṃ sveditaṃ snigdhair vastrapaṭṭena veṣṭitam /
AHS, Cikitsitasthāna, 15, 113.2 svinnasyoṣṇāmbunākakṣam udare paṭṭaveṣṭite //
AHS, Kalpasiddhisthāna, 2, 53.1 tat kṣaudrapippalīliptaṃ svedyaṃ mṛddarbhaveṣṭitam /
AHS, Utt., 18, 4.2 mahataḥ pañcamūlasya kāṣṭhāt kṣaumeṇa veṣṭitāt //
AHS, Utt., 39, 29.1 āmūlaṃ veṣṭitaṃ darbhaiḥ padminīpaṅkalepitam /
Bodhicaryāvatāra
BoCA, 2, 45.2 mahātrāsajvaragrastaḥ purīṣotsargaveṣṭitaḥ //
BoCA, 5, 88.1 dharmaṃ nirgaurave svasthe na śiroveṣṭite vadet /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 100.2 paśyāmi sma jagajjyeṣṭhaṃ śreṣṭhatāpasaveṣṭitam //
BKŚS, 17, 60.2 āsanānāṃ catuḥṣaṣṭiṃ mahāpaṭṭorṇaveṣṭitam //
BKŚS, 19, 161.2 veṣṭitaṃ kuṭṭitaṃ baddham udbaddhaṃ pādapeṣu ca //
BKŚS, 20, 361.1 tatrānyatra śarastambe badarījhāṭaveṣṭite /
Daśakumāracarita
DKCar, 1, 1, 74.3 yakṣeśvarānumatyā madātmajametaṃ bhavattanūjasyāmbhonidhivalayaveṣṭitakṣoṇīmaṇḍaleśvarasya bhāvino viśuddhayaśonidhe rājavāhanasya paricaryākaraṇāyānītavatyasmi /
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
Kumārasaṃbhava
KumSaṃ, 8, 56.2 loka eṣa timiraughaveṣṭito garbhavāsa iva vartate niśi //
Kāmasūtra
KāSū, 5, 6, 10.3 āstaraṇaprāvaraṇaveṣṭitasya vā praveśanirhārau /
Kūrmapurāṇa
KūPur, 1, 11, 305.1 sūkṣmeṇa tamasā nityaṃ veṣṭitā mama māyayā /
KūPur, 2, 19, 19.1 yadbhuṅkte veṣṭitaśirā yacca bhuṅkte udaṅmukhaḥ /
Laṅkāvatārasūtra
LAS, 2, 141.8 mahārghamūlyaratnaṃ malinavastupariveṣṭitamiva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataśca bhagavatā varṇitaḥ /
Liṅgapurāṇa
LiPur, 1, 72, 67.2 mattebhacarmāṃbaraveṣṭitāṅgī yayau purastācca gaṇeśvarasya //
LiPur, 1, 88, 57.2 veṣṭitaḥ sarvagātraiś ca aparyāptapraveśanaḥ //
LiPur, 2, 21, 35.1 sasūtraṃ sapidhānaṃ ca vastrayugmena veṣṭitam /
LiPur, 2, 21, 74.1 sakūrcena savastreṇa tantunā veṣṭitena ca /
LiPur, 2, 47, 15.2 utkūrcaiḥ svastikādyaiśca citratantukaveṣṭitaiḥ //
Matsyapurāṇa
MPur, 120, 4.1 kācitpuṣpoccaye saktā latājālena veṣṭitā /
MPur, 133, 20.1 kambalāśvatarābhyāṃ ca nāgābhyāṃ samaveṣṭitam /
MPur, 175, 10.1 veṣṭitāḥ śarajālaiśca niryatnāścāsuraiḥ kṛtāḥ /
MPur, 176, 12.1 etānmacchītanirdagdhān paśya tvaṃ himaveṣṭitān /
Suśrutasaṃhitā
Su, Śār., 2, 54.1 jarāyuṇā mukhe channe kaṇṭhe ca kaphaveṣṭite /
Su, Śār., 4, 7.2 śleṣmaṇā veṣṭitāṃś cāpi kalābhāgāṃstu tān viduḥ //
Viṣṇupurāṇa
ViPur, 2, 4, 71.2 śākadvīpapramāṇena valayeneva veṣṭitaḥ //
ViPur, 2, 4, 72.1 kṣīrābdhiḥ sarvato brahman puṣkarākhyena veṣṭitaḥ /
ViPur, 2, 7, 23.2 sarvo 'mbuparidhāno 'sau vahninā veṣṭito bahiḥ //
ViPur, 5, 7, 23.2 niṣprayatnakṛtaṃ kṛṣṇaṃ sarpabhogena veṣṭitam //
ViPur, 6, 7, 62.1 yayā kṣetrajñaśaktiḥ sā veṣṭitā nṛpa sarvagā /
Viṣṇusmṛti
ViSmṛ, 23, 53.2 na śmaśrūṇi gatāny āsyaṃ na dantāntaraveṣṭitam //
ViSmṛ, 43, 43.1 kaṇṭeṣu dattapādāś ca bhujaṅgābhogaveṣṭitāḥ /
ViSmṛ, 81, 12.1 na veṣṭitaśirasaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 58.1 pakṣiṇī pakṣatulyābhyām ahobhyāṃ veṣṭitā niśā /
Bhāratamañjarī
BhāMañj, 5, 647.2 tasminvane mahadveśma dadarśa maṇiveṣṭitam //
BhāMañj, 6, 20.2 dvīpe 'smin maṇḍalākāre lavaṇāmbudhiveṣṭite /
Garuḍapurāṇa
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 48, 31.1 sūtragrīvaṃ ratnagarbhaṃ vastrayugmena veṣṭitam /
GarPur, 1, 48, 58.1 atha praṇavasaṃyuktaṃ vastrayugmena veṣṭitam /
GarPur, 1, 48, 71.1 vitatairveṣṭito vahniḥ svayaṃ sānnidhyamāvrajet /
GarPur, 1, 57, 9.2 tadaṇḍaṃ mahatā rudra pradhānena ca veṣṭitam //
GarPur, 1, 132, 5.2 āmraṃ patrapuṭe kṛtvā yo bhuṅkte kuśaveṣṭite //
GarPur, 1, 155, 20.2 śaktyānantyādgatābhāsaścalaśchalitaveṣṭitaḥ //
Hitopadeśa
Hitop, 3, 142.2 sārasadvitīyaś citravarṇasya senāpatinā kukkuṭenāgatya veṣṭitaḥ /
Kālikāpurāṇa
KālPur, 52, 29.1 na nyūnādhikabhāgāni sabahirveṣṭitāni ca /
Kṛṣiparāśara
KṛṣiPar, 1, 61.2 jīmūtairveṣṭito 'sau yadi bhavati ravirgamyamāno 'staśaile tāvatparyantameva pragalati jalado yāvadastaṃ tulāyāḥ //
Mātṛkābhedatantra
MBhT, 13, 10.1 brahmagranthiyutāṃ mālāṃ sārdhadvitayaveṣṭitām /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 5.0 'tra iti darśayati vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ athavā veṣṭitaṃ svabalotkarṣāt strīṇāṃ viḍādimalarahita caśabda pariṇamanti vartate atandrito saumyaṃ kartāraḥ //
Rasahṛdayatantra
RHT, 5, 28.1 kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva /
RHT, 5, 43.1 athavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ /
Rasamañjarī
RMañj, 2, 42.1 kalkādiveṣṭitaṃ kṛtvā nirgiled upadaṃśake /
RMañj, 6, 236.2 evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //
Rasaprakāśasudhākara
RPSudh, 2, 14.2 gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet //
RPSudh, 4, 82.1 cakrīṃ caturguṇenaiva veṣṭitāṃ dhārayettataḥ /
RPSudh, 10, 31.1 veṣṭitā mṛṇmayenātha ekabhittau ca gartakam /
RPSudh, 11, 59.1 veṣṭitāṃ pūrvakalkena ravigharmeṇa śoṣayet /
RPSudh, 11, 74.2 veṣṭitaṃ narakeśena drute nāge nimajjitam //
Rasaratnasamuccaya
RRS, 5, 162.1 bhallātatailasaṃliptaṃ vaṃgaṃ vastreṇa veṣṭitam /
RRS, 5, 198.1 nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /
RRS, 5, 202.1 suvarṇarītikācūrṇaṃ bhakṣitaṃ veṣṭitaṃ punaḥ /
RRS, 6, 29.1 sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam /
RRS, 10, 33.2 caturasrā ca kuḍyena veṣṭitā mṛnmayena ca //
Rasaratnākara
RRĀ, R.kh., 5, 45.2 piṇḍitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam //
RRĀ, Ras.kh., 3, 8.1 hemnā suveṣṭitā samyagvayaḥstambhakarī parā /
RRĀ, Ras.kh., 3, 164.2 veṣṭitāni nirudhyātha nikhanec culligarbhataḥ //
RRĀ, Ras.kh., 7, 34.1 trilohairveṣṭitaṃ baddhaṃ tatkaṭyāṃ vīryadhārakam /
RRĀ, V.kh., 1, 41.1 sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam /
RRĀ, V.kh., 3, 48.1 nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam /
RRĀ, V.kh., 3, 55.1 nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam /
RRĀ, V.kh., 3, 55.3 taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet //
RRĀ, V.kh., 3, 99.2 kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe //
RRĀ, V.kh., 6, 107.1 tridinaṃ dolikāyantre arkapatraiśca veṣṭitam /
RRĀ, V.kh., 7, 5.2 mardayetkhalvake gāḍhaṃ tadgolaṃ vastraveṣṭitam //
RRĀ, V.kh., 18, 123.1 tadveṣṭitaṃ madhūcchiṣṭaiḥ kuṃtavedhe tu yojayet /
RRĀ, V.kh., 20, 134.2 rañjitaṃ gandharāgeṇa naramāṃsena veṣṭitam //
Rasendracintāmaṇi
RCint, 7, 80.1 bhṛṣṭaṭaṅkaṇatālasya lauhaparpaṭaveṣṭitā /
Rasendracūḍāmaṇi
RCūM, 3, 19.1 kuṇḍalyaratnivistārā chāgacarmābhaveṣṭitā /
RCūM, 14, 61.2 tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam //
RCūM, 14, 167.1 nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /
Rasārṇava
RArṇ, 6, 95.1 tālena meṣaśṛṅgyā ca vajravallyā ca veṣṭitam /
RArṇ, 6, 98.1 amṛtākandatimirabījatvakkṣīraveṣṭitam /
RArṇ, 6, 100.1 anena siddhakalkena veṣṭitaṃ bṛhatīphale /
RArṇ, 6, 101.2 veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet //
RArṇ, 6, 107.2 anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ //
RArṇ, 6, 111.1 ekatra peṣayettattu kāntagolakaveṣṭitam /
RArṇ, 6, 114.1 nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam /
RArṇ, 12, 200.2 trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet //
RArṇ, 14, 172.1 saindhavaṃ nimbapattrāṇi vākucī veṣṭitā nale /
RArṇ, 16, 64.2 krameṇa veṣṭitaṃ dhmātaṃ śatavārāṇi vedhayet //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 2.0 pūrṇaṃ yāvaddarbhairveṣṭitaṃ padminīkardamena lepitaṃ tata āraṇyair gomayair ādīpya nivāte svedayet //
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 15.1 sārdhatrivalayākārakuṇḍalyā veṣṭitaṃ sadā /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 2.0 saptarandhrakramoditasaptaśikhollāsātmakaḥ prāṇapravāhodayaḥ sa evordhvapaṭṭakaḥ pūrṇavṛttyudayaḥ randhradvayasuṣiranālikāpravāhaprasṛto 'pānarūpo 'dhaḥpaṭṭakaḥ pañcendriyaśaktiveṣṭitaḥ pañcaphaṇadharmānibandhako 'dhaḥsthitaḥ //
Ānandakanda
ĀK, 1, 3, 13.2 tadūrdhvaṃ vinyasetkumbhaṃ sitasūtreṇa veṣṭitam //
ĀK, 1, 3, 14.1 vāsobhyāṃ veṣṭitaṃ sūtapañcaratnasamanvitam /
ĀK, 1, 7, 36.2 mātṛvāhakamadhyasthaṃ tittirīmāṃsaveṣṭitam //
ĀK, 1, 10, 20.1 hemnā suveṣṭitā samyagvalīpalitanāśinī /
ĀK, 1, 10, 30.1 hemnā suveṣṭitaṃ dhāryaṃ valīpalitanāśanam /
ĀK, 1, 12, 58.2 śilāṃ tālaṃ vastrabaddhaṃ kṛtvā vaṃśāgraveṣṭitam //
ĀK, 1, 16, 119.4 anenaiva tu mantreṇa tridhā sūtreṇa veṣṭitam //
ĀK, 1, 21, 37.1 ṭhakārāveṣṭitaṃ kuryājjvarāpasmṛtimṛtyuham /
ĀK, 1, 26, 203.1 caturaśrā ca kuḍyena veṣṭitā mṛṇmayena sā /
ĀK, 2, 4, 51.2 tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam //
ĀK, 2, 8, 114.2 peṣitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam //
ĀK, 2, 8, 116.1 nāgaparṇīdravairliptaṃ tatpatreṇaiva veṣṭitam /
ĀK, 2, 8, 123.1 nāgavallīdalaiścaiva veṣṭitaṃ dhānyarāśigam /
ĀK, 2, 8, 124.1 taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet /
ĀK, 2, 8, 126.2 veṣṭitaṃ jānumadhyasthaṃ dinānte mṛdutāṃ vrajet //
ĀK, 2, 8, 128.2 vajraṃ tittirimāṃsena veṣṭitaṃ nikṣipenmukhe //
Śukasaptati
Śusa, 19, 3.1 tacca mithunaṃ dṛṣṭvā rājapuruṣaḥ tadbandhanāya yakṣagṛhaṃ veṣṭitam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 197.2 evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 6.0 samyagiti grahaṇena tat patraveṣṭitaṃ cakrākāraṃ dravyaṃ kharpare nidhāya upari ca kharparaṃ dattvā tadūrdhvādhaḥ āraṇyakopalāni ca dattvāgniṃ prajvālya gajapuṭe puṭediti tātparyārthaḥ //
Gheraṇḍasaṃhitā
GherS, 6, 3.2 nīpopavanasaṃkulair veṣṭitaṃ paritā iva //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 200.2, 3.0 pratyekena auṣadharasena dinaṃ dinaṃ mardyam evaṃ saptadinaṃ mardyaṃ vastraveṣṭitaṃ tadgolaṃ vālukāyantragaṃ ca svedyaṃ pācyamityarthaḥ //
Haribhaktivilāsa
HBhVil, 5, 169.2 praphullanavamañjarīlalitavallarīveṣṭitaiḥ smarecchiśiritaṃ śivaṃ sitamatis tu vṛndāvanam //
HBhVil, 5, 170.11 punaḥ kīdṛśaiḥ praphullābhir navamañjarībhir lalitā manoharā yā vallaryaḥ agraśākhā latā vā tābhir veṣṭitaiḥ /
HBhVil, 5, 212.1 svargād iva paribhraṣṭakanyakāśataveṣṭitam /
HBhVil, 5, 213.9 tādṛśīnāṃ kanyānāṃ śrīgopakumārīṇāṃ śatena veṣṭitam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 28.2 vāmorumūlārpitadakṣapādaṃ jānor bahir veṣṭitavāmapādam //
HYP, Tṛtīya upadeshaḥ, 113.2 mṛdulaṃ dhavalaṃ proktaṃ veṣṭitāmbaralakṣaṇam //
Kokilasaṃdeśa
KokSam, 2, 11.1 tasyāṃ lakṣmīramaṇanilayaṃ dakṣiṇenekṣaṇīyaṃ matkāntāyāḥ sadanamabhito veṣṭitaṃ ratnasālaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 5, 26.2, 6.0 punastatkharparaṃ adhomukhamukhāṃ ca mṛdā liptāṃ mṛdveṣṭitāṃ karīṣāgnau dhmāpayet karīṣavahnāvityarthaḥ //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 5, 58.2, 10.0 kiṃ kṛtvā krāmaṇapiṇḍe kṣiptvā biḍapiṇḍamadhye sthāpya ca punarmāṣair annaviśeṣair dṛḍhapiṇḍatvaṃ syāt māṣacūrṇaveṣṭitaṃ krāmaṇapiṇḍaṃ dṛḍhaṃ bhavediti vyaktiḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 37.1 trikaṭutriphalācaturjātatakkolamadayantīsahadevīdūrvābhasmamṛttikācandanakuṅkumarocanākarpūravāsitajalapūrṇaṃ vastrayugaveṣṭitaṃ nūtanakalaśaṃ bālāṣaḍaṅgenābhyarcya śrīśyāmāvārtālīcakrāṇi nikṣipya tisṛṇām āvaraṇamantrair abhyarcya saṃrakṣyāstreṇa pradarśya dhenuyonī //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 59.1 yo veṣṭitaśirā bhuṅkte yo bhuṅkte dakṣiṇāmukhaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 38.2, 10.0 hastadvayotsedhaṃ hastamitāyāmavistāraṃ catuṣkoṇaṃ samantāt mṛnmayabhittiveṣṭitaṃ ca cullyākāramekaṃ mārttikaṃ yantraṃ kṛtvā tasya ekabhittau vitastivistaraṃ dvāraṃ dvārapiṇḍikādhaḥ aṣṭādaśāṅgulamānaṃ dvārāntaraṃ ca kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 35.3, 3.0 gūḍhavaktrām akarālamukhām adrimṛtkarpaṭādinā trivāraṃ saptavāraṃ vā kṛtenāṅgulasthūlena veṣṭitām ātape saṃśoṣitāṃ kācaghaṭīm udarasya bhāgacatuṣṭayaṃ parikalpya triṣu bhāgeṣu pūrayet //
RRSṬīkā zu RRS, 10, 38.2, 4.0 tathā caturasrā catuṣkoṇā sarvato dārḍhyāya mṛnmayena kuḍyena bhittyā bahirveṣṭitā kāryā //
Rasārṇavakalpa
RAK, 1, 166.2 ekameva bhavennālaṃ tasya romaṃ ca veṣṭitam //
RAK, 1, 239.0 brahmadaṇḍīyamūlaṃ tu kṛṣṇasūtreṇa veṣṭitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 36.1 sa saptalokāntaraniḥsṛtātmā mahabhujāveṣṭitasarvagātraḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 21.1 gacched vimānamārūḍhaḥ so 'psarovṛndaveṣṭitaḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 10.1 vicitraiḥ sūkṣmavastraiśca devaḥ sampūjya veṣṭitaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 168.2 saptasāgaraparyantā veṣṭitā tena bhārata //
SkPur (Rkh), Revākhaṇḍa, 103, 156.1 kṛmibhirveṣṭitaṃ gāntraṃ kvacit paśyatyaveṣṭitam /
SkPur (Rkh), Revākhaṇḍa, 121, 6.1 tatkālocitadharmeṇa veṣṭito raurave patet /
SkPur (Rkh), Revākhaṇḍa, 122, 23.2 veṣṭitaṃ mahiṣārūḍhaṃ naraṃ paśyati manmukham //
SkPur (Rkh), Revākhaṇḍa, 136, 13.2 bhagānāṃ tu sahasreṇa tatkṣaṇād eva veṣṭitaḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 16.2 sūtreṇa veṣṭitagrīvaṃ gandhamālyair alaṃkṛtam //
SkPur (Rkh), Revākhaṇḍa, 155, 80.2 tataḥ kālena mahatā pāpāḥ pāpena veṣṭitāḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 16.1 tāpasairveṣṭito yatra dadṛśe tatra sannidhau /
SkPur (Rkh), Revākhaṇḍa, 212, 7.1 evaṃ sampracaran devo veṣṭito bahubhir janaiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 15, 5.2 vārtākarañjikāpalam iti tat sūtreṇa veṣṭayitvā dīpayitvā ca jvālayet tenāvisūtreṇa veṣṭite ca sūtraṃ saṃdahyate vārtākaś ca pacyate //
Yogaratnākara
YRā, Dh., 100.1 bhallātatailasaṃliptaṃ vaṅgaṃ vastreṇa veṣṭitam /