Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Ṛgveda
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kāvyādarśa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Ānandakanda
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 6, 11, 13.0 āpūrṇo asya kalaśaḥ svāhety āgnīdhro yajati //
Gopathabrāhmaṇa
GB, 2, 2, 21, 9.0 āpūrṇo asya kalaśaḥ svāhety āgnīdhraḥ //
Ṛgveda
ṚV, 3, 32, 15.1 āpūrṇo asya kalaśaḥ svāhā sekteva kośaṃ sisice pibadhyai /
ṚV, 9, 74, 2.1 divo ya skambho dharuṇaḥ svātata āpūrṇo aṃśuḥ paryeti viśvataḥ /
Avadānaśataka
AvŚat, 1, 1.2 tatra bhagavato 'cirābhisaṃbuddhabodher yaśasā ca sarvaloka āpūrṇaḥ //
Carakasaṃhitā
Ca, Sū., 27, 139.1 raktapittakaraṃ bālamāpūrṇaṃ pittavardhanam /
Ca, Cik., 1, 39.1 āpūrṇarasavīryāṇi kāle kāle yathāvidhi /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 13.1 bhallātakāny anupahatāny anāmayāny āpūrṇarasapramāṇavīryāṇi pakvajāmbavaprakāśāni śucau śukre vā māse saṃgṛhya yavapalle māṣapalle vā nidhāpayet tāni caturmāsasthitāni sahasi sahasye vā māse prayoktum ārabheta śītasnigdhamadhuropaskṛtaśarīraḥ /
Ca, Cik., 2, 2, 3.1 āsiktakṣīram āpūrṇam aśuṣkaṃ śuddhaṣaṣṭikam /
Ca, Cik., 2, 2, 13.1 eṣāṃ prayogādbhakṣyāṇāṃ stabdhenāpūrṇaretasā /
Mahābhārata
MBh, 1, 150, 1.4 bhīmasenaṃ tato dṛṣṭvā āpūrṇavadanaṃ tadā /
MBh, 1, 171, 7.1 āpūrṇakośāḥ kila me mātaraḥ pitarastathā /
MBh, 1, 214, 20.1 āviveśatur āpūrṇaṃ ratnair uccāvacaiḥ śubhaiḥ /
MBh, 3, 93, 22.2 āpūrṇam āsīcchabdena tad apyāsīn mahādbhutam //
MBh, 6, 72, 14.1 mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ /
MBh, 7, 13, 11.2 saṃgrāmajaladāpūrṇāṃ prāsamatsyasamākulām //
MBh, 7, 44, 30.1 tayoḥ kṣaṇam ivāpūrṇaḥ saṃgrāmaḥ samapadyata /
MBh, 7, 89, 11.1 mahodadhim ivāpūrṇam āpagābhiḥ samantataḥ /
MBh, 8, 16, 18.2 vijagāhe 'ṇḍajāpūrṇāṃ padminīm iva yūthapaḥ //
MBh, 14, 20, 27.2 pūrṇāhutibhir āpūrṇāste 'bhipūryanti tejasā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 33, 21.1 liṅgaṃ śūkairivāpūrṇaṃ grathitākhyaṃ kaphodbhavam /
Daśakumāracarita
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
Kirātārjunīya
Kir, 15, 26.2 mārutāpūrṇatūṇīravikruṣṭahatasādini //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 90.2 asamagro 'py asau śaśvad ayam āpūrṇamaṇḍalaḥ //
Śatakatraya
ŚTr, 3, 91.1 vitīrṇe sarvasve taruṇakaruṇāpūrṇahṛdayāḥ smarantaḥ saṃsāre viguṇapariṇāmāṃ vidhigatim /
Bhāgavatapurāṇa
BhāgPur, 8, 8, 35.1 amṛtāpūrṇakalasaṃ bibhradvalayabhūṣitaḥ /
Bhāratamañjarī
BhāMañj, 9, 13.1 utpalāvayavāpūrṇavyaktaśaktyāsavodite /
BhāMañj, 11, 3.2 asthiśeṣairivāpūrṇaṃ tārakābhirabhūnnabhaḥ //
BhāMañj, 13, 594.1 śoṇitāpūrṇapiṭharaṃ saramāsaṅgasaṃkulam /
Garuḍapurāṇa
GarPur, 1, 169, 25.2 kaphapittakaraṃ bālamāpūrṇaṃ pittavardhanam //
Kathāsaritsāgara
KSS, 2, 1, 46.2 dohadaṃ rudhirāpūrṇalīlāvāpīnimajjanam //
KSS, 6, 1, 65.1 kāntayāntaḥ kilāpūrṇatuṅgastanataṭāntayā /
Rasaratnasamuccaya
RRS, 4, 41.2 kāsamardarasāpūrṇe lohapātre niveśitam //
RRS, 8, 37.1 koṣṭhikāśikharāpūrṇaiḥ kokilair dhmānayogataḥ /
RRS, 9, 31.1 kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /
Rasendracūḍāmaṇi
RCūM, 4, 39.1 koṣṭhikā śikharāpūrṇaiḥ koliśairdhmānayogataḥ /
RCūM, 5, 158.1 sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /
RCūM, 12, 36.2 kāsamardarasāpūrṇalohapātre niveśitam //
Rasādhyāya
RAdhy, 1, 431.2 tataścilhā jalāpūrṇam ākaṇṭhaṃ kāṃtapātrakam //
Ānandakanda
ĀK, 1, 2, 150.2 rudhirāpūrṇapātreṇa śobhamānakarāmbujām //
ĀK, 1, 19, 33.2 prabhūtasalilāpūrṇasopānā dīrghikā bhṛśam //
ĀK, 1, 19, 90.2 samantāt salilāpūrṇakulyābhiḥ śītalīkṛte //
ĀK, 1, 25, 37.1 koṣṭhikāśikharāpūrṇaiḥ kokilādhmānayogataḥ /
ĀK, 1, 26, 233.1 sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /
Haribhaktivilāsa
HBhVil, 5, 177.1 āpūrṇaśāradagatāṅkaśaśāṅkabimbakāntānanaṃ kamalapatraviśālanetram /