Occurrences

Atharvaveda (Śaunaka)
Vaitānasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Buddhacarita
Matsyapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 6, 85, 3.1 yathā vṛtra imā āpas tastambha viśvadhā yatīḥ /
AVŚ, 9, 9, 7.2 vi yas tastambha ṣaṭ imā rajāṃsy ajasya rūpe kiṃ api svid ekam //
Vaitānasūtra
VaitS, 6, 3, 19.1 dvitīye adhvaryavo 'ruṇaṃ dugdham aṃśum yas tastambha sahasā vi jmo antān asteva su prataraṃ lāyam asyan ity aikāhikāni //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 9, 3.0 yas tastambha yo adribhid yajñe diva iti sūkte asteva suprataram ā yātv indraḥ svapatir imāṃ dhiyam iti brāhmaṇācchaṃsī //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
Ṛgveda
ṚV, 1, 67, 5.1 ajo na kṣāṃ dādhāra pṛthivīṃ tastambha dyām mantrebhiḥ satyaiḥ //
ṚV, 1, 164, 6.2 vi yas tastambha ṣaᄆ imā rajāṃsy ajasya rūpe kim api svid ekam //
ṚV, 4, 50, 1.1 yas tastambha sahasā vi jmo antān bṛhaspatis triṣadhastho raveṇa /
ṚV, 7, 86, 1.1 dhīrā tv asya mahinā janūṃṣi vi yas tastambha rodasī cid urvī /
ṚV, 9, 101, 15.1 sa vīro dakṣasādhano vi yas tastambha rodasī /
ṚV, 10, 89, 4.2 yo akṣeṇeva cakriyā śacībhir viṣvak tastambha pṛthivīm uta dyām //
Buddhacarita
BCar, 13, 37.2 tastambha bāhuḥ sagadastato 'sya puraṃdarasyeva purā savajraḥ //
Matsyapurāṇa
MPur, 47, 95.2 tastambha devī balavadyogayuktā tapodhanā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 4, 9.0 yas tastambha iti catasro 'nupūrvaṃ purastāt sūktānām ekaikāṃ niṣkevalyaprabhṛtiṣu //