Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 220, 15.2 namaskāryaṃ sadaiveha bālānāṃ hitam icchatā //
MBh, 3, 220, 16.2 vṛkṣeṣu jātās tā devyo namaskāryāḥ prajārthibhiḥ //
MBh, 6, 62, 23.2 vāsudevo namaskāryaḥ sarvalokaiḥ surottamāḥ //
MBh, 13, 8, 1.2 ke pūjyāḥ ke namaskāryāḥ kānnamasyasi bhārata /
MBh, 13, 32, 1.2 ke pūjyāḥ ke namaskāryā mānavair bharatarṣabha /
MBh, 13, 33, 6.1 te pūjyāste namaskāryāste rakṣyāḥ pitaro yathā /
MBh, 13, 34, 2.2 sadā pūjyā namaskāryā rakṣyāśca pitṛvannṛpaiḥ /
MBh, 13, 58, 27.1 namaskāryāstvayā viprā vartamānā yathātatham /
MBh, 13, 136, 1.2 ke pūjyāḥ ke namaskāryāḥ kathaṃ varteta keṣu ca /
MBh, 13, 136, 3.1 te pūjyās te namaskāryā vartethāsteṣu putravat /
Rāmāyaṇa
Rām, Ay, 109, 13.1 tām imāṃ sarvabhūtānāṃ namaskāryāṃ yaśasvinīm /
Harivaṃśa
HV, 6, 43.2 pṛthur eva namaskāryo vṛttidaḥ sa sanātanaḥ //
HV, 6, 44.2 ādirājo namaskāryaḥ pṛthur vainyaḥ pratāpavān //
HV, 6, 45.2 ādirājo namaskāryo yodhānāṃ prathamo nṛpaḥ //
HV, 6, 47.2 pṛthur eva namaskāryo vṛttidātā mahāyaśāḥ //
HV, 6, 48.2 pṛthur eva namaskāryaḥ śreyaḥ param abhīpsubhiḥ //
Kūrmapurāṇa
KūPur, 2, 11, 118.2 arcanīyo namaskāryo matprītijananāya hi //
Liṅgapurāṇa
LiPur, 1, 28, 32.2 tasmātsevyā namaskāryāḥ sadā brahmavidas tathā //
LiPur, 2, 11, 41.2 pūjanīyau namaskāryau cintanīyau ca sarvadā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 83.1 te pūjyāste namaskāryās teṣāṃ janma sujīvitam /
SkPur (Rkh), Revākhaṇḍa, 143, 13.1 te pūjyāste namaskāryāsteṣāṃ janma sujīvitam /