Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvidhāna
Arthaśāstra
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Gaṇakārikā
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Acintyastava
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Paramānandīyanāmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaprāyaścittāni
AVPr, 1, 3, 24.0 svāheti sarvatraitat prāyaścittam antarāgamane smṛtam //
AVPr, 4, 4, 12.0 smṛtāgnihotrī tiraśco darbhān dakṣiṇāgrān kuryāt //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 13.2 krīḍārtham api yad brūyuḥ sa dharmaḥ paramaḥ smṛtaḥ //
BaudhDhS, 1, 6, 9.1 śūdrād gṛhya śataṃ kuryād vaiśyād ardhaśataṃ smṛtam /
BaudhDhS, 1, 10, 9.2 śāstrātigaḥ smṛto mūrkho dharmatantroparodhanāt //
BaudhDhS, 2, 6, 36.2 ete 'rghyāḥ śāstravihitāḥ smṛtāḥ kālavibhāgaśaḥ //
BaudhDhS, 2, 6, 40.2 bahirjānu na kāryāṇi tadvad ācamanaṃ smṛtam //
BaudhDhS, 2, 7, 15.3 saṃdhyāṃ nopāsate viprāḥ kathaṃ te brāhmaṇāḥ smṛtāḥ //
BaudhDhS, 3, 6, 5.2 nirṇodaḥ sarvapāpānāṃ pavitram ṛṣibhiḥ smṛtam /
BaudhDhS, 4, 1, 21.2 niyamātikrame tasya prāṇāyāmaśataṃ smṛtam //
BaudhDhS, 4, 5, 11.2 ekarātropavāsaś ca kṛcchraḥ sāṃtapanaḥ smṛtaḥ //
BaudhDhS, 4, 5, 17.2 pakṣayor upavāsau dvau taddhi cāndrāyaṇaṃ smṛtam //
Chāndogyopaniṣad
ChU, 7, 26, 2.6 saptadhā navadhā caiva punaś caikādaśa smṛtaḥ /
Gopathabrāhmaṇa
GB, 1, 2, 7, 8.0 yad atrāpi madhor ahaṃ niraṣṭhaviṣam asmṛtam agniś ca tat savitā ca punar me jaṭhare dhattāṃ yad atrāpi rasasya me parāpapātāsmṛtaṃ tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti //
GB, 1, 2, 7, 8.0 yad atrāpi madhor ahaṃ niraṣṭhaviṣam asmṛtam agniś ca tat savitā ca punar me jaṭhare dhattāṃ yad atrāpi rasasya me parāpapātāsmṛtaṃ tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti //
GB, 1, 5, 25, 4.1 dvādaśavarṣaṃ brahmacaryaṃ pṛthag vedeṣu tat smṛtam /
GB, 1, 5, 25, 5.2 vyavasthānaṃ tu tat sarvaṃ pṛthagvedeṣu tat smṛtam //
GB, 1, 5, 25, 6.2 dyau sthānaṃ sāmavedasyāpo bhṛgvaṅgirasāṃ smṛtam //
GB, 1, 5, 25, 9.2 cakṣuṣī sāmavedasya mano bhṛgvaṅgirasāṃ smṛtam //
GB, 2, 2, 5, 15.1 dakṣiṇāpravaṇībhūto yajño dakṣiṇataḥ smṛtaḥ /
Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.6 somaputro guruś caiva tāv ubhau pītakau smṛtau /
JaimGS, 2, 9, 4.2 vindhya aṅgārakadeśo madhyadeśo budhaḥ smṛtaḥ /
Kauśikasūtra
KauśS, 9, 5, 12.1 ardhāhutis tu sauviṣṭakṛtī sarveṣāṃ haviṣāṃ smṛtā /
KauśS, 9, 5, 16.2 sāyamāśaprātarāśau yajñāv etau smṛtāv ubhau //
KauśS, 14, 5, 33.1 aviśeṣartukālena sarve nirghātādayaḥ smṛtāḥ /
KauśS, 14, 5, 34.1 ṛtāv adhyāyaś chāndasaḥ kālpya āpartukaḥ smṛtaḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 6, 3.0 bṛhaspates tu kūrcasya eṣa eva vidhiḥ smṛtaḥ //
KāṭhGS, 7, 3.2 ekarātropavāsaś ca kṛcchraṃ sāntapanaṃ smṛtam //
KāṭhGS, 7, 4.0 etad eva trir abhyastaṃ mahāsāṃtapanaṃ smṛtam //
KāṭhGS, 29, 1.2 annam eva vivananam annaṃ saṃvananaṃ smṛtam /
KāṭhGS, 29, 1.3 annaṃ paśūnāṃ prāṇo 'nnaṃ jyeṣṭhaṃ bhiṣak smṛtam /
KāṭhGS, 41, 23.1 smṛtaṃ ca ma iti vācayati /
KāṭhGS, 41, 23.2 smṛtaṃ ca me 'smṛtaṃ ca me tan me ubhayavratam /
KāṭhGS, 41, 23.2 smṛtaṃ ca me 'smṛtaṃ ca me tan me ubhayavratam /
Vaitānasūtra
VaitS, 3, 2, 8.1 yad atrāpi madhor ahaṃ niraṣṭhaviṣam asmṛtam /
VaitS, 3, 2, 9.1 yad atrāpi rasasya me parāpapātāsmṛtam /
Vasiṣṭhadharmasūtra
VasDhS, 2, 48.2 dvikaṃ trikaṃ catuṣkaṃ ca pañcakaṃ ca śataṃ smṛtam /
VasDhS, 3, 42.2 tābhir nocchiṣṭatāṃ yānti bhūmyās tās tu samāḥ smṛtāḥ //
VasDhS, 6, 18.1 ekā liṅge kare tisra ubhayor mṛddvayaṃ smṛtam /
VasDhS, 8, 7.1 ekarātraṃ tu nivasann atithir brāhmaṇaḥ smṛtaḥ /
VasDhS, 13, 16.3 pratigṛhyāpy anadhyāyaḥ pāṇyāsyā brāhmaṇāḥ smṛtā iti //
VasDhS, 16, 10.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtam /
VasDhS, 25, 11.1 ekākṣaraṃ paraṃ brahma pāvanaṃ paramaṃ smṛtam //
VasDhS, 26, 9.3 upāṃśuḥ syācchataguṇaḥ sāhasro mānasaḥ smṛtaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 55.2 pratigṛhyāpy anadhyāyaḥ pāṇyāsyo brāhmaṇaḥ smṛta iti //
Ṛgvidhāna
ṚgVidh, 1, 5, 3.2 daśamī brāhmaṇaspatyā parā tu brahmaṇe smṛtā //
ṚgVidh, 1, 6, 5.1 cāndrāyaṇaṃ sahādyantam ebhiḥ kṛcchraiḥ samaṃ smṛtam /
ṚgVidh, 1, 7, 4.2 ekarātropavāsaś ca kṛcchraḥ sāṃtapanaḥ smṛtaḥ //
ṚgVidh, 1, 7, 5.2 upavāsas tu saptāham śiśusāṃtapanaṃ smṛtam //
ṚgVidh, 1, 8, 2.1 niyatas tu pibed apaḥ prājāpatyavidhiḥ smṛtaḥ /
ṚgVidh, 1, 9, 1.2 caturo 'stamite sūrye śiśucāndrāyaṇaṃ smṛtam //
Arthaśāstra
ArthaŚ, 2, 2, 16.1 saurāṣṭrikāḥ pāñcanadāsteṣāṃ pratyavarāḥ smṛtāḥ /
ArthaŚ, 2, 13, 61.2 manonetrābhirāmaṃ ca tapanīyaguṇāḥ smṛtāḥ //
ArthaŚ, 4, 11, 26.2 akliṣṭānāṃ tu pāpānāṃ dharmyaḥ śuddhavadhaḥ smṛtaḥ //
ArthaŚ, 4, 13, 41.2 daivatapratimānāṃ ca gamane dviguṇaḥ smṛtaḥ //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 2.2 bandhāya viṣayāsaktaṃ muktyai nirviṣayaṃ smṛtam //
Brahmabindūpaniṣat, 1, 21.2 niṣkalaṃ nirmalaṃ ca śāntaṃ tad brahmāham iti smṛtam //
Buddhacarita
BCar, 12, 29.2 prakṛtīnāṃ ca yo veda so 'viśeṣa iti smṛtaḥ //
BCar, 12, 31.2 viṣayeṣvanabhiṣvaṅga so 'bhiṣvaṅga iti smṛtaḥ //
BCar, 12, 35.2 tasmādeṣa mahābāho mahāmoha iti smṛtaḥ //
BCar, 12, 63.2 kiṃcinnāstīti saṃpaśyann ākiṃcanya iti smṛtaḥ //
BCar, 12, 82.1 parataḥ paratastyāgo yasmāttu guṇavān smṛtaḥ /
Carakasaṃhitā
Ca, Sū., 1, 47.1 sa pumāṃścetanaṃ tacca taccādhikaraṇaṃ smṛtam /
Ca, Sū., 1, 65.2 kaṣāyaśceti ṣaṭko 'yaṃ rasānāṃ saṃgrahaḥ smṛtaḥ //
Ca, Sū., 1, 72.2 oṣadhyaḥ phalapākāntāḥ pratānairvīrudhaḥ smṛtāḥ //
Ca, Sū., 1, 74.2 mūlinyaḥ ṣoḍaśaikonā phalinyo viṃśatiḥ smṛtāḥ //
Ca, Sū., 1, 81.3 ānūpaṃ sthalajaṃ caiva klītakaṃ dvividhaṃ smṛtam //
Ca, Sū., 9, 9.2 jñāpakatvaṃ ca rogāṇāmāturasya guṇāḥ smṛtāḥ //
Ca, Sū., 13, 69.2 mṛdukoṣṭhasya tasmāt sa suvirecyo naraḥ smṛtaḥ //
Ca, Sū., 16, 34.2 sā cikitsā vikārāṇāṃ karma tadbhiṣajāṃ smṛtam //
Ca, Sū., 17, 117.2 sa caivaujaḥ smṛtaḥ kāye sa ca pāpmopadiśyate //
Ca, Sū., 17, 118.1 sarvā hi ceṣṭā vātena sa prāṇaḥ prāṇināṃ smṛtaḥ /
Ca, Sū., 18, 11.2 svidyati klidyate gandhī sa paittaḥ śvayathuḥ smṛtaḥ //
Ca, Sū., 18, 41.1 sādhyāścaivāpyasādhyāśca vyādhayo dvividhāḥ smṛtāḥ /
Ca, Sū., 22, 9.2 yat kiṃcillāghavakaraṃ dehe tallaṅghanaṃ smṛtam //
Ca, Sū., 22, 13.1 kaṭhinaṃ caiva yaddravyaṃ prāyastallaṅghanaṃ smṛtam /
Ca, Sū., 22, 17.2 yaddravyaṃ laghu coddiṣṭaṃ prāyastat stambhanaṃ smṛtam //
Ca, Sū., 22, 26.2 strīmadyanityā grīṣme ca bṛṃhaṇīyā narāḥ smṛtāḥ //
Ca, Sū., 25, 6.1 kiṃnu bhoḥ puruṣo yajjastajjāstasyāmayāḥ smṛtāḥ /
Ca, Sū., 25, 13.2 āpo hi rasavatyastāḥ smṛtā nirvṛttihetavaḥ //
Ca, Sū., 25, 14.1 hiraṇyākṣastu netyāha na hyātmā rasajaḥ smṛtaḥ /
Ca, Sū., 26, 67.2 viśeṣaḥ karmaṇāṃ caiva prabhāvastasya sa smṛtaḥ //
Ca, Sū., 26, 77.2 vidahanmukhanāsākṣi saṃsrāvī sa kaṭuḥ smṛtaḥ //
Ca, Sū., 27, 38.2 kadalī nakulaḥ śvāviditi bhūmiśayāḥ smṛtāḥ //
Ca, Sū., 27, 55.2 vikīrya viṣkirāśceti pratudya pratudāḥ smṛtāḥ //
Ca, Sū., 27, 71.2 śallako madhurāmlaśca vipāke kaṭukaḥ smṛtaḥ //
Ca, Sū., 27, 84.2 khaḍgamāṃsam abhiṣyandi balakṛnmadhuraṃ smṛtam //
Ca, Sū., 27, 108.1 parvaṇyāḥ parvapuṣpyāśca vātapittaharaṃ smṛtam /
Ca, Sū., 27, 117.2 kumudotpalanālāstu sapuṣpāḥ saphalāḥ smṛtāḥ //
Ca, Sū., 27, 118.2 kaṣāyamīṣadviṣṭambhi raktapittaharaṃ smṛtam //
Ca, Sū., 27, 121.2 amlikāyāḥ smṛtaḥ kando grahaṇyarśohito laghuḥ //
Ca, Nid., 2, 13.2 yaśca tatrānvayaḥ śleṣmā tasya cānadhamaṃ smṛtam //
Ca, Nid., 2, 16.2 yaśca tatrānvayo vāyustacchāntau cāvaraṃ smṛtam //
Ca, Vim., 2, 17.1 nābhistanāntaraṃ jantorāmāśaya iti smṛtaḥ /
Ca, Vim., 3, 30.2 smṛtaḥ puruṣakārastu kriyate yadihāparam //
Ca, Vim., 7, 28.2 apakarṣaṇamevādau krimīṇāṃ bheṣajaṃ smṛtam /
Ca, Śār., 1, 16.1 khādayaś cetanāṣaṣṭhā dhātavaḥ puruṣaḥ smṛtaḥ /
Ca, Śār., 1, 16.2 cetanādhātur apy ekaḥ smṛtaḥ puruṣasaṃjñakaḥ //
Ca, Śār., 1, 17.1 punaś ca dhātubhedena caturviṃśatikaḥ smṛtaḥ /
Ca, Śār., 1, 19.2 aṇutvam atha caikatvaṃ dvau guṇau manasaḥ smṛtau //
Ca, Śār., 1, 28.2 pūrvaḥ pūrvaguṇaścaiva kramaśo guṇiṣu smṛtaḥ //
Ca, Śār., 1, 33.1 bhedātkāryendriyārthānāṃ bahvyo vai buddhayaḥ smṛtāḥ /
Ca, Śār., 1, 83.1 jñaḥ sākṣītyucyate nājñaḥ sākṣī tvātmā yataḥ smṛtaḥ /
Ca, Śār., 1, 129.1 vedanānāmaśāntānāmityete hetavaḥ smṛtāḥ /
Ca, Śār., 3, 23.2 viṣayān sukhaduḥkhe ca vetti nājño 'pyataḥ smṛtaḥ //
Ca, Indr., 7, 14.1 syāttaijasī prabhā sarvā sā tu saptavidhā smṛtā /
Ca, Cik., 3, 119.2 sannipātajvarasyoktaṃ liṅgaṃ yattasya tat smṛtam //
Ca, Cik., 3, 122.2 dhyānaniḥśvāsabahulaṃ liṅgaṃ kāmajvare smṛtam //
Ca, Cik., 3, 126.1 kāmādijānāṃ rogāṇāmanyeṣāmapi tat smṛtam /
Ca, Cik., 1, 4, 41.1 aśvinau devabhiṣajau yajñavāhāv iti smṛtau /
Ca, Cik., 1, 4, 51.2 prāṇibhirguruvatpūjyaḥ prāṇācāryaḥ sa hi smṛtaḥ //
Ca, Cik., 1, 4, 53.2 dhruvam āviśati jñānāt tasmād vaidyo dvijaḥ smṛtaḥ //
Ca, Cik., 2, 1, 5.1 iṣṭā hy ekaikaśo 'py arthāḥ paraṃ prītikarāḥ smṛtāḥ /
Ca, Cik., 2, 2, 20.2 saśarkareṇa saṃyoga eṣa vṛṣyaḥ paraṃ smṛtaḥ //
Lalitavistara
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
LalVis, 6, 55.13 vicārya punarapi smṛtaḥ samprajānaṃstaṃ pāṇiṃ pratiṣṭhāpayati sma /
LalVis, 6, 58.4 saṃcārya vicārya punarapi smṛtaḥ samprajānan pratiṣṭhāpayati sma /
LalVis, 6, 59.16 bodhisattvaśca smṛtaḥ samprajānan pāṇiṃ pratiṣṭhāpayati sma //
LalVis, 7, 28.2 sa paripūrṇānāṃ daśānāṃ māsānāmatyayena māturdakṣiṇapārśvānniṣkramati sma smṛtaḥ samprajānannanupalipto garbhamalairyathā nānyaḥ kaściducyate 'nyeṣāṃ garbhamala iti //
LalVis, 7, 29.1 tasmin khalu punarbhikṣavaḥ samaye śakro devānāmindro brahmā ca sahāpatiḥ purataḥ sthitāvabhūtām yau bodhisattvaṃ paramagauravajātau divyakāśikavastrāntaritaṃ sarvāṅgapratyaṅgaiḥ smṛtau saṃprajñau pratigṛhṇāte sma //
Mahābhārata
MBh, 1, 1, 1.32 smṛtamātreṇa yaḥ puṃsāṃ brahma tan maṅgalaṃ viduḥ /
MBh, 1, 1, 42.2 devabhrāṭ tanayas tasya tasmāt subhrāḍ iti smṛtaḥ //
MBh, 1, 2, 17.2 smṛtāstisrastu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ //
MBh, 1, 2, 37.1 kṣatradharmeṇa nirjitya tato vaivāhikaṃ smṛtam /
MBh, 1, 2, 49.1 abhimanyunā ca vairāṭyāḥ parva vaivāhikaṃ smṛtam /
MBh, 1, 2, 71.6 kṣātradharmeṇa nirjitya tato vaivāhikaṃ smṛtam /
MBh, 1, 2, 126.33 vṛṣaparvaṇaśca rājarṣestato 'bhigamanaṃ smṛtam /
MBh, 1, 2, 126.60 pativratāyāścākhyānaṃ tathaivāṅgirasaṃ smṛtam /
MBh, 1, 2, 152.1 adhyāyāḥ saṃkhyayā tvatra ṣaḍaśītiśataṃ smṛtam /
MBh, 1, 2, 175.9 samavāye ca yuddhasya rāmasyāgamanaṃ smṛtam /
MBh, 1, 2, 191.10 vilāpo vīrapatnīnāṃ yatrātikaruṇaḥ smṛtaḥ /
MBh, 1, 2, 212.1 tata āśramavāsākyaṃ parva pañcadaśaṃ smṛtam /
MBh, 1, 2, 230.1 mahāprasthānikaṃ tasmād ūrdhvaṃ saptadaśaṃ smṛtam /
MBh, 1, 2, 230.9 etat saptadaśaṃ parva mahāprasthānikaṃ smṛtam //
MBh, 1, 5, 6.9 vītahavyasya tanayaḥ smṛto gṛtsamadaḥ prabhuḥ /
MBh, 1, 5, 6.13 vihavyasya tu dāyādo viharaḥ kīrtimān smṛtaḥ /
MBh, 1, 5, 6.14 viharasyātmavān putro vatsaścādhirathaḥ smṛtaḥ /
MBh, 1, 7, 10.2 tridaśānāṃ pitṝṇāṃ ca mukham evam ahaṃ smṛtaḥ //
MBh, 1, 11, 12.1 ahiṃsā paramo dharmaḥ sarvaprāṇabhṛtāṃ smṛtaḥ /
MBh, 1, 16, 15.20 yasmāt tu nīlatā kaṇṭhe nīlakaṇṭhastataḥ smṛtaḥ /
MBh, 1, 16, 27.16 kaṇṭhe hālāhalaṃ ghoraṃ nīlakaṇṭhastataḥ smṛtaḥ //
MBh, 1, 29, 20.3 mūle ca śatrur nakulaḥ phaṇīnāṃ te vai trayaḥ sarpaviṣāpahāḥ smṛtāḥ /
MBh, 1, 37, 26.9 devād vṛṣṭiḥ pravarteta vṛṣṭer oṣadhayaḥ smṛtāḥ /
MBh, 1, 57, 20.10 caturviṃśatyaṅgulātmā hastaḥ kiṣkur iti smṛtaḥ /
MBh, 1, 57, 68.8 śiṣṭānāṃ tu samācāraḥ śiṣṭācāra iti smṛtaḥ /
MBh, 1, 57, 68.9 śrutismṛtivido viprā dharmajñā jñāninaḥ smṛtāḥ /
MBh, 1, 57, 70.2 smṛto 'haṃ darśayiṣyāmi kṛtyeṣviti ca so 'bravīt /
MBh, 1, 57, 73.3 vivyāsa vedān yasmācca tasmād vyāsa iti smṛtaḥ //
MBh, 1, 59, 17.1 eka eva diteḥ putro hiraṇyakaśipuḥ smṛtaḥ /
MBh, 1, 59, 26.3 anyau tu khalu devānāṃ sūryācandramasau smṛtau /
MBh, 1, 59, 29.2 asaṃkhyeyāḥ smṛtāsteṣāṃ putrāḥ pautrāśca bhārata //
MBh, 1, 59, 39.2 āruṇir vāruṇiścaiva vainateyā iti smṛtāḥ //
MBh, 1, 59, 49.3 tumburuśceti catvāraḥ smṛtā gandharvasattamāḥ /
MBh, 1, 60, 3.2 sthāṇur bhavaśca bhagavān rudrā ekādaśa smṛtāḥ //
MBh, 1, 60, 17.2 pratyūṣaśca prabhāsaśca vasavo 'ṣṭāviti smṛtāḥ //
MBh, 1, 60, 19.2 pratyūṣaśca prabhāsaśca prabhātāyāḥ sutau smṛtau //
MBh, 1, 60, 22.1 ahnaḥ sutaḥ smṛto jyotiḥ śramaḥ śāntastathā muniḥ /
MBh, 1, 60, 23.2 kṛttikābhyupapatteśca kārttikeya iti smṛtaḥ //
MBh, 1, 60, 66.4 latāruhe ca dve prokte vīrudhā eva tāḥ smṛtāḥ /
MBh, 1, 61, 5.1 diteḥ putrastu yo rājan hiraṇyakaśipuḥ smṛtaḥ /
MBh, 1, 61, 15.1 tasmād avarajo yastu rājann aśvapatiḥ smṛtaḥ /
MBh, 1, 61, 27.2 bhūmau bhūmipatiḥ śreṣṭho devādhipa iti smṛtaḥ //
MBh, 1, 67, 8.1 aṣṭāveva samāsena vivāhā dharmataḥ smṛtāḥ /
MBh, 1, 67, 9.1 gāndharvo rākṣasaścaiva paiśācaścāṣṭamaḥ smṛtaḥ /
MBh, 1, 67, 11.1 rājñāṃ tu rākṣaso 'pyukto viṭśūdreṣvāsuraḥ smṛtaḥ /
MBh, 1, 67, 11.2 pañcānāṃ tu trayo dharmyā dvāvadharmyau smṛtāviha //
MBh, 1, 67, 12.2 anena vidhinā kāryo dharmasyaiṣā gatiḥ smṛtā //
MBh, 1, 67, 26.2 sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ /
MBh, 1, 70, 3.2 daśa pracetasaḥ putrāḥ santaḥ pūrvajanāḥ smṛtāḥ /
MBh, 1, 88, 12.30 yayātir mama putrāṇāṃ mātāmaha iti smṛtaḥ /
MBh, 1, 89, 46.1 uccaiḥśravā bhadrakāro jitāriścāṣṭamaḥ smṛtaḥ /
MBh, 1, 89, 50.2 kuṇḍodaraḥ padātiśca vasātiścāṣṭamaḥ smṛtaḥ /
MBh, 1, 96, 8.1 āhūya dānaṃ kanyānāṃ guṇavadbhyaḥ smṛtaṃ budhaiḥ /
MBh, 1, 96, 10.3 aṣṭamaṃ tam atho vitta vivāhaṃ kavibhiḥ smṛtam //
MBh, 1, 98, 32.4 aṅgasyāṅgo 'bhavad deśo vaṅgo vaṅgasya ca smṛtaḥ /
MBh, 1, 98, 32.5 kaliṅgaviṣayaścaiva kaliṅgasya ca sa smṛtaḥ /
MBh, 1, 98, 32.6 puṇḍrasya puṇḍrāḥ prakhyātāḥ suhmāḥ suhmasya ca smṛtāḥ /
MBh, 1, 99, 13.2 kanyāputro mama purā dvaipāyana iti smṛtaḥ //
MBh, 1, 109, 12.2 śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā /
MBh, 1, 109, 27.5 nṛpāṇāṃ mṛgayā dharmastatrāpi na vadhaḥ smṛtaḥ /
MBh, 1, 113, 40.35 vidyāścatasraḥ saṃkṣiptāḥ vedavādāśca te smṛtāḥ /
MBh, 1, 114, 27.5 jātastu phālgune māsi tenāsau phalgunaḥ smṛtaḥ //
MBh, 1, 114, 59.2 nāsatyaścaiva dasraśca smṛtau dvāvaśvināviti /
MBh, 1, 117, 3.4 svarāṣṭraṃ gṛhya gacchāmo dharma eṣa hi naḥ smṛtaḥ /
MBh, 1, 126, 19.5 karmavīryāḥ smṛtāḥ śūdrā brahmaṇā parameṣṭhinā //
MBh, 1, 158, 8.2 śeṣam anyan manuṣyāṇāṃ kāmacāram iha smṛtam //
MBh, 1, 158, 48.2 loke yat sādhanaṃ kiṃcit sā vai vajratanuḥ smṛtā //
MBh, 1, 158, 49.1 vajrapāṇir brāhmaṇaḥ syāt kṣatraṃ vajrarathaṃ smṛtam /
MBh, 1, 158, 50.1 vajraṃ kṣatrasya vājino'vadhyā vājinaḥ smṛtāḥ /
MBh, 1, 169, 3.2 garbhasthena tato loke parāśara iti smṛtaḥ //
MBh, 1, 171, 19.2 manyujo 'gnir dahann āpo lokā hyāpomayāḥ smṛtāḥ //
MBh, 1, 188, 22.121 āpatsu ca niyogena saṃtānārthe paraḥ smṛtaḥ /
MBh, 1, 189, 28.5 śāntiścaturthasteṣāṃ vai tejasvī pañcamaḥ smṛtaḥ //
MBh, 1, 192, 7.66 aiṣṭako dāravo vapro mānuṣaśceti yaḥ smṛtaḥ /
MBh, 1, 195, 10.4 naṣṭakīrter manuṣyasya jīvitaṃ hyaphalaṃ smṛtam //
MBh, 1, 212, 1.254 sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ /
MBh, 2, 5, 39.2 bhartuḥ kupyanti daurgatyāt so 'narthaḥ sumahān smṛtaḥ /
MBh, 2, 11, 52.10 sa vai rājā hariścandrastraiśaṅkava iti smṛtaḥ //
MBh, 2, 11, 68.1 bahuvighnaśca nṛpate kratur eṣa smṛto mahān /
MBh, 2, 19, 47.2 apragalbhaṃ vacastasya tasmād bārhadrathe smṛtam //
MBh, 2, 46, 13.1 pitrā mātrā ca putrasya yad vai kāryaṃ paraṃ smṛtam /
MBh, 2, 46, 18.3 nāmarṣaṃ kurute yastu puruṣaḥ so 'dhamaḥ smṛtaḥ //
MBh, 2, 50, 17.2 tad vai śastraṃ śastravidāṃ na śastraṃ chedanaṃ smṛtam //
MBh, 3, 2, 28.2 aśreyaskāv ubhāv etau pūrvas tatra guruḥ smṛtaḥ //
MBh, 3, 2, 71.2 alobha iti mārgo 'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ //
MBh, 3, 20, 3.1 āyuṣmann upadeśas tu sārathye vartatāṃ smṛtaḥ /
MBh, 3, 28, 34.1 na nirmanyuḥ kṣatriyo 'sti loke nirvacanaṃ smṛtam /
MBh, 3, 30, 11.2 tasmād draupadyaśaktasya manyor niyamanaṃ smṛtam //
MBh, 3, 33, 16.2 pratyakṣaṃ cakṣuṣā dṛṣṭaṃ tat pauruṣam iti smṛtam //
MBh, 3, 81, 50.1 tīrthaṃ tatra mahārāja śvānalomāpahaṃ smṛtam /
MBh, 3, 83, 71.1 gaṅgāyamunayor madhyaṃ pṛthivyā jaghanaṃ smṛtam /
MBh, 3, 113, 4.2 mālyāni caitāni na vai munīnāṃ smṛtāni citrojjvalagandhavanti //
MBh, 3, 144, 25.3 ghaṭotkacaś ca dharmātmā smṛtamātraḥ pitus tadā /
MBh, 3, 144, 27.1 smṛto 'smi bhavatā śīghraṃ śuśrūṣur aham āgataḥ /
MBh, 3, 149, 34.2 yajñādhyayanadānāni trayaḥ sādhāraṇāḥ smṛtāḥ //
MBh, 3, 177, 16.3 dṛśyante yatra nāgendra sa brāhmaṇa iti smṛtaḥ //
MBh, 3, 177, 21.1 yatraitallakṣyate sarpa vṛttaṃ sa brāhmaṇaḥ smṛtaḥ /
MBh, 3, 186, 21.1 sahasram ekaṃ varṣāṇāṃ tataḥ kaliyugaṃ smṛtam /
MBh, 3, 193, 4.3 bṛhadaśvasutaś cāpi kuvalāśva iti smṛtaḥ //
MBh, 3, 193, 15.1 samudro vālukāpūrṇa ujjānaka iti smṛtaḥ /
MBh, 3, 194, 2.2 putro mamāyaṃ bhagavan kuvalāśva iti smṛtaḥ //
MBh, 3, 195, 7.1 samudro vālukāpūrṇa ujjānaka iti smṛtaḥ /
MBh, 3, 195, 36.1 kuvalāśvas tu nṛpatir dhundhumāra iti smṛtaḥ /
MBh, 3, 198, 24.1 karma śūdre kṛṣir vaiśye saṃgrāmaḥ kṣatriye smṛtaḥ /
MBh, 3, 198, 72.1 ārambho nyāyayukto yaḥ sa hi dharma iti smṛtaḥ /
MBh, 3, 199, 19.1 kṛṣiṃ sādhviti manyante tatra hiṃsā parā smṛtā /
MBh, 3, 202, 11.1 indriyaiḥ sṛjyate yad yat tat tad vyaktam iti smṛtam /
MBh, 3, 209, 21.2 tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ //
MBh, 3, 211, 13.1 indreṇa sahitaṃ yasya havir āgrayaṇaṃ smṛtam /
MBh, 3, 211, 17.3 tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ //
MBh, 3, 218, 49.1 śrījuṣṭaḥ pañcamīṃ skandas tasmācchrīpañcamī smṛtā /
MBh, 3, 219, 40.1 lohitasyodadheḥ kanyā dhātrī skandasya sā smṛtā /
MBh, 3, 220, 17.1 evam ete piśācānām asaṃkhyeyā gaṇāḥ smṛtāḥ /
MBh, 3, 245, 33.2 manasā suviśuddhena pretyānantaphalaṃ smṛtam //
MBh, 3, 291, 15.2 svabhāva eṣa lokānāṃ vikāro 'nya iti smṛtaḥ //
MBh, 4, 5, 22.4 kule nāsti samo rūpe yasyeti nakulaḥ smṛtaḥ /
MBh, 4, 36, 26.2 naiṣa pūrvaiḥ smṛto dharmaḥ kṣatriyasya palāyanam /
MBh, 5, 29, 24.2 nityotthito bhūtaye 'tandritaḥ syād eṣa smṛtaḥ śūdradharmaḥ purāṇaḥ //
MBh, 5, 37, 50.2 abhijātabalaṃ nāma taccaturthaṃ balaṃ smṛtam //
MBh, 5, 43, 19.3 apyavācyaṃ vadatyeva sa tṛtīyo guṇaḥ smṛtaḥ //
MBh, 5, 48, 20.1 eṣa nārāyaṇaḥ kṛṣṇaḥ phalgunastu naraḥ smṛtaḥ /
MBh, 5, 68, 9.2 bāhubhyāṃ rodasī bibhranmahābāhur iti smṛtaḥ //
MBh, 5, 68, 10.2 narāṇām ayanāccāpi tena nārāyaṇaḥ smṛtaḥ /
MBh, 5, 95, 6.2 tiryagyonyaśca ye cānye jīvalokacarāḥ smṛtāḥ //
MBh, 5, 96, 13.2 ādityasyaiva goḥ putro jyeṣṭhaḥ putraḥ kṛtaḥ smṛtaḥ //
MBh, 5, 100, 7.2 nivasanti diśāpālyo dhārayantyo diśaḥ smṛtāḥ //
MBh, 5, 101, 17.1 ete cānye ca bahavaḥ kaśyapasyātmajāḥ smṛtāḥ /
MBh, 5, 109, 2.2 mārgaḥ paścimapūrvābhyāṃ digbhyāṃ vai madhyamaḥ smṛtaḥ //
MBh, 5, 109, 12.2 atra tiṣṭhati vai svātir atrāsyā udayaḥ smṛtaḥ //
MBh, 5, 165, 15.1 balajyeṣṭhaṃ smṛtaṃ kṣatraṃ mantrajyeṣṭhā dvijātayaḥ /
MBh, 5, 165, 15.2 dhanajyeṣṭhāḥ smṛtā vaiśyāḥ śūdrāstu vayasādhikāḥ //
MBh, 5, 190, 10.1 hiraṇyavarmeti nṛpo yo 'sau dāśārṇakaḥ smṛtaḥ /
MBh, 6, 5, 13.2 ṛkṣāśca vānarāścaiva saptāraṇyāḥ smṛtā nṛpa //
MBh, 6, 7, 9.2 yojanānāṃ sahasrāṇi ṣoḍaśādhaḥ kila smṛtaḥ //
MBh, 6, 12, 6.1 lāvaṇasya samudrasya viṣkambho dviguṇaḥ smṛtaḥ /
MBh, 6, 12, 23.2 jaladhārāt paro rājan sukumāra iti smṛtaḥ //
MBh, 6, 13, 12.2 tṛtīyaṃ vai rathākāraṃ caturthaṃ pālanaṃ smṛtam //
MBh, 6, 13, 22.1 andhakārakadeśāt tu munideśaḥ paraḥ smṛtaḥ /
MBh, 6, 13, 42.1 candramāstu sahasrāṇi rājann ekādaśa smṛtaḥ /
MBh, 6, BhaGī 6, 19.1 yathā dīpo nivātastho neṅgate sopamā smṛtā /
MBh, 6, BhaGī 17, 20.2 deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam //
MBh, 6, BhaGī 17, 21.2 dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam //
MBh, 6, BhaGī 17, 23.1 oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ /
MBh, 6, BhaGī 18, 38.2 pariṇāme viṣamiva tatsukhaṃ rājasaṃ smṛtam //
MBh, 7, 85, 90.1 raṇe vṛṣṇipravīrāṇāṃ dvāvevātirathau smṛtau /
MBh, 7, 119, 4.1 atreḥ putro 'bhavat somaḥ somasya tu budhaḥ smṛtaḥ /
MBh, 7, 119, 5.1 purūravasa āyustu āyuṣo nahuṣaḥ smṛtaḥ /
MBh, 7, 127, 14.2 saindhavo nihato rājan daivam atra paraṃ smṛtam //
MBh, 7, 155, 19.2 prādācchakrāya karṇo vai tena vaikartanaḥ smṛtaḥ //
MBh, 7, 155, 24.2 ripuṣvapi dayāvāṃśca tasmāt karṇo vṛṣā smṛtaḥ //
MBh, 7, 156, 13.2 tayā sa saṃdhito yasmājjarāsaṃdhastataḥ smṛtaḥ //
MBh, 8, 23, 33.2 goptāraḥ saṃgrahītāro dātāraḥ kṣatriyāḥ smṛtāḥ //
MBh, 9, 30, 53.2 na hi dharmaḥ smṛto rājan kṣatriyasya pratigrahaḥ //
MBh, 9, 36, 16.3 tasya nāmnā ca tat tīrthaṃ gargasrota iti smṛtam //
MBh, 9, 36, 54.1 evaṃ sa kuñjo rājendra naimiṣeya iti smṛtaḥ /
MBh, 9, 37, 28.2 saptasārasvataṃ caiva tīrthaṃ puṇyaṃ tathā smṛtam //
MBh, 9, 43, 16.1 kumāraśca mahāvīryaḥ kārttikeya iti smṛtaḥ /
MBh, 11, 6, 9.2 ṣaḍvaktraḥ kuñjaro rājan sa tu saṃvatsaraḥ smṛtaḥ /
MBh, 12, 7, 21.1 vayam evāsya lokasya vināśe kāraṇaṃ smṛtāḥ /
MBh, 12, 12, 7.2 kṛtātmasu mahārāja sa vai tyāgī smṛto naraḥ //
MBh, 12, 12, 16.2 yajño dhṛtiśca dharmaśca nityam ārṣo vidhiḥ smṛtaḥ //
MBh, 12, 12, 35.2 kaḥ pārtha śocennirataḥ svadharme pūrvaiḥ smṛte pārthiva śiṣṭajuṣṭe //
MBh, 12, 15, 9.2 dānadaṇḍaḥ smṛto vaiśyo nirdaṇḍaḥ śūdra ucyate //
MBh, 12, 22, 3.1 kṣatriyāṇāṃ mahārāja saṃgrāme nidhanaṃ smṛtam /
MBh, 12, 22, 4.1 brāhmaṇānāṃ tapastyāgaḥ pretyadharmavidhiḥ smṛtaḥ /
MBh, 12, 22, 5.1 kṣatradharmo mahāraudraḥ śastranitya iti smṛtaḥ /
MBh, 12, 23, 2.2 śāstradṛṣṭaḥ paro dharmaḥ smṛto gārhasthya āśramaḥ //
MBh, 12, 29, 130.2 kṣatācca nastrāyatīti sa tasmāt kṣatriyaḥ smṛtaḥ //
MBh, 12, 31, 20.2 smartavyo 'haṃ mahārāja darśayiṣyāmi te smṛtaḥ //
MBh, 12, 32, 11.3 haṭho vā vartate loke karmajaṃ vā phalaṃ smṛtam //
MBh, 12, 37, 8.2 ādānam anṛtaṃ hiṃsā dharmo vyāvasthikaḥ smṛtaḥ //
MBh, 12, 49, 64.2 nimajjantīṃ tadā rājaṃstenorvīti mahī smṛtā //
MBh, 12, 56, 5.2 narendradharmo lokasya tathā pragrahaṇaṃ smṛtam //
MBh, 12, 59, 32.2 sahāyāḥ kāraṇaṃ caiva ṣaḍvargo nītijaḥ smṛtaḥ //
MBh, 12, 59, 43.1 sparśe cābhyavahārye cāpyupāṃśur vividhaḥ smṛtaḥ /
MBh, 12, 59, 128.2 prathitā dhanataśceyaṃ pṛthivī sādhubhiḥ smṛtā //
MBh, 12, 62, 3.2 nemāni dṛṣṭāntavidhau smṛtāni kṣātre hi sarvaṃ vihitaṃ yathāvat //
MBh, 12, 81, 19.2 ye tasya kṣatam icchanti te tasya ripavaḥ smṛtāḥ //
MBh, 12, 91, 15.2 akāryāṇāṃ manuṣyendra sa sīmāntakaraḥ smṛtaḥ //
MBh, 12, 91, 17.1 tasmāddhi rājaśārdūla dharmaḥ śreṣṭha iti smṛtaḥ /
MBh, 12, 99, 25.3 udgātā tatra saṃgrāme trisāmā dundubhiḥ smṛtaḥ //
MBh, 12, 99, 34.2 nadī yodhamahāyajñe tad asyāvabhṛthaṃ smṛtam //
MBh, 12, 109, 7.1 pitā hyagnir gārhapatyo mātāgnir dakṣiṇaḥ smṛtaḥ /
MBh, 12, 121, 43.2 daiśikāścārakāścaiva tad aṣṭāṅgaṃ balaṃ smṛtam //
MBh, 12, 121, 51.1 daṇḍapratyayadṛṣṭo 'pi vyavahārātmakaḥ smṛtaḥ /
MBh, 12, 121, 51.2 vyavahāraḥ smṛto yaśca sa vedaviṣayātmakaḥ //
MBh, 12, 133, 20.2 ye ca śiṣṭān prabādhante dharmasteṣāṃ vadhaḥ smṛtaḥ //
MBh, 12, 140, 26.1 yastvavadhyavadhe doṣaḥ sa vadhyasyāvadhe smṛtaḥ /
MBh, 12, 148, 8.1 puṇyadeśābhigamanaṃ pavitraṃ paramaṃ smṛtam /
MBh, 12, 157, 3.2 trayodaśaite 'tibalāḥ śatravaḥ prāṇināṃ smṛtāḥ /
MBh, 12, 159, 55.2 trīṇi śrotriyabhāryāyāṃ paradāre tu dve smṛte //
MBh, 12, 159, 63.2 pāṇigrāhaśca dharmeṇa sarve te patitāḥ smṛtāḥ //
MBh, 12, 175, 27.1 pṛthivyante samudrāstu samudrānte tamaḥ smṛtam /
MBh, 12, 177, 29.1 śabdaḥ sparśaśca rūpaṃ ca rasaścāpāṃ guṇāḥ smṛtāḥ /
MBh, 12, 177, 30.3 eṣa ṣaḍvidhavistāro raso vārimayaḥ smṛtaḥ //
MBh, 12, 177, 31.2 jyotiḥ paśyati rūpāṇi rūpaṃ ca bahudhā smṛtam //
MBh, 12, 177, 32.3 evaṃ dvādaśavistāro jyotīrūpaguṇaḥ smṛtaḥ //
MBh, 12, 177, 33.2 vāyavyastu guṇaḥ sparśaḥ sparśaśca bahudhā smṛtaḥ //
MBh, 12, 177, 35.1 tatraikaguṇam ākāśaṃ śabda ityeva tat smṛtam /
MBh, 12, 182, 4.2 tapaśca dṛśyate yatra sa brāhmaṇa iti smṛtaḥ //
MBh, 12, 182, 7.2 tyaktavedastvanācāraḥ sa vai śūdra iti smṛtaḥ //
MBh, 12, 187, 9.2 rasaḥ kledaśca jihvā ca trayo jalaguṇāḥ smṛtāḥ //
MBh, 12, 189, 8.2 manaḥsamādhir atrāpi tathendriyajayaḥ smṛtaḥ //
MBh, 12, 192, 39.2 dvividhā brāhmaṇā rājan dharmaśca dvividhaḥ smṛtaḥ /
MBh, 12, 192, 64.1 satyaṃ vedeṣu jāgarti phalaṃ satye paraṃ smṛtam /
MBh, 12, 199, 11.2 manaso mahatī buddhir buddheḥ kālo mahān smṛtaḥ //
MBh, 12, 199, 14.1 tad brahma paramaṃ proktaṃ tad dhāma paramaṃ smṛtam /
MBh, 12, 199, 18.2 antaścādimatāṃ dṛṣṭo na cādir brahmaṇaḥ smṛtaḥ //
MBh, 12, 201, 1.3 ke carṣayo mahābhāgā dikṣu pratyekaśaḥ smṛtāḥ //
MBh, 12, 201, 2.3 prajānāṃ patayo ye sma dikṣu pratyekaśaḥ smṛtāḥ //
MBh, 12, 201, 17.1 nāsatyaścaiva dasraśca smṛtau dvāvaśvināvapi /
MBh, 12, 201, 20.2 te ca pūrve surāśceti dvividhāḥ pitaraḥ smṛtāḥ //
MBh, 12, 201, 23.2 smṛtāstvaṅgiraso devā brāhmaṇā iti niścayaḥ /
MBh, 12, 202, 26.1 nādena tena mahatā sanātana iti smṛtaḥ /
MBh, 12, 207, 7.1 yad idaṃ brahmaṇo rūpaṃ brahmacaryam iti smṛtam /
MBh, 12, 211, 27.2 anyo jīvaḥ śarīrasya nāstikānāṃ mate smṛtaḥ //
MBh, 12, 224, 13.2 māsaḥ smṛto rātryahanī ca triṃśat saṃvatsaro dvādaśamāsa uktaḥ /
MBh, 12, 224, 39.2 teṣāṃ yāvattithaṃ yad yat tat tat tāvadguṇaṃ smṛtam //
MBh, 12, 228, 23.1 pṛthivīṃ kampayatyeko guṇo vāyor iti smṛtaḥ /
MBh, 12, 230, 12.1 ārambhayajñāḥ kṣatrasya haviryajñā viśaḥ smṛtāḥ /
MBh, 12, 231, 7.1 bhūmer deho jalāt sāro jyotiṣaścakṣuṣī smṛte /
MBh, 12, 235, 2.1 gṛhasthavṛttayaścaiva catasraḥ kavibhiḥ smṛtāḥ /
MBh, 12, 236, 8.1 vānaprasthāśrame 'pyetāścatasro vṛttayaḥ smṛtāḥ /
MBh, 12, 236, 15.1 caturthaścaupaniṣado dharmaḥ sādhāraṇaḥ smṛtaḥ /
MBh, 12, 239, 12.2 ākāśaprabhavaḥ śabdo gandho bhūmiguṇaḥ smṛtaḥ //
MBh, 12, 244, 10.1 mano navamam eṣāṃ tu buddhistu daśamī smṛtā /
MBh, 12, 252, 14.2 smṛto 'pi śāśvato dharmo viprahīṇo na dṛśyate //
MBh, 12, 257, 10.3 pāyasaiḥ sumanobhiśca tasyāpi yajanaṃ smṛtam //
MBh, 12, 258, 30.1 kukṣisaṃdhāraṇād dhātrī jananājjananī smṛtā /
MBh, 12, 258, 37.1 striyā hi paramo bhartā daivataṃ paramaṃ smṛtam /
MBh, 12, 261, 14.1 arciṣmanto barhiṣadaḥ kravyādāḥ pitaraḥ smṛtāḥ /
MBh, 12, 262, 27.2 caturtha aupaniṣado dharmaḥ sādhāraṇaḥ smṛtaḥ //
MBh, 12, 263, 12.1 āśāyāstanayo 'dharmaḥ krodho 'sūyāsutaḥ smṛtaḥ /
MBh, 12, 267, 28.1 indriyāṇi ca bhāvāśca guṇāḥ saptadaśa smṛtāḥ /
MBh, 12, 284, 32.1 iṣuprapātamātraṃ hi sparśayoge ratiḥ smṛtā /
MBh, 12, 285, 7.2 ato 'nye tvatiriktā ye te vai saṃkarajāḥ smṛtāḥ //
MBh, 12, 286, 20.3 dvipadānām api tathā dvijā vai paramāḥ smṛtāḥ //
MBh, 12, 289, 53.2 kṣemeṇoparamenmārgād bahudoṣo hi sa smṛtaḥ //
MBh, 12, 291, 17.1 hiraṇyagarbho bhagavān eṣa buddhir iti smṛtaḥ /
MBh, 12, 291, 18.2 vicitrarūpo viśvātmā ekākṣara iti smṛtaḥ //
MBh, 12, 291, 19.2 tathaiva bahurūpatvād viśvarūpa iti smṛtaḥ //
MBh, 12, 291, 34.2 ahanyahani bhūtātmā tataḥ kṣara iti smṛtaḥ //
MBh, 12, 293, 36.1 pumāṃścaivāpumāṃścaiva trailiṅgyaṃ prākṛtaṃ smṛtam /
MBh, 12, 294, 43.1 pañcaviṃśo 'prabuddhātmā budhyamāna iti smṛtaḥ /
MBh, 12, 295, 4.1 karmendriyāṇāṃ sarveṣāṃ vidyā buddhīndriyaṃ smṛtam /
MBh, 12, 295, 7.2 vidyā jñeyā naraśreṣṭha vidhiśca paramaḥ smṛtaḥ //
MBh, 12, 298, 5.1 katīndriyāṇi viprarṣe kati prakṛtayaḥ smṛtāḥ /
MBh, 12, 298, 17.2 dvitīyaṃ sargam ityāhur etad buddhyātmakaṃ smṛtam //
MBh, 12, 298, 21.2 sargaṃ tu ṣaṣṭham ityāhur bahucintātmakaṃ smṛtam //
MBh, 12, 298, 22.2 saptamaṃ sargam ityāhur etad aindriyakaṃ smṛtam //
MBh, 12, 301, 20.2 sarvabhūtadayā caiva sattvasyaite guṇāḥ smṛtāḥ //
MBh, 12, 303, 15.1 anya eva tathā matsyastathānyad udakaṃ smṛtam /
MBh, 12, 303, 17.1 puṣkaraṃ tvanyad evātra tathānyad udakaṃ smṛtam /
MBh, 12, 304, 2.2 tāvubhāvekacaryau tu ubhāvanidhanau smṛtau //
MBh, 12, 304, 11.1 niśāyāḥ prathame yāme codanā dvādaśa smṛtāḥ /
MBh, 12, 306, 40.2 tapāḥ prakṛtir ityāhur atapā niṣkalaḥ smṛtaḥ //
MBh, 12, 306, 42.2 akṣepasargayoḥ kartā niścalaḥ puruṣaḥ smṛtaḥ //
MBh, 12, 306, 46.2 ekāntadarśanā vedāḥ sarve viśvāvaso smṛtāḥ //
MBh, 12, 306, 50.2 sa kevalaṃ mūḍhamatir jñānabhāravahaḥ smṛtaḥ //
MBh, 12, 306, 63.1 na tavāviditaṃ kiṃcid bhavāñśrutinidhiḥ smṛtaḥ /
MBh, 12, 308, 103.1 dvādaśastvaparastatra buddhir nāma guṇaḥ smṛtaḥ /
MBh, 12, 308, 106.1 atha pañcadaśo rājan guṇastatrāparaḥ smṛtaḥ /
MBh, 12, 308, 108.2 iti caikonaviṃśo 'yaṃ dvaṃdvayoga iti smṛtaḥ //
MBh, 12, 308, 111.1 ityevaṃ viṃśatiścaiva guṇāḥ sapta ca ye smṛtāḥ /
MBh, 12, 308, 112.1 ekaviṃśaśca daśa ca kalāḥ saṃkhyānataḥ smṛtāḥ /
MBh, 12, 308, 112.2 samagrā yatra vartante taccharīram iti smṛtam //
MBh, 12, 313, 22.3 na vinā gurusaṃbandhaṃ jñānasyādhigamaḥ smṛtaḥ //
MBh, 12, 314, 46.1 vedasyādhyayanaṃ hīdaṃ tacca kāryaṃ mahat smṛtam /
MBh, 12, 321, 35.1 ekaviṃśatir utpannāste prajāpatayaḥ smṛtāḥ /
MBh, 12, 322, 16.3 saiṣā tava hi vaktavyā kathāsāro hi sa smṛtaḥ //
MBh, 12, 326, 63.1 nirvāṇaṃ sarvadharmāṇāṃ nivṛttiḥ paramā smṛtā /
MBh, 12, 326, 105.1 sargasyādau smṛto brahmā prajāsargakaraḥ prabhuḥ /
MBh, 12, 327, 16.2 ahaṃ caturthaḥ śiṣyo vai pañcamaśca śukaḥ smṛtaḥ //
MBh, 12, 327, 31.2 ekādaśaite rudrāstu vikārāḥ puruṣāḥ smṛtāḥ //
MBh, 12, 328, 10.3 kathyamānaṃ mayā tāta tvaṃ hi me 'rdhaṃ smṛtaḥ purā //
MBh, 12, 328, 17.1 etau dvau vibudhaśreṣṭhau prasādakrodhajau smṛtau /
MBh, 12, 328, 32.1 brahmāṇaṃ śitikaṇṭhaṃ ca yāścānyā devatāḥ smṛtāḥ /
MBh, 12, 328, 33.1 tvaṃ caivāhaṃ ca kaunteya naranārāyaṇau smṛtau /
MBh, 12, 330, 3.2 varṇaśca me hariśreṣṭhas tasmāddharir ahaṃ smṛtaḥ //
MBh, 12, 330, 6.2 tenāviṣṭaṃ hi yat kiṃcicchipiviṣṭaṃ hi tat smṛtam //
MBh, 12, 330, 9.2 kṣetrajñaḥ sarvabhūtānāṃ tasmād aham ajaḥ smṛtaḥ //
MBh, 12, 330, 21.1 trayo hi dhātavaḥ khyātāḥ karmajā iti ca smṛtāḥ /
MBh, 12, 330, 31.2 yogaiḥ sampūjyate nityaṃ sa evāhaṃ vibhuḥ smṛtaḥ //
MBh, 12, 330, 33.2 yasmiñśākhā yajurvede so 'ham ādhvaryave smṛtaḥ //
MBh, 12, 330, 40.2 dharmasya kuruśārdūla tato 'haṃ dharmajaḥ smṛtaḥ //
MBh, 12, 330, 49.2 tato 'haṃ khaṇḍaparaśuḥ smṛtaḥ paraśukhaṇḍanāt //
MBh, 12, 335, 18.1 tasya cintayataḥ sṛṣṭiṃ mahān ātmaguṇaḥ smṛtaḥ /
MBh, 12, 335, 47.1 cakṣuṣī somasūryau te nāsā saṃdhyā punaḥ smṛtā /
MBh, 12, 335, 77.2 nārāyaṇātmako gandho bhūmau śreṣṭhatamaḥ smṛtaḥ //
MBh, 12, 335, 78.2 jyotiṣāṃ ca guṇo rūpaṃ smṛtaṃ nārāyaṇātmakam //
MBh, 12, 335, 79.1 nārāyaṇātmakaścāpi sparśo vāyuguṇaḥ smṛtaḥ /
MBh, 12, 336, 65.2 nārāyaṇaparo mokṣastato vai sāttvikaḥ smṛtaḥ //
MBh, 12, 336, 71.1 rājasī tāmasī caiva vyāmiśre prakṛtī smṛte /
MBh, 12, 336, 73.2 hīnāḥ sattvena sūkṣmeṇa tato vaikārikāḥ smṛtāḥ //
MBh, 12, 339, 2.2 saguṇo nirguṇo viśvo jñānadṛśyo hyasau smṛtaḥ //
MBh, 12, 339, 9.1 tasyaikatvaṃ mahattvaṃ hi sa caikaḥ puruṣaḥ smṛtaḥ /
MBh, 12, 339, 14.1 tatra yaḥ paramātmā hi sa nityaṃ nirguṇaḥ smṛtaḥ /
MBh, 13, 1, 47.2 tāsāṃ vikṛtayo yāśca sarvaṃ kālātmakaṃ smṛtam //
MBh, 13, 4, 52.1 lālāṭyo nāradaścaiva tathā kūrcamukhaḥ smṛtaḥ /
MBh, 13, 6, 5.2 bījād bījaṃ prabhavati bījād eva phalaṃ smṛtam //
MBh, 13, 8, 17.2 etad eva pavitrebhyaḥ sarvebhyaḥ paramaṃ smṛtam //
MBh, 13, 9, 16.2 susamiddho yathā dīptaḥ pāvakastadvidhaḥ smṛtaḥ //
MBh, 13, 14, 162.1 yaccānyad api lokeṣu sattvaṃ tejodhikaṃ smṛtam /
MBh, 13, 14, 195.2 smṛtaḥ smṛtaśca te vipra sadā dāsyāmi darśanam //
MBh, 13, 14, 195.2 smṛtaḥ smṛtaśca te vipra sadā dāsyāmi darśanam //
MBh, 13, 16, 18.1 tanavaste smṛtāstisraḥ purāṇajñaiḥ surarṣibhiḥ /
MBh, 13, 16, 49.2 yajñasya paramā yoniḥ patiścāyaṃ paraḥ smṛtaḥ //
MBh, 13, 16, 65.1 vedaśāstrapurāṇoktāḥ pañcaitā gatayaḥ smṛtāḥ /
MBh, 13, 19, 1.3 pāṇigrahaṇakāle tu strīṇām etat kathaṃ smṛtam //
MBh, 13, 19, 6.2 yadānṛtāḥ striyastāta sahadharmaḥ kutaḥ smṛtaḥ //
MBh, 13, 24, 41.3 caturguṇaḥ kṣatriyasya vaiśyasyāṣṭaguṇaḥ smṛtaḥ //
MBh, 13, 24, 46.2 āmantrayati rājendra tasyādharmo 'nṛtaṃ smṛtam //
MBh, 13, 27, 51.1 yathopajīvināṃ dhenur devādīnāṃ dharā smṛtā /
MBh, 13, 28, 28.1 devatāsuramartyeṣu yat pavitraṃ paraṃ smṛtam /
MBh, 13, 44, 43.1 na hi dharmavidaḥ prāhuḥ pramāṇaṃ vākyataḥ smṛtam /
MBh, 13, 45, 14.2 putradauhitrayor neha viśeṣo dharmataḥ smṛtaḥ //
MBh, 13, 47, 6.2 etad icchāmi kathitaṃ vibhāgasteṣu yaḥ smṛtaḥ //
MBh, 13, 47, 8.2 brāhmaṇasya bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā //
MBh, 13, 47, 15.1 śūdrāyāṃ brāhmaṇājjāto nityādeyadhanaḥ smṛtaḥ /
MBh, 13, 47, 18.1 smṛtā varṇāśca catvāraḥ pañcamo nādhigamyate /
MBh, 13, 47, 24.1 strīṇāṃ tu patidāyādyam upabhogaphalaṃ smṛtam /
MBh, 13, 47, 27.2 śūdrāyāṃ brāhmaṇājjāto yadyadeyadhanaḥ smṛtaḥ /
MBh, 13, 47, 47.3 tṛtīyā ca bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā //
MBh, 13, 47, 51.2 dvitīyā vā bhavecchūdrā na tu dṛṣṭāntataḥ smṛtā //
MBh, 13, 47, 52.2 śūdrāyāṃ caiva kaunteya tayor viniyamaḥ smṛtaḥ //
MBh, 13, 47, 57.2 sarveṣām eva varṇānāṃ samabhāgo dhane smṛtaḥ //
MBh, 13, 48, 7.2 hīnavarṇastṛtīyāyāṃ śūdra ugra iti smṛtaḥ //
MBh, 13, 49, 11.1 brāhmaṇyāṃ lakṣyate sūta ityete 'pasadāḥ smṛtāḥ /
MBh, 13, 51, 33.2 gāvaḥ kāmadughā devyo nānyat kiṃcit paraṃ smṛtam //
MBh, 13, 62, 41.2 eka eva smṛto rāśir yato bhūtāni jajñire //
MBh, 13, 65, 13.1 sarveṣām eva dānānāṃ tiladānaṃ paraṃ smṛtam /
MBh, 13, 72, 24.2 śūdrasyāpi vinītasya caturbhāgaphalaṃ smṛtam //
MBh, 13, 72, 32.2 pañcavārṣikam etat tu kṣatriyasya phalaṃ smṛtam /
MBh, 13, 72, 32.3 tato 'rdhena tu vaiśyasya śūdro vaiśyārdhataḥ smṛtaḥ //
MBh, 13, 72, 33.3 lomni lomni mahābhāga lokāścāsyākṣayāḥ smṛtāḥ //
MBh, 13, 73, 5.2 vikraye cāpahāre ca te doṣā vai smṛtāḥ prabho //
MBh, 13, 73, 9.2 suvarṇaṃ pāvanaṃ śakra pāvanānāṃ paraṃ smṛtam //
MBh, 13, 85, 16.2 saha jvālābhir utpanno bhṛgustasmād bhṛguḥ smṛtaḥ //
MBh, 13, 85, 22.1 raudraṃ lohitam ityāhur lohitāt kanakaṃ smṛtam /
MBh, 13, 85, 22.2 tanmaitram iti vijñeyaṃ dhūmācca vasavaḥ smṛtāḥ //
MBh, 13, 85, 39.1 ghoro virūpaḥ saṃvartaḥ sudhanvā cāṣṭamaḥ smṛtaḥ /
MBh, 13, 85, 44.2 kaviṃ tāta bhṛguṃ caiva tasmāt tau vāruṇau smṛtau //
MBh, 13, 85, 67.2 yatheṣṭaguṇasampannaṃ pravartakam iti smṛtam //
MBh, 13, 88, 4.2 sarveṣveva tu bhojyeṣu tilāḥ prādhānyataḥ smṛtāḥ //
MBh, 13, 91, 4.2 tasya vaṃśe mahārāja dattātreya iti smṛtaḥ //
MBh, 13, 92, 13.2 prapitāmahāya ca tata eṣa śrāddhavidhiḥ smṛtaḥ //
MBh, 13, 92, 20.3 ete kurukulaśreṣṭha mahāyogeśvarāḥ smṛtāḥ //
MBh, 13, 93, 16.1 teṣāṃ lokā hyaparyantāḥ sadane brahmaṇaḥ smṛtāḥ /
MBh, 13, 99, 9.1 tasmāt tāṃste pravakṣyāmi taḍāge ye guṇāḥ smṛtāḥ /
MBh, 13, 99, 31.2 putravat paripālyāśca putrāste dharmataḥ smṛtāḥ //
MBh, 13, 101, 26.1 dvividho hi smṛto gandha iṣṭo 'niṣṭaśca puṣpajaḥ /
MBh, 13, 101, 31.2 cārurūpāḥ sumanaso mānuṣāṇāṃ smṛtā vibho //
MBh, 13, 101, 42.1 devadānavabhūtānāṃ sadyastuṣṭikaraḥ smṛtaḥ /
MBh, 13, 101, 42.2 ye 'nye vaihārikāste tu mānuṣāṇām iti smṛtāḥ //
MBh, 13, 103, 4.1 devaloke nṛloke ca sadācārā budhaiḥ smṛtāḥ /
MBh, 13, 107, 61.2 anyatra putrācchiṣyād vā śikṣārthaṃ tāḍanaṃ smṛtam //
MBh, 13, 108, 8.2 vidulasyeva tat puṣpaṃ moghaṃ janayituḥ smṛtam //
MBh, 13, 116, 73.2 janmaprabhṛti madyaṃ ca sarve te munayaḥ smṛtāḥ /
MBh, 13, 121, 10.3 idānīṃ caiva naḥ kṛtyaṃ purastācca paraṃ smṛtam //
MBh, 13, 128, 47.1 kṣatriyasya smṛto dharmaḥ prajāpālanam āditaḥ /
MBh, 13, 129, 6.2 trikarmā triparikrānto maitra eṣa smṛto dvijaḥ //
MBh, 13, 129, 20.1 nivṛttilakṣaṇastvanyo dharmo mokṣa iti smṛtaḥ /
MBh, 13, 130, 21.2 svairiṇo dārasaṃyuktāsteṣāṃ dharmaḥ kathaṃ smṛtaḥ //
MBh, 13, 138, 17.2 smṛtam ākāśam aṇḍaṃ tu tasmājjātaḥ pitāmahaḥ //
MBh, 13, 142, 14.2 kapān vayaṃ vijeṣyāmo ye devāste vayaṃ smṛtāḥ /
MBh, 13, 146, 6.2 īśvaratvānmahattvācca maheśvara iti smṛtaḥ //
MBh, 13, 146, 8.2 yacca viśvaṃ mahat pāti mahādevastataḥ smṛtaḥ //
MBh, 13, 146, 9.2 śivam icchanmanuṣyāṇāṃ tasmād eṣa śivaḥ smṛtaḥ //
MBh, 13, 146, 10.2 sthiraliṅgaśca yannityaṃ tasmāt sthāṇur iti smṛtaḥ //
MBh, 13, 146, 11.2 sthāvaraṃ jaṅgamaṃ caiva bahurūpastataḥ smṛtaḥ //
MBh, 13, 146, 12.2 viśve devāśca yat tasmin viśvarūpastataḥ smṛtaḥ //
MBh, 13, 146, 14.2 teṣām adhipatir yacca tasmāt paśupatiḥ smṛtaḥ //
MBh, 13, 146, 15.2 mahayantyasya lokāśca maheśvara iti smṛtaḥ //
MBh, 13, 148, 15.3 na cānyāṃ gacchate yastu brahmacaryaṃ hi tat smṛtam //
MBh, 14, 12, 4.1 sattvaṃ rajastamaśceti trayastvātmaguṇāḥ smṛtāḥ /
MBh, 14, 31, 1.2 trayo vai ripavo loke nava vai guṇataḥ smṛtāḥ /
MBh, 14, 31, 2.1 śokaḥ krodho 'tisaṃrambho rājasāste guṇāḥ smṛtāḥ /
MBh, 14, 36, 32.1 abhiṣaṅgastu kāmeṣu mahāmoha iti smṛtaḥ /
MBh, 14, 38, 13.1 ūrdhvasrotasa ityete devā vaikārikāḥ smṛtāḥ /
MBh, 14, 39, 23.2 sad asaccaiva tat sarvam avyaktaṃ triguṇaṃ smṛtam /
MBh, 14, 41, 2.1 ahaṃkāraśca bhūtādir vaikārika iti smṛtaḥ /
MBh, 14, 42, 32.1 eṣa pañcasu bhūteṣu catuṣṭayavidhiḥ smṛtaḥ /
MBh, 14, 44, 2.1 ahaḥ pūrvaṃ tato rātrir māsāḥ śuklādayaḥ smṛtāḥ /
MBh, 14, 44, 10.2 brahmakṣetraṃ sadā puṇyaṃ plakṣaḥ prathamajaḥ smṛtaḥ //
MBh, 14, 44, 11.2 mama viṣṇur acintyātmā svayaṃbhūr iti sa smṛtaḥ //
MBh, 14, 44, 12.1 parvatānāṃ mahāmeruḥ sarveṣām agrajaḥ smṛtaḥ /
MBh, 14, 44, 13.1 tathā tripathagā gaṅgā nadīnām agrajā smṛtā /
MBh, 14, 46, 48.3 yatra jñānavatāṃ prāptir aliṅgagrahaṇā smṛtā //
MBh, 14, 47, 15.2 etābhyāṃ tu paro yasya cetanāvān iti smṛtaḥ //
MBh, 14, 48, 14.2 kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ smṛtam /
MBh, 14, 49, 8.2 viṣayī puruṣo nityaṃ sattvaṃ ca viṣayaḥ smṛtaḥ //
MBh, 14, 49, 34.2 pṛthaktvena hi bhūtānāṃ viṣayā vai guṇāḥ smṛtāḥ //
MBh, 14, 49, 41.1 pārthivaśca sadā gandho gandhaśca bahudhā smṛtaḥ /
MBh, 14, 49, 43.1 śabdaḥ sparśastathā rūpaṃ rasaścāpāṃ guṇāḥ smṛtāḥ /
MBh, 14, 49, 43.2 rasajñānaṃ tu vakṣyāmi rasastu bahudhā smṛtaḥ //
MBh, 14, 49, 44.2 evaṃ ṣaḍvidhavistāro raso vārimayaḥ smṛtaḥ //
MBh, 14, 49, 45.2 jyotiṣaśca guṇo rūpaṃ rūpaṃ ca bahudhā smṛtam //
MBh, 14, 49, 48.2 vāyoścāpi guṇaḥ sparśaḥ sparśaśca bahudhā smṛtaḥ //
MBh, 14, 49, 51.1 tatraikaguṇam ākāśaṃ śabda ityeva ca smṛtaḥ /
MBh, 14, 50, 28.1 avyaktādi viśeṣāntam avidyālakṣaṇaṃ smṛtam /
MBh, 14, 50, 32.2 vidyāmayo 'yaṃ puruṣo na tu karmamayaḥ smṛtaḥ //
MBh, 14, 82, 21.1 ātmā putraḥ smṛtastasmāt tenehāsi parājitaḥ /
MBh, 14, 91, 11.1 aśvamedhe mahāyajñe pṛthivī dakṣiṇā smṛtā /
MBh, 14, 93, 37.3 ātmā putraḥ smṛtastasmāt trāhyātmānam ihātmanā //
MBh, 14, 93, 71.2 dadyād apaśca yaḥ śaktyā sarve tulyaphalāḥ smṛtāḥ //
MBh, 14, 94, 20.1 mahābhāga kathaṃ yajñeṣvāgamo nṛpate smṛtaḥ /
MBh, 15, 33, 36.1 yadanno hi naro rājaṃstadanno 'syātithiḥ smṛtaḥ /
Manusmṛti
ManuS, 1, 10.2 tā yad asyāyanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ //
ManuS, 1, 20.2 yo yo yāvatithaś caiṣāṃ sa sa tāvadguṇaḥ smṛtaḥ //
ManuS, 1, 27.1 aṇvyo mātrā vināśinyo daśārdhānāṃ tu yāḥ smṛtāḥ /
ManuS, 1, 47.1 apuṣpāḥ phalavanto ye te vanaspatayaḥ smṛtāḥ /
ManuS, 1, 47.2 puṣpiṇaḥ phalinaś caiva vṛkṣās tūbhayataḥ smṛtāḥ //
ManuS, 1, 78.1 jyotiṣaś ca vikurvāṇād āpo rasaguṇāḥ smṛtāḥ /
ManuS, 1, 96.2 buddhimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ //
ManuS, 2, 3.2 vratāni yamadharmāś ca sarve saṃkalpajāḥ smṛtāḥ //
ManuS, 2, 14.1 śrutidvaidhaṃ tu yatra syāt tatra dharmāv ubhau smṛtau /
ManuS, 2, 67.1 vaivāhiko vidhiḥ strīṇāṃ saṃskāro vaidikaḥ smṛtaḥ /
ManuS, 2, 71.2 saṃhatya hastāv adhyeyaṃ sa hi brahmāñjaliḥ smṛtaḥ //
ManuS, 2, 85.2 upāṃśuḥ syātśataguṇaḥ sāhasro mānasaḥ smṛtaḥ //
ManuS, 2, 90.2 pāyūpasthaṃ hastapādaṃ vāk caiva daśamī smṛtā //
ManuS, 2, 106.1 naityake nāsty anadhyāyo brahmasattraṃ hi tat smṛtam /
ManuS, 2, 124.2 nāmnām svarūpabhāvo hi bhobhāva ṛṣibhiḥ smṛtaḥ //
ManuS, 2, 188.2 bhaikṣeṇa vratino vṛttir upavāsasamā smṛtā //
ManuS, 2, 231.1 pitā vai gārhapatyo 'gnir mātāgnir dakṣiṇaḥ smṛtaḥ /
ManuS, 3, 13.1 śūdraiva bhāryā śūdrasya sā ca svā ca viśaḥ smṛte /
ManuS, 3, 25.1 pañcānāṃ tu trayo dharmyā dvāvadharmyau smṛtāviha /
ManuS, 3, 26.2 gāndharvo rākṣasaś caiva dharmyau kṣatrasya tau smṛtau //
ManuS, 3, 30.2 kanyāpradānam abhyarcya prājāpatyo vidhiḥ smṛtaḥ //
ManuS, 3, 46.1 ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ /
ManuS, 3, 102.1 ekarātraṃ tu nivasann atithir brāhmaṇaḥ smṛtaḥ /
ManuS, 3, 130.2 tīrthaṃ taddhavyakavyānāṃ pradāne so 'tithiḥ smṛtaḥ //
ManuS, 3, 194.2 teṣām ṛṣīṇāṃ sarveṣāṃ putrāḥ pitṛgaṇāḥ smṛtāḥ //
ManuS, 3, 195.1 virāṭsutāḥ somasadaḥ sādhyānāṃ pitaraḥ smṛtāḥ /
ManuS, 3, 196.2 suparṇakiṃnarāṇāṃ ca smṛtā barhiṣado 'trijāḥ //
ManuS, 3, 203.2 daivaṃ hi pitṛkāryasya pūrvam āpyāyanaṃ smṛtam //
ManuS, 4, 5.2 mṛtaṃ tu yācitaṃ bhaikṣaṃ pramṛtaṃ karṣaṇaṃ smṛtam //
ManuS, 4, 86.2 tena tulyaḥ smṛto rājā ghoras tasya pratigrahaḥ //
ManuS, 4, 117.2 tad ālabhyāpy anadhyāyaḥ pāṇyāsyo hi dvijaḥ smṛtaḥ //
ManuS, 4, 119.1 upākarmaṇi cotsarge trirātraṃ kṣepaṇaṃ smṛtam /
ManuS, 4, 124.2 sāmavedaḥ smṛtaḥ pitryas tasmāt tasyāśucir dhvaniḥ //
ManuS, 5, 31.1 yajñāya jagdhir māṃsasyety eṣa daivo vidhiḥ smṛtaḥ /
ManuS, 5, 67.1 nṝṇām akṛtacūḍānāṃ viśuddhir naiśikī smṛtā /
ManuS, 5, 71.1 sabrahmacāriṇy ekāham atīte kṣapaṇam smṛtam /
ManuS, 5, 106.1 sarveṣām eva śaucānām arthaśaucaṃ paraṃ smṛtam /
ManuS, 5, 115.1 dravāṇāṃ caiva sarveṣāṃ śuddhir utpavanaṃ smṛtam /
ManuS, 5, 144.2 ācāmed eva bhuktvānnaṃ snānaṃ maithuninaḥ smṛtam //
ManuS, 6, 53.2 teṣām adbhiḥ smṛtaṃ śaucaṃ camasānām ivādhvare //
ManuS, 7, 17.2 caturṇām āśramāṇāṃ ca dharmasya pratibhūḥ smṛtaḥ //
ManuS, 7, 156.2 aṣṭau cānyāḥ samākhyātā dvādaśaiva tu tāḥ smṛtāḥ //
ManuS, 7, 162.2 ubhe yānāsane caiva dvividhaḥ saṃśrayaḥ smṛtaḥ //
ManuS, 7, 164.2 mitrasya caivāpakṛte dvividho vigrahaḥ smṛtaḥ //
ManuS, 7, 166.2 mitrasya cānurodhena dvividhaṃ smṛtam āsanam //
ManuS, 7, 168.2 sādhuṣu vyapadeśaś ca dvividhaḥ saṃśrayaḥ smṛtaḥ //
ManuS, 8, 89.1 brahmaghno ye smṛtā lokā ye ca strībālaghātinaḥ /
ManuS, 8, 138.1 paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ /
ManuS, 8, 357.2 saha khaṭvāsanaṃ caiva sarvaṃ saṃgrahaṇaṃ smṛtam //
ManuS, 8, 358.2 parasparasyānumate sarvaṃ saṃgrahaṇaṃ smṛtam //
ManuS, 8, 416.1 bhāryā putraś ca dāsaś ca traya evādhanāḥ smṛtāḥ /
ManuS, 9, 33.1 kṣetrabhūtā smṛtā nārī bījabhūtaḥ smṛtaḥ pumān /
ManuS, 9, 33.1 kṣetrabhūtā smṛtā nārī bījabhūtaḥ smṛtaḥ pumān /
ManuS, 9, 44.2 viprāḥ prāhus tathā caitad yo bhartā sā smṛtāṅganā //
ManuS, 9, 56.2 yavīyasas tu yā bhāryā snuṣā jyeṣṭhasya sā smṛtā //
ManuS, 9, 125.1 janmajyeṣṭhena cāhvānaṃ subrahmaṇyāsv api smṛtam /
ManuS, 9, 125.2 yamayoś caiva garbheṣu janmato jyeṣṭhatā smṛtā //
ManuS, 9, 148.2 tāsāṃ putreṣu jāteṣu vibhāge 'yaṃ vidhiḥ smṛtaḥ //
ManuS, 9, 165.2 svadharmeṇa niyuktāyāṃ sa putraḥ kṣetrajaḥ smṛtaḥ //
ManuS, 9, 175.2 ātmānam arpayed yasmai svayaṃdattas tu sa smṛtaḥ //
ManuS, 9, 176.2 sa pārayann eva śavas tasmāt pāraśavaḥ smṛtaḥ //
ManuS, 9, 190.2 bhrātṛmātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtam //
ManuS, 9, 307.2 duṣṭasāmantahiṃsraś ca tad āgneyaṃ vrataṃ smṛtam //
ManuS, 10, 10.2 vaiśyasya varṇe caikasmin ṣaḍ ete 'pasadāḥ smṛtāḥ //
ManuS, 10, 13.1 ekāntare tv ānulomyād ambaṣṭhograu yathā smṛtau /
ManuS, 10, 18.2 śūdrāj jāto niṣādyāṃ tu sa vai kukkuṭakaḥ smṛtaḥ //
ManuS, 10, 41.2 śūdrāṇāṃ tu sadharmāṇaḥ sarve 'padhvaṃsajāḥ smṛtāḥ //
ManuS, 10, 45.2 mlecchavācaś cāryavācaḥ sarve te dasyavaḥ smṛtāḥ //
ManuS, 10, 46.1 ye dvijānām apasadā ye cāpadhvaṃsajāḥ smṛtāḥ /
ManuS, 11, 57.2 bhūmivajramaṇīnāṃ ca rukmasteyasamaṃ smṛtam //
ManuS, 11, 67.2 jaihmyaṃ ca maithunaṃ puṃsi jātibhraṃśakaraṃ smṛtam //
ManuS, 11, 127.1 turīyo brahmahatyāyāḥ kṣatriyasya vadhe smṛtaḥ /
ManuS, 11, 164.2 kūpavāpījalānāṃ ca śuddhiś cāndrāyaṇaṃ smṛtam //
ManuS, 11, 178.2 kṛcchraṃ cāndrāyaṇaṃ caiva tad asyāḥ pāvanaṃ smṛtam //
ManuS, 11, 213.2 ekarātropavāsaś ca kṛcchraṃ sāṃtapanaṃ smṛtam //
ManuS, 11, 217.2 upaspṛśaṃs triṣavaṇam etac cāndrāyaṇaṃ smṛtam //
ManuS, 11, 220.2 caturo 'stam ite sūrye śiśucāndrāyaṇaṃ smṛtam //
ManuS, 12, 7.2 paradāropasevā ca śārīraṃ trividhaṃ smṛtam //
ManuS, 12, 26.1 sattvaṃ jñānaṃ tamo 'jñānaṃ rāgadveṣau rajaḥ smṛtam /
ManuS, 12, 85.1 sarveṣām api caiteṣām ātmajñānaṃ paraṃ smṛtam /
ManuS, 12, 95.2 sarvās tā niṣphalāḥ pretya tamoniṣṭhā hi tāḥ smṛtāḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 1.1 oṃ akāro dakṣiṇaḥ pakṣa ukāras tūttaraḥ smṛtaḥ /
Nādabindūpaniṣat, 1, 2.2 dharmaś ca dakṣiṇaṃ cakṣur adharmaś cottaraṃ smṛtam //
Pāśupatasūtra
PāśupSūtra, 4, 9.0 asanmāno hi yantrāṇāṃ sarveṣāmuttamaḥ smṛtaḥ //
Rāmāyaṇa
Rām, Bā, 43, 6.2 tripatho bhāvayantīti tatas tripathagā smṛtā //
Rām, Bā, 44, 20.2 apratigrahaṇāc caiva tena sādhāraṇāḥ smṛtāḥ //
Rām, Bā, 69, 18.1 vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ /
Rām, Bā, 70, 9.1 putraḥ kīrtirathasyāpi devamīḍha iti smṛtaḥ /
Rām, Ay, 21, 21.2 eṣa dharmaḥ purā dṛṣṭo loke vede śrutaḥ smṛtaḥ //
Rām, Ay, 94, 27.2 bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ //
Rām, Ay, 98, 30.2 ātmā sukhe niyoktavyaḥ sukhabhājaḥ prajāḥ smṛtāḥ //
Rām, Ay, 102, 5.1 vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ /
Rām, Ay, 102, 22.1 bhagīrathāt kakutsthas tu kākutsthā yena tu smṛtāḥ /
Rām, Ki, 18, 22.2 pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smṛtaḥ //
Rām, Ki, 42, 24.2 apramattaiḥ praveṣṭavyaṃ duṣpraveśaṃ hi tat smṛtam //
Rām, Ki, 42, 34.1 aupavāhyaḥ kuberasya sārvabhauma iti smṛtaḥ /
Rām, Ki, 45, 14.1 idānīṃ me smṛtaṃ rājan yathā vālī harīśvaraḥ /
Rām, Su, 20, 16.2 tathā dviradavad rāmastvaṃ nīca śaśavat smṛtaḥ //
Rām, Yu, 6, 13.2 punar yatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ //
Rām, Yu, 59, 58.2 pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smṛtaḥ //
Rām, Utt, 5, 36.3 kumbhīnasī ca ityete sumāleḥ prasavāḥ smṛtāḥ //
Rām, Utt, 15, 10.3 tadā prabhṛti yakṣo 'sau pārśvamaulir iti smṛtaḥ //
Rām, Utt, 17, 8.2 sambhūtā vāṅmayī kanyā nāmnā vedavatī smṛtā //
Saundarānanda
SaundĀ, 1, 24.2 tasmādikṣvākuvaṃśyāste bhuvi śākyā iti smṛtāḥ //
SaundĀ, 12, 10.2 triṣu kāleṣu sarveṣu nipāto 'stiriva smṛtaḥ //
Abhidharmakośa
AbhidhKo, 1, 17.2 ṣaṣṭhāśrayaprasiddhyarthaṃ dhātavo 'ṣṭādaśa smṛtāḥ //
AbhidhKo, 1, 48.2 dharmārdhamindriyaṃ ye ca dvādaśādhyātmikāḥ smṛtāḥ //
Agnipurāṇa
AgniPur, 17, 5.1 rasamātrā āpa ito gandhamātrā mahī smṛtā /
AgniPur, 17, 8.1 ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ /
AgniPur, 19, 12.1 svarbhānostu prabhā kanyā pulomnastu śacī smṛtā /
AgniPur, 20, 1.3 tanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ //
AgniPur, 20, 2.1 vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ /
AgniPur, 20, 3.1 mukhyaḥ sargaś caturthastu mukhyā vai sthāvarāḥ smṛtāḥ /
AgniPur, 20, 3.2 tiryaksrotāstu yaḥ proktas tairyagyonyastataḥ smṛtaḥ //
AgniPur, 20, 4.1 tathordhvasrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ /
AgniPur, 20, 5.2 pañcaite vaikṛtāḥ sargāḥ prākṛtāś ca trayaḥ smṛtāḥ //
AgniPur, 248, 11.2 caturvitastivicchinne tadetanmaṇḍalaṃ smṛtaṃ //
AgniPur, 248, 13.1 etadeva viparyastaṃ pratyālīḍhamiti smṛtaṃ /
AgniPur, 248, 30.1 prathamaṃ tryaṅgulaṃ jñeyaṃ dvitīye dvyaṅgulaṃ smṛtaṃ /
Amarakośa
AKośa, 1, 34.1 cāpaḥ śārṅgaṃ murāres tu śrīvatso lāñchanaṃ smṛtam /
AKośa, 1, 99.2 dhārāsampāta āsāraḥ śīkaro 'mbukaṇāḥ smṛtāḥ //
AKośa, 2, 405.2 viprakṣatriyaviṭśūdrāś cāturvarṇyamiti smṛtam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 17.1 uṣṇaśītaguṇotkarṣāt tatra vīryaṃ dvidhā smṛtam /
AHS, Sū., 1, 20.2 nijāgantuvibhāgena tatra rogā dvidhā smṛtāḥ //
AHS, Sū., 3, 1.3 māsair dvisaṃkhyair māghādyaiḥ kramāt ṣaḍ ṛtavaḥ smṛtāḥ /
AHS, Sū., 3, 58.1 ṛtvor antyādisaptāhāv ṛtusaṃdhir iti smṛtaḥ /
AHS, Sū., 4, 4.1 mukhena viṭpravṛttiś ca pūrvoktāś cāmayāḥ smṛtāḥ /
AHS, Sū., 6, 10.1 gandhanāḥ kuruvindāś ca guṇair alpāntarāḥ smṛtāḥ /
AHS, Sū., 6, 43.2 śaśaśambaracāruṣkaśarabhādyā mṛgāḥ smṛtāḥ //
AHS, Sū., 6, 55.1 ādyāntyā jāṅgalānūpā madhyau sādhāraṇau smṛtau /
AHS, Sū., 6, 85.1 pālaṅkyāvat smṛtaś cañcuḥ sa tu saṃgrahaṇātmakaḥ /
AHS, Sū., 6, 166.2 pañcakolakam etac ca maricena vinā smṛtam //
AHS, Sū., 6, 168.2 hrasvaṃ bṛhatyaṃśumatīdvayagokṣurakaiḥ smṛtam //
AHS, Sū., 6, 170.2 abhīruvīrājīvantījīvakarṣabhakaiḥ smṛtam //
AHS, Sū., 7, 29.1 jāyate vipulaṃ cāyur gare 'py eṣa vidhiḥ smṛtaḥ /
AHS, Sū., 8, 7.1 āmāśaye 'lasībhūtas tena so 'lasakaḥ smṛtaḥ /
AHS, Sū., 9, 3.2 naikadoṣās tato rogās tatra vyakto rasaḥ smṛtaḥ //
AHS, Sū., 9, 20.2 rasānāṃ pariṇāmānte sa vipāka iti smṛtaḥ //
AHS, Sū., 11, 4.2 garbhotpādaś ca dhātūnāṃ śreṣṭhaṃ karma kramāt smṛtam //
AHS, Sū., 11, 37.1 ojas tu tejo dhātūnāṃ śukrāntānāṃ paraṃ smṛtam /
AHS, Sū., 12, 12.2 karoti baladānena pācakaṃ nāma tat smṛtam //
AHS, Sū., 12, 14.1 sādhakaṃ hṛdgataṃ pittaṃ rūpālocanataḥ smṛtam /
AHS, Sū., 12, 57.2 tatsaṃkarād bhavaty anyo vyādhir evaṃ tridhā smṛtaḥ //
AHS, Sū., 16, 16.1 snehasyānyābhibhūtatvādalpatvācca kramātsmṛtāḥ /
AHS, Sū., 22, 22.1 ityardhārdhoditā lepā hemantādiṣu ṣaṭ smṛtāḥ /
AHS, Sū., 22, 33.2 nimeṣonmeṣakālena samaṃ mātrā tu sā smṛtā //
AHS, Sū., 25, 10.2 tālayantre smṛte karṇanāḍīśalyāpahāriṇī //
AHS, Sū., 25, 32.1 nato 'gre śaṅkunā tulyo garbhaśaṅkur iti smṛtaḥ /
AHS, Śār., 3, 11.1 kaphāmapittapakvānāṃ vāyor mūtrasya ca smṛtāḥ /
AHS, Śār., 3, 79.2 ānūpo viparīto 'smāt samaḥ sādhāraṇaḥ smṛtaḥ //
AHS, Śār., 4, 18.1 vaṃśāśrite sphijorūrdhvaṃ kaṭīkataruṇe smṛte /
AHS, Śār., 4, 27.1 catasras tāsu nīle dve manye dve marmaṇī smṛte /
AHS, Śār., 4, 46.2 apastambhāvapāṅgau ca dhamanīsthaṃ na taiḥ smṛtam //
AHS, Śār., 5, 49.2 prabhoktā taijasī sarvā sā tu saptavidhā smṛtā //
AHS, Nidānasthāna, 1, 2.2 saṃprāptiśceti vijñānaṃ rogāṇāṃ pañcadhā smṛtam //
AHS, Nidānasthāna, 1, 7.1 vidyād upaśayaṃ vyādheḥ sa hi sātmyam iti smṛtaḥ /
AHS, Nidānasthāna, 2, 71.2 sapṛṣṭhasyānilakaphāt sa caikāhāntaraḥ smṛtaḥ //
AHS, Nidānasthāna, 3, 17.2 pañca kāsāḥ smṛtā vātapittaśleṣmakṣatakṣayaiḥ //
AHS, Nidānasthāna, 5, 1.4 rājayakṣmā kṣayaḥ śoṣo rogarāḍ iti ca smṛtaḥ //
AHS, Nidānasthāna, 5, 38.2 kṛmihṛdrogaliṅgaiśca smṛtāḥ pañca tu hṛdgadāḥ //
AHS, Nidānasthāna, 5, 58.1 yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā //
AHS, Nidānasthāna, 9, 22.2 dhārayā dvividho 'pyeṣa vātavastiriti smṛtaḥ //
AHS, Nidānasthāna, 10, 30.2 mahatī piṭikā nīlā vinatā vinatā smṛtā //
AHS, Nidānasthāna, 11, 3.1 vṛttaḥ syād āyato yo vā smṛtaḥ ṣoḍhā sa vidradhiḥ /
AHS, Nidānasthāna, 11, 12.2 teṣūpadravabhedaśca smṛto 'dhiṣṭhānabhedataḥ //
AHS, Nidānasthāna, 15, 17.1 tadāṅgam ākṣipatyeṣa vyādhirākṣepakaḥ smṛtaḥ /
AHS, Nidānasthāna, 15, 44.2 bāhuceṣṭāpaharaṇī viśvācī nāma sā smṛtā //
AHS, Cikitsitasthāna, 9, 64.1 ardhaślokaiḥ smṛtā yogāḥ sakṣaudrās taṇḍulāmbunā /
AHS, Cikitsitasthāna, 13, 51.1 gulme 'nyair vātakaphaje plīhni cāyaṃ vidhiḥ smṛtaḥ /
AHS, Cikitsitasthāna, 19, 82.1 tulyasnugarkadugdhaṃ siddhaṃ tailaṃ smṛtaṃ mahāvajram /
AHS, Cikitsitasthāna, 22, 74.2 bheṣajaṃ śamanaṃ śastaṃ paryāyaiḥ smṛtam auṣadham //
AHS, Kalpasiddhisthāna, 4, 34.1 sasaindhavaḥ samadhukaḥ siddhavastir iti smṛtaḥ /
AHS, Utt., 5, 20.4 vidhivinihitam āśu sarvaiḥ kramair yojitaṃ hanti sarvagrahonmādakuṣṭhajvarāṃs tan mahābhūtarāvaṃ smṛtam //
AHS, Utt., 6, 26.1 vāksvarasmṛtimedhākṛddhanyaṃ brāhmīghṛtaṃ smṛtam /
AHS, Utt., 10, 13.1 guruḥ snigdho 'mbubindvābho balāsagrathitaṃ smṛtaṃ /
AHS, Utt., 12, 12.2 dṛṅmaṇḍalaṃ viśatyantar gambhīrā dṛg asau smṛtā //
AHS, Utt., 12, 28.1 rātrāvāndhyaṃ ca jāyeta vidagdhoṣṇena sā smṛtā /
AHS, Utt., 12, 29.1 sakledakaṇḍūkaluṣā vidagdhāmlena sā smṛtā /
AHS, Utt., 14, 6.2 viṣamacchinnadagdhābhā saruk chinnāṃśukā smṛtā //
AHS, Utt., 17, 12.1 kaṇḍūśophau kaphācchrotre sthirau tatsaṃjñayā smṛtau /
AHS, Utt., 19, 17.1 smṛto 'sau nāsikāśoṣo nāsānāhe tu jāyate /
AHS, Utt., 21, 36.2 bahvyo ghanāḥ srāvayutāstāstālupiṭikāḥ smṛtāḥ //
AHS, Utt., 26, 40.2 kliṣṭacchinnāntrabhedena koṣṭhabhedo dvidhā smṛtaḥ //
AHS, Utt., 28, 5.2 doṣaiḥ pṛthag yutaiḥ sarvairāgantuḥ so 'ṣṭamaḥ smṛtaḥ //
AHS, Utt., 29, 1.4 vṛttonnataṃ yaṃ śvayathuṃ sa granthir grathanāt smṛtaḥ //
AHS, Utt., 29, 13.2 kuryāt sadāhaḥ kaṇḍūmān vraṇagranthirayaṃ smṛtaḥ //
AHS, Utt., 33, 12.1 sarṣapāmānasaṃsthānā ghanāḥ sarṣapikāḥ smṛtāḥ /
AHS, Utt., 33, 16.2 viṣamā kaṭhinā bhugnā vāyunāṣṭhīlikā smṛtā //
AHS, Utt., 33, 31.1 tāṃstāṃśca svān gadān vyāpad vātikī nāma sā smṛtā /
AHS, Utt., 33, 49.1 upaplutā smṛtā yonir viplutākhyā tvadhāvanāt /
AHS, Utt., 35, 37.2 duṣṭaṃ dūṣayate dhātūn ato dūṣīviṣaṃ smṛtam //
AHS, Utt., 35, 50.1 viṣāṇāṃ cālpavīryāṇāṃ yogo gara iti smṛtaḥ /
AHS, Utt., 36, 5.1 phaṇinaḥ śīghragatayaḥ sarpā darvīkarāḥ smṛtāḥ /
AHS, Utt., 39, 21.1 yā noparundhyād āhāram ekaṃ mātrāsya sā smṛtā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 318.1 tadā cāpaharantī tvāṃ dhanādhipatinā smṛtā /
BKŚS, 10, 22.1 yas tu kāmayate kāṃcid akāmāṃ so 'dhamaḥ smṛtaḥ /
BKŚS, 15, 134.1 āṃ smṛtaṃ labdham ity uktvā vedavṛttāntapeśalaḥ /
Divyāvadāna
Divyāv, 13, 254.1 tena pitur nāmaśravaṇādātmano nāma smṛtam //
Gaṇakārikā
GaṇaKār, 1, 3.2 dharmaś caivāpramādaś ca balaṃ pañcavidhaṃ smṛtam //
Harivaṃśa
HV, 1, 24.2 ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ //
HV, 1, 38.2 puruṣaṃ taṃ manuṃ viddhi tad vai manvantaraṃ smṛtam /
HV, 3, 27.2 marutvatyāṃ marutvanto vasos tu vasavaḥ smṛtāḥ //
HV, 3, 36.3 apatyaṃ kṛttikānāṃ sa kārttikeya iti smṛtaḥ //
HV, 3, 51.2 aṃśo bhagaś cātitejā ādityā dvādaśa smṛtāḥ //
HV, 3, 52.2 vaivasvate 'ntare te vai ādityā dvādaśa smṛtāḥ //
HV, 3, 54.2 bahuputrasya viduṣaś catasro vidyutaḥ smṛtāḥ /
HV, 3, 91.1 sthalajāḥ pakṣiṇo 'bjās ca dharāyāḥ prasavaḥ smṛtaḥ /
HV, 3, 94.2 eṣa manvantare tāta sargaḥ svārociṣe smṛtaḥ //
HV, 7, 5.2 tathaiva merusāvarṇāś catvāro manavaḥ smṛtāḥ //
HV, 7, 12.1 devāś ca tuṣitā nāma smṛtāḥ svārociṣe 'ntare /
HV, 7, 23.1 devāś cābhūtarajasas tathā prakṛtayaḥ smṛtāḥ /
HV, 7, 28.2 lekhāś ca nāma rājendra pañca devagaṇāḥ smṛtāḥ //
HV, 7, 29.3 uruprabhṛtayo rājan ṣaṣṭhaṃ manvantaraṃ smṛtam //
HV, 7, 32.2 ādityāś cāśvinau caiva devau vaivasvatau smṛtau //
HV, 7, 41.1 ruceḥ prajāpateḥ putro raucyo nāma manuḥ smṛtaḥ /
HV, 7, 41.3 anāgatāś ca saptaite loke 'smin manavaḥ smṛtāḥ //
HV, 7, 42.1 anāgatāś ca saptaiva smṛtā divi maharṣayaḥ /
HV, 8, 39.1 nāsatyaś caiva dasraś ca smṛtau dvāv aśvināv iti /
HV, 9, 16.2 dik pūrvā bharataśreṣṭha gayasya tu gayā smṛtā //
HV, 9, 40.1 śakunipramukhās tasya putrāḥ pañcaśataṃ smṛtāḥ /
HV, 9, 44.2 anenās tu kakutsthasya pṛthur ānenasaḥ smṛtaḥ //
HV, 9, 52.2 samudro vālukāpūrṇa ujjānaka iti smṛtaḥ //
HV, 10, 18.2 triśaṅkur iti hovāca triśaṅkus tena sa smṛtaḥ //
HV, 10, 22.1 sa vai rājā hariścandras traiśaṅkava iti smṛtaḥ /
HV, 10, 76.2 nabhasaḥ puṇḍarīkas tu kṣemadhanvā tataḥ smṛtaḥ //
HV, 11, 1.4 pitṝṇām ādisargaṃ ca ka ete pitaraḥ smṛtāḥ //
HV, 13, 4.2 saptaite japatāṃ śreṣṭha svarge pitṛgaṇāḥ smṛtāḥ /
HV, 13, 50.2 yān vakṣyāmi dvijaśreṣṭha mūrtimanto hi te smṛtāḥ /
HV, 13, 69.2 devatānāṃ hi pitaraḥ pūrvam āpyāyanaṃ smṛtam //
HV, 16, 29.2 sunetraś ca svatantraś ca śakunā nāmataḥ smṛtāḥ //
HV, 23, 38.1 caturaṅgasya putras tu pṛthulākṣa iti smṛtaḥ /
HV, 23, 57.1 atha ketumataḥ putro vīro bhīmarathaḥ smṛtaḥ /
HV, 23, 86.1 viśvāmitrasya tu sutā devarātādayaḥ smṛtāḥ /
HV, 23, 87.1 devaśravāḥ katiś caiva yasmāt kātyāyanāḥ smṛtāḥ /
HV, 23, 90.1 lohityā yamadūtaś ca tathā kārīṣayaḥ smṛtāḥ /
HV, 23, 90.3 ṛṣyantaravivāhyāś ca kauśikā bahavaḥ smṛtāḥ //
HV, 23, 92.1 viśvāmitrātmajānāṃ tu śunaḥśepo 'grajaḥ smṛtaḥ /
HV, 23, 162.1 vṛṣaṇād vṛṣṇayaḥ sarve madhos tu mādhavāḥ smṛtāḥ /
HV, 28, 8.2 sudaṃṣṭraṃ ca sucāruṃ ca kṛṣṇam ity andhakāḥ smṛtāḥ //
Kumārasaṃbhava
KumSaṃ, 2, 7.2 prasūtibhājaḥ sargasya tāv eva pitarau smṛtau //
KumSaṃ, 4, 19.1 vibudhair asi yasya dāruṇair asamāpte parikarmaṇi smṛtaḥ /
Kāmasūtra
KāSū, 2, 9, 31.2 yugapat samprayujyete sa kāmaḥ kākilaḥ smṛtaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 16.1 bhūsvāmī tu smṛto rājā nānyadravyasya sarvadā /
KātySmṛ, 1, 26.2 nānāsaṃdehaharaṇād vyavahāra iti smṛtaḥ //
KātySmṛ, 1, 36.2 kāryāṇāṃ nirṇayārthe tu vyavahāraḥ smṛto hi saḥ //
KātySmṛ, 1, 61.2 sa kālo vyavahārāṇāṃ śāstradṛṣṭaḥ paraḥ smṛtaḥ //
KātySmṛ, 1, 69.2 vivecayati yas tasmin prāḍvivākas tataḥ smṛtaḥ //
KātySmṛ, 1, 79.2 tatra sabhyo 'nyathāvādī daṇḍyo 'sabhyaḥ smṛto hi saḥ //
KātySmṛ, 1, 97.2 sarvavarṇottamāṃ kanyāṃ tā jñātiprabhukāḥ smṛtāḥ //
KātySmṛ, 1, 113.1 deśakālavayaḥśaktyādyapekṣaṃ bhojanaṃ smṛtam /
KātySmṛ, 1, 178.2 purā mayāyam iti yat tad ūnaṃ cottaraṃ smṛtam //
KātySmṛ, 1, 182.2 pratidattaṃ tadardhaṃ yat tad ihāvyāpakaṃ smṛtam //
KātySmṛ, 1, 201.2 sāpadeśaṃ tu tad vidyād vādahānikaraṃ smṛtam //
KātySmṛ, 1, 220.1 pañcaprakāraṃ daivaṃ syān mānuṣaṃ trividhaṃ smṛtam //
KātySmṛ, 1, 242.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtam /
KātySmṛ, 1, 246.2 paroktaḥ syād daśavidhaḥ svokta ekavidhaḥ smṛtaḥ //
KātySmṛ, 1, 250.2 svahastalekhyaṃ vijñeyaṃ pramāṇaṃ tatsmṛtaṃ budhaiḥ //
KātySmṛ, 1, 258.2 rājakīyaṃ smṛtaṃ lekhyaṃ sarveṣv artheṣu sākṣimat //
KātySmṛ, 1, 313.2 pramāṇeṣu smṛtā bhukteḥ sallekhasamatā nṛṇām //
KātySmṛ, 1, 333.1 pravivedaṃ dvādaśābdaḥ kālo vidyārthināṃ smṛtaḥ /
KātySmṛ, 1, 365.2 sāhasātyayike caiva parīkṣā kutracit smṛtā //
KātySmṛ, 1, 378.1 lekhyadoṣās tu ye kecit sākṣiṇāṃ caiva ye smṛtāḥ /
KātySmṛ, 1, 418.1 jñātvā saṃkhyāṃ suvarṇānāṃ śatanāśe viṣaṃ smṛtam /
KātySmṛ, 1, 421.1 tadardhārdhasya nāśe tu laukikāś ca kriyāḥ smṛtāḥ /
KātySmṛ, 1, 472.2 prāyaścittaṃ ca daṇḍaṃ ca tābhyāṃ sā dvividhā smṛtā //
KātySmṛ, 1, 482.2 daṇḍas tatra tu naiva syād eṣa dharmo bhṛgusmṛtaḥ //
KātySmṛ, 1, 487.1 sarveṣu cāparādheṣu puṃso yo 'rthadamaḥ smṛtaḥ /
KātySmṛ, 1, 494.3 te dvādaśa suvarṇās tu dīnāraś citrakaḥ smṛtaḥ //
KātySmṛ, 1, 499.2 pratikālaṃ dadāty eva śikhāvṛddhis tu sā smṛtā //
KātySmṛ, 1, 553.2 svātantryaṃ hi smṛtaṃ jyeṣṭhe jyaiṣṭhe guṇavayaḥkṛtam //
KātySmṛ, 1, 574.2 āśritas tadṛṇaṃ dadyād bālaputrāvidhiḥ smṛtaḥ //
KātySmṛ, 1, 592.2 vaiśyavṛttyarpitaṃ caiva so 'rthas tūpanidhiḥ smṛtaḥ //
KātySmṛ, 1, 706.2 ekabhāgātiriktaṃ vā hīnaṃ vānucitaṃ smṛtam //
KātySmṛ, 1, 724.1 dāsasya tu dhanaṃ yat syāt svāmī tasya prabhuḥ smṛtaḥ /
KātySmṛ, 1, 745.2 uddharanti tato yasmād uddhṛtās te tataḥ smṛtaḥ //
KātySmṛ, 1, 769.1 niṣṭhurāślīlatīvratvāt tad api trividhaṃ smṛtam /
KātySmṛ, 1, 770.2 abhūtair vātha bhūtair vā niṣṭhurā vāksmṛtā budhaiḥ //
KātySmṛ, 1, 771.2 vṛttadeśakulādīnām aślīlā sā budhaiḥ smṛtā //
KātySmṛ, 1, 777.1 anyathā tulyadoṣaḥ syān mithyoktau tūttamaḥ smṛtaḥ /
KātySmṛ, 1, 784.2 ṣaḍguṇaḥ kāyamadhye syān mūrdhni tv aṣṭaguṇaḥ smṛtaḥ //
KātySmṛ, 1, 798.2 marmaghātas tu yas teṣāṃ sa ghātaka iti smṛtaḥ //
KātySmṛ, 1, 800.2 nivṛttās tu yadārambhād grahaṇaṃ na vadhaḥ smṛtaḥ //
KātySmṛ, 1, 828.3 samadaṇḍāḥ smṛtā hy ete ye ca pracchādayanti tān //
KātySmṛ, 1, 830.3 ekasthānāsanāhārāḥ saṃgraho navadhā smṛtaḥ //
KātySmṛ, 1, 860.2 putrāṇāṃ tu trayo bhāgāḥ sāmyaṃ tv alpadhane smṛtam //
KātySmṛ, 1, 879.1 śauryaprāptaṃ vidyayā ca strīdhanaṃ caiva yat smṛtam /
KātySmṛ, 1, 880.1 dhvajāhṛtaṃ bhaved yat tu vibhājyaṃ naiva tat smṛtam /
KātySmṛ, 1, 881.2 kanyāgataṃ tu tad vittaṃ śuddhaṃ vṛddhikaraṃ smṛtam //
KātySmṛ, 1, 897.2 bhrātṛmātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtam //
KātySmṛ, 1, 904.2 bhrātuḥ sakāśāt pitror vā labdhaṃ saudāyikaṃ smṛtam //
KātySmṛ, 1, 907.2 bhartuḥ svāmyaṃ tadā tatra śeṣaṃ tu strīdhanaṃ smṛtam //
KātySmṛ, 1, 963.2 ārambhe pradhamaṃ dadyāt pravṛttau madhyamaḥ smṛtaḥ /
Kāvyādarśa
KāvĀ, 1, 36.1 ābhīrādigiraḥ kāvyeṣv apabhraṃśa iti smṛtāḥ /
KāvĀ, 1, 42.1 iti vaidarbhamārgasya prāṇā daśa guṇāḥ smṛtāḥ /
KāvĀ, 1, 93.2 samyag ādhīyate yatra sa samādhiḥ smṛto yathā //
KāvĀ, 1, 97.2 yugapan naikadharmāṇām adhyāsaś ca smṛto yathā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 25.2 indum apy anudhāvāmīty eṣā mohopamā smṛtā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 28.2 ambhojam iva te vaktram iti śleṣopamā smṛtā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 30.2 samānam api sotsekam iti nindopamā smṛtā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 48.2 yad bruvanti smṛtā seyaṃ tulyayogopamā yathā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 168.1 ityevamādir ākṣepo hetvākṣepa iti smṛtaḥ /
Kāvyālaṃkāra
KāvyAl, 4, 33.1 ṛṣabhātpañcamāttasmāt saṣaḍjaṃ dhaivataṃ smṛtam /
Kūrmapurāṇa
KūPur, 1, 2, 29.1 vedārthavittamaiḥ kāryaṃ yatsmṛtaṃ munibhiḥ purā /
KūPur, 1, 2, 30.2 sarvāstā niṣphalāḥ pretya tamoniṣṭhā hi tāḥ smṛtāḥ //
KūPur, 1, 2, 66.1 prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām /
KūPur, 1, 2, 68.2 smṛtaṃ teṣāṃ tu yatsthānaṃ tadeva guruvāsinām //
KūPur, 1, 2, 69.1 saptarṣīṇāṃ tu yatsthānaṃ smṛtaṃ tad vai vanaukasām /
KūPur, 1, 2, 95.2 ekasyaiva smṛtāstisrastanūḥ kāryavaśāt prabhoḥ //
KūPur, 1, 4, 17.2 prajñā dhṛtiḥ smṛtiḥ saṃvidetasmāditi tat smṛtam //
KūPur, 1, 4, 19.1 ahaṅkāro 'bhimānaśca kartā mantā ca sa smṛtaḥ /
KūPur, 1, 4, 21.1 manastvavyaktajaṃ proktaṃ vikāraḥ prathamaḥ smṛtaḥ /
KūPur, 1, 4, 33.1 śāntā ghorāśca mūḍhāśca viśeṣāstena te smṛtāḥ /
KūPur, 1, 4, 57.2 āditvādādidevo 'sau ajātatvād ajaḥ smṛtaḥ //
KūPur, 1, 4, 58.1 pāti yasmāt prajāḥ sarvāḥ prajāpatiriti smṛtaḥ /
KūPur, 1, 4, 58.2 deveṣu ca mahādevo mahādeva iti smṛtaḥ //
KūPur, 1, 4, 59.1 bṛhattvācca smṛto brahmā paratvāt parameśvaraḥ /
KūPur, 1, 4, 60.2 anutpādācca pūrvatvāt svayaṃbhūriti sa smṛtaḥ //
KūPur, 1, 4, 61.1 narāṇāmayano yasmāt tena nārāyaṇaḥ smṛtaḥ /
KūPur, 1, 4, 62.1 bhagavān sarvavijñānād avanādom iti smṛtaḥ /
KūPur, 1, 5, 3.1 nijena tasya mānena āyurvarṣaśataṃ smṛtam /
KūPur, 1, 5, 5.1 tāvatsaṃkhyairahorātraṃ muhūrtairmānuṣaṃ smṛtam /
KūPur, 1, 6, 5.2 ayanaṃ tasya tā yasmāt tena nārāyaṇaḥ smṛtaḥ //
KūPur, 1, 7, 4.2 mukhyā nagā iti proktā mukhyasargastu sa smṛtaḥ //
KūPur, 1, 7, 6.1 yasmāt tiryak pravṛttaḥ sa tiryaksrotastataḥ smṛtaḥ /
KūPur, 1, 7, 13.2 tanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ //
KūPur, 1, 7, 14.1 vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ /
KūPur, 1, 7, 15.1 mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ /
KūPur, 1, 7, 16.1 tathordhvasrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ /
KūPur, 1, 8, 20.1 śraddhāyā ātmajaḥ kāmo darpo lakṣmīsutaḥ smṛtaḥ /
KūPur, 1, 8, 28.1 duḥkhottarāḥ smṛtā hyete sarve cādharmalakṣaṇāḥ /
KūPur, 1, 10, 29.2 skandaḥ sargo 'tha santāno budhaścaiṣāṃ sutāḥ smṛtāḥ //
KūPur, 1, 11, 27.1 śāntirvidyā pratiṣṭhā ca nivṛttiśceti tāḥ smṛtāḥ /
KūPur, 1, 11, 275.1 vedārthavittamaiḥ kāryaṃ yat smṛtaṃ karma vaidikam /
KūPur, 1, 12, 10.1 pūrvajanmani so 'gastyaḥ smṛtaḥ svāyaṃbhuve 'ntare /
KūPur, 1, 12, 11.2 te cordhvaretasaḥ sarve vālakhilyā iti smṛtāḥ //
KūPur, 1, 12, 15.2 nirmathyaḥ pavamānaḥ syād vaidyutaḥ pāvakaḥ smṛtaḥ //
KūPur, 1, 12, 16.1 yaścāsau tapate sūryaḥ śuciragnistvasau smṛtaḥ /
KūPur, 1, 12, 18.2 rudrātmakāḥ smṛtāḥ sarve tripuṇḍrāṅkitamastakāḥ //
KūPur, 1, 12, 19.1 ayajvānaśca yajvānaḥ pitaro brahmaṇaḥ smṛtāḥ /
KūPur, 1, 15, 10.3 saṃkalpāyāstu saṃkalpo dharmaputrā daśa smṛtāḥ //
KūPur, 1, 15, 14.1 kumāro hyanalasyāsīt senāpatiriti smṛtaḥ /
KūPur, 1, 17, 18.1 bahuputrasya viduṣaścatasro vidyutaḥ smṛtāḥ /
KūPur, 1, 18, 8.1 tṛṇabindoḥ sutā viprā nāmnā tvilavilā smṛtā /
KūPur, 1, 18, 16.1 anapatyaḥ kratustasmin smṛto vaivasvate 'ntare /
KūPur, 1, 19, 25.1 ambarīṣasya dāyādo yuvanāśvo 'paraḥ smṛtaḥ /
KūPur, 1, 20, 1.3 tasya putro 'bhavad vidvāṃstrayyāruṇa iti smṛtaḥ //
KūPur, 1, 22, 1.2 jayadhvajasya putro 'bhūt tālajaṅgha iti smṛtaḥ /
KūPur, 1, 23, 2.2 atha caitrarathirloke śaśabinduriti smṛtaḥ //
KūPur, 1, 23, 45.1 akrūrasya smṛtaḥ putro devavāniti viśrutaḥ /
KūPur, 1, 23, 68.2 kṛtavarmātha tatputro devarastatsutaḥ smṛtaḥ /
KūPur, 1, 27, 56.2 eṣā rajastamoyuktā vṛttirvai dvāpare smṛtā //
KūPur, 1, 28, 15.2 adharmābhiniveśitvāt tamovṛttaṃ kalau smṛtam //
KūPur, 1, 29, 56.1 yato mayā na muktaṃ tadavimuktaṃ tataḥ smṛtam /
KūPur, 1, 35, 11.1 gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam /
KūPur, 1, 35, 24.1 aśvamedhaphalaṃ tatra smṛtamātrāt tu jāyate /
KūPur, 1, 35, 30.2 divi tārayate devāṃstena tripathagā smṛtā //
KūPur, 1, 36, 14.2 ṛṇapramocanaṃ nāma tīrthaṃ tu paramaṃ smṛtam //
KūPur, 1, 37, 4.2 paścime dharmarājasya tīrthaṃ tvanarakaṃ smṛtam /
KūPur, 1, 37, 7.2 divi bhūmyantarikṣe ca tatsarvaṃ jāhnavī smṛtā //
KūPur, 1, 38, 15.1 mahāvītaṃ smṛtaṃ varṣaṃ tasya nāmnā mahātmanaḥ /
KūPur, 1, 38, 20.1 uṣṇastṛtīyaḥ samproktaścaturthaḥ pravaraḥ smṛtaḥ /
KūPur, 1, 38, 21.3 ṣaṣṭhaḥ prabhākaraścāpi saptamaḥ kapilaḥ smṛtaḥ //
KūPur, 1, 38, 42.2 teṣāṃ pradhāno balavān viśvajyotiriti smṛtaḥ //
KūPur, 1, 39, 8.1 lakṣe divākarasyāpi maṇḍalaṃ śaśinaḥ smṛtam /
KūPur, 1, 39, 13.1 navayojanasāhasro viṣkambhaḥ savituḥ smṛtaḥ /
KūPur, 1, 39, 14.1 dviguṇastasya vistārād vistāraḥ śaśinaḥ smṛtaḥ /
KūPur, 1, 39, 17.1 bṛhaspateḥ pādahīnau vakrasaurāvubhau smṛtau /
KūPur, 1, 41, 18.2 vivasvān śrāvaṇe māsi prauṣṭhapadyāṃ bhagaḥ smṛtaḥ //
KūPur, 1, 41, 27.2 yasmād vahati tān vāyuḥ pravahastena sa smṛtaḥ //
KūPur, 1, 42, 4.2 apunarmārakāstatra brahmalokastu sa smṛtaḥ //
KūPur, 1, 42, 14.2 drakṣyanti brahmaṇā yuktā rudralokaḥ sa vai smṛtaḥ //
KūPur, 1, 43, 5.1 pañcāśatkoṭivistīrṇā sasamudrā dharā smṛtā /
KūPur, 1, 43, 11.1 bhārataṃ dakṣiṇaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam /
KūPur, 1, 43, 15.2 vipulaḥ paścime pārśve supārśvaścottare smṛtaḥ //
KūPur, 1, 45, 20.3 paramāyuḥ smṛtaṃ teṣāṃ śataṃ varṣāṇi suvratāḥ //
KūPur, 1, 45, 30.2 śigruḥ svaśilpāpi tathā pāriyātrāśrayāḥ smṛtāḥ //
KūPur, 1, 45, 36.2 malayānniḥsṛtā nadyaḥ sarvāḥ śītajalāḥ smṛtāḥ //
KūPur, 1, 47, 15.2 nivṛttiśceti tā nadyaḥ smṛtāḥ pāpaharā nṛṇām //
KūPur, 1, 47, 18.2 pītā vaiśyāḥ smṛtāḥ kṛṣṇā dvīpe 'smin vṛṣalā dvijāḥ //
KūPur, 1, 47, 28.2 khyātiśca puṇḍarīkā ca nadyaḥ prādhānyataḥ smṛtāḥ //
KūPur, 1, 48, 4.1 tasmin dvīpe smṛtau dvau tu puṇyau janapadau śubhau /
KūPur, 1, 48, 4.3 mahāvītaṃ smṛtaṃ varṣaṃ dhātakīkhaṇḍameva ca //
KūPur, 1, 48, 13.1 yojanānāṃ sahasrāṇi daśa tasyocchrayaḥ smṛtaḥ /
KūPur, 1, 49, 11.2 vaśavartinaśca pañcaite gaṇā dvādaśakāḥ smṛtāḥ //
KūPur, 1, 49, 19.2 priyavratānvayā hyete catvāro manavaḥ smṛtāḥ //
KūPur, 1, 49, 36.2 tasmāt sa vai smṛto viṣṇur viśer dhātoḥ praveśanāt //
KūPur, 1, 50, 4.2 sārasvataśca navame tridhāmā daśame smṛtaḥ //
KūPur, 1, 50, 8.1 tṛṇabindustrayoviṃśe vālmīkistatparaḥ smṛtaḥ /
KūPur, 1, 51, 6.2 bhṛgustu daśame proktastasmādugraḥ paraḥ smṛtaḥ //
KūPur, 2, 7, 18.2 teṣāṃ patirahaṃ devaḥ smṛtaḥ paśupatirbudhaiḥ //
KūPur, 2, 11, 28.2 mṛjjalābhyāṃ smṛtaṃ bāhyaṃ manaḥśuddhir athāntaram //
KūPur, 2, 12, 26.3 varṇajyeṣṭhaḥ pitṛvyaśca puṃso 'tra guravaḥ smṛtāḥ //
KūPur, 2, 12, 32.2 jyeṣṭho bhrātā ca bhartā ca pañcaite guravaḥ smṛtāḥ //
KūPur, 2, 12, 60.2 bhaikṣyeṇa vratino vṛttirupavāsasamā smṛtā //
KūPur, 2, 13, 17.2 aṅgulyagre smṛtaṃ daivaṃ tadevārṣaṃ prakīrtitam //
KūPur, 2, 13, 18.1 mūle vā daivamārṣaṃ syādāgneyaṃ madhyataḥ smṛtaṃ /
KūPur, 2, 14, 53.2 sattvaṃ rajastamas tisraḥ kramād vyāhṛtayaḥ smṛtāḥ //
KūPur, 2, 14, 57.2 āṣāḍhyāṃ proṣṭhapadyāṃ vā vedopākaraṇaṃ smṛtam //
KūPur, 2, 14, 73.1 upākarmaṇi cotsarge trirātraṃ kṣapaṇaṃ smṛtam /
KūPur, 2, 14, 76.2 ācārye saṃsthite vāpi trirātraṃ kṣapaṇaṃ smṛtam //
KūPur, 2, 18, 9.1 na ca snānaṃ vinā puṃsāṃ pāvanaṃ karma susmṛtam /
KūPur, 2, 18, 10.2 ārdreṇa vāsasā vātha mārjanaṃ kāpilaṃ smṛtam //
KūPur, 2, 18, 75.2 sāvitrīṃ vai japet paścājjapayajñaḥ sa vai smṛtaḥ //
KūPur, 2, 18, 78.2 kartavyā tvakṣamālā syāduttarāduttamā smṛtā //
KūPur, 2, 18, 105.2 vaiśvadevaṃ tataḥ kuryād devayajñaḥ sa vai smṛtaḥ //
KūPur, 2, 19, 13.1 sarveṣāmeva yāgānāmātmayāgaḥ paraḥ smṛtaḥ /
KūPur, 2, 20, 24.2 putrajanmādiṣu śrāddhaṃ pārvaṇaṃ parvaṇi smṛtam //
KūPur, 2, 21, 2.2 tīrthaṃ taddhavyakavyānāṃ pradāne cātithiḥ smṛtaḥ //
KūPur, 2, 22, 96.2 tato mātāmahānāṃ tu vṛddhau śrāddhatrayaṃ smṛtam //
KūPur, 2, 23, 19.2 tadā māsasamaistāsāmaśaucaṃ divasaiḥ smṛtam //
KūPur, 2, 23, 29.1 ahastvadattakanyānāmaśaucaṃ maraṇe smṛtam /
KūPur, 2, 23, 55.2 trirātraṃ syāt tathāśaucam ekāhaṃ tvanyathā smṛtam //
KūPur, 2, 24, 22.1 dharmaṃ jijñāsamānānāṃ tatpramāṇataraṃ smṛtam /
KūPur, 2, 29, 40.2 ātmayogāhvaye tattve mahādevastataḥ smṛtaḥ //
KūPur, 2, 32, 30.3 saha sāṃtapanenāsya nānyathā niṣkṛtiḥ smṛtā //
KūPur, 2, 33, 142.2 strīṇāṃ sarvāghaśamanaṃ prāyaścittamidaṃ smṛtam //
KūPur, 2, 35, 4.2 koṭirūpo 'bhavad rudro rudrakoṭistataḥ smṛtaḥ //
KūPur, 2, 35, 9.1 anyacca tīrthapravaraṃ nāmnā madhuvanaṃ smṛtam /
KūPur, 2, 37, 71.1 mūrtiranyā smṛtā cāsya digvāsā vai śivā dhruvā /
KūPur, 2, 39, 66.1 yojanaṃ tat smṛtaṃ kṣetraṃ devagandharvasevitam /
KūPur, 2, 41, 8.3 naimiṣaṃ tatsmṛtaṃ nāmnā puṇyaṃ sarvatra pūjitam //
KūPur, 2, 44, 34.2 prādhānyena smṛtā devāḥ śaktayaḥ paramātmanaḥ //
Liṅgapurāṇa
LiPur, 1, 3, 1.3 aliṅgaḥ śiva ityukto liṅgaṃ śaivamiti smṛtam //
LiPur, 1, 3, 12.2 viśvadhātrī tvajākhyā ca śaivī sā prakṛtiḥ smṛtā //
LiPur, 1, 4, 1.2 atha prāthamikasyeha yaḥ kālastadahaḥ smṛtam /
LiPur, 1, 4, 4.2 ahastu tasya vaikalpo rātristādṛgvidhā smṛtā //
LiPur, 1, 4, 11.2 triṃśadye mānuṣā māsāḥ pitryo māsastu sa smṛtaḥ //
LiPur, 1, 4, 14.2 laukikenaiva mānena abdo yo mānuṣaḥ smṛtaḥ //
LiPur, 1, 4, 17.1 triṃśadyāni tu varṣāṇi divyo māsastu sa smṛtaḥ /
LiPur, 1, 4, 18.1 daśa caiva tathāhāni divyo hyeṣa vidhiḥ smṛtaḥ /
LiPur, 1, 4, 22.1 varṣāṇāṃ tacchataṃ jñeyaṃ divyo hyeṣa vidhiḥ smṛtaḥ /
LiPur, 1, 4, 30.2 evaṃ caturyugaḥ kāla ṛte saṃdhyāṃśakātsmṛtaḥ //
LiPur, 1, 4, 52.2 guṇānāṃ caiva vaiṣamye viprāḥ sṛṣṭiriti smṛtā //
LiPur, 1, 4, 59.1 suṣvāpāmbhasi yastasmānnārāyaṇa iti smṛtaḥ /
LiPur, 1, 5, 3.1 avidyayā munergrastaḥ sargo mukhya iti smṛtaḥ /
LiPur, 1, 5, 4.1 abhyamanyata so 'nyaṃ vai nagā mukhyodbhavāḥ smṛtāḥ /
LiPur, 1, 5, 5.2 ūrdhvasrotaḥ parastasya sāttvikaḥ sa iti smṛtaḥ //
LiPur, 1, 5, 8.1 saptamo mānuṣo viprā aṣṭamo 'nugrahaḥ smṛtaḥ /
LiPur, 1, 5, 11.2 brahmavādina evaite brahmaṇaḥ sadṛśāḥ smṛtāḥ //
LiPur, 1, 5, 17.2 jyeṣṭhā variṣṭhā tvākūtiḥ prasūtiścānujā smṛtā //
LiPur, 1, 6, 1.2 pavamānaḥ pāvakaś ca śuciragniś ca te smṛtāḥ /
LiPur, 1, 6, 1.3 nirmathyaḥ pavamānastu vaidyutaḥ pāvakaḥ smṛtaḥ //
LiPur, 1, 6, 2.2 putraiḥ pautraistvihaiteṣāṃ saṃkhyā saṃkṣepataḥ smṛtā //
LiPur, 1, 6, 4.1 sarve tapasvinastvete sarve vratabhṛtaḥ smṛtāḥ /
LiPur, 1, 6, 4.2 prajānāṃ patayaḥ sarve sarve rudrātmakāḥ smṛtāḥ //
LiPur, 1, 6, 5.2 agniṣvāttāś ca yajvānaḥ śeṣā barhiṣadaḥ smṛtāḥ //
LiPur, 1, 7, 55.2 teṣāṃ patitvātsarveśo bhavaḥ paśupatiḥ smṛtaḥ //
LiPur, 1, 8, 9.2 dhyānaṃ saptamamityuktaṃ samādhistvaṣṭamaḥ smṛtaḥ //
LiPur, 1, 8, 18.2 manasā karmaṇā vācā brahmacaryamiti smṛtam //
LiPur, 1, 8, 20.2 vidhinā yādṛśī hiṃsā sā tvahiṃsā iti smṛtā //
LiPur, 1, 8, 28.2 ṛtau ṛtau nivṛttistu brahmacaryamiti smṛtam //
LiPur, 1, 8, 39.1 svādhyāyastu japaḥ proktaḥ praṇavasya tridhā smṛtaḥ /
LiPur, 1, 8, 40.1 mānaso vistareṇaiva kalpe pañcākṣare smṛtaḥ /
LiPur, 1, 8, 44.2 samādhiḥ sarvahetuś ca prāṇāyāma iti smṛtaḥ //
LiPur, 1, 8, 46.2 prāṇāyāmasya mānaṃ tu mātrādvādaśakaṃ smṛtam //
LiPur, 1, 8, 47.1 nīco dvādaśamātrastu uddhāto dvādaśaḥ smṛtaḥ /
LiPur, 1, 8, 63.1 prayāṇaṃ kurute tasmādvāyuḥ prāṇa iti smṛtaḥ /
LiPur, 1, 8, 72.1 sarvakarmāṇi bhogārthaṃ yaccinoti citiḥ smṛtā /
LiPur, 1, 9, 10.2 tamasā rajasā caiva saṃspṛṣṭaṃ durmanaḥ smṛtam //
LiPur, 1, 9, 11.1 tadā manasi saṃjātaṃ daurmanasyamiti smṛtam /
LiPur, 1, 9, 14.2 pratibhā prathamā siddhirdvitīyā śravaṇā smṛtā //
LiPur, 1, 9, 15.2 āsvādā pañcamī proktā vedanā ṣaṣṭhikā smṛtā //
LiPur, 1, 9, 26.2 catvāriṃśat pañcame tu bhūtamātrātmakaṃ smṛtam //
LiPur, 1, 9, 41.2 ekena dehaniṣpattirvātaiśvaryaṃ smṛtaṃ budhaiḥ //
LiPur, 1, 10, 6.1 na krudhyanti na hṛṣyanti jitātmānastu te smṛtāḥ /
LiPur, 1, 10, 9.2 sādhanāttapaso 'raṇye sādhurvaikhānasaḥ smṛtaḥ //
LiPur, 1, 10, 10.1 yatamāno yatiḥ sādhuḥ smṛto yogasya sādhanāt /
LiPur, 1, 10, 10.2 evamāśramadharmāṇāṃ sādhanātsādhavaḥ smṛtāḥ //
LiPur, 1, 10, 12.1 kuśalākuśalaṃ karma dharmādharmāviti smṛtau /
LiPur, 1, 10, 20.1 vartate tvasakṛdvṛttiḥ kṛtsnā hyeṣā dayā smṛtā /
LiPur, 1, 13, 1.2 ekatriṃśattamaḥ kalpaḥ pītavāsā iti smṛtaḥ /
LiPur, 1, 15, 8.1 caturguṇaṃ buddhipūrve krodhādaṣṭaguṇaṃ smṛtam /
LiPur, 1, 15, 16.2 pātakādardhameva syādupapātakināṃ smṛtam //
LiPur, 1, 16, 21.2 caturhastā caturnetrā viśvarūpā kathaṃ smṛtā //
LiPur, 1, 23, 8.1 matkṛtena ca varṇena kalpo vai lohitaḥ smṛtaḥ /
LiPur, 1, 23, 35.1 viṣṇulokaḥ smṛtaṃ sthānaṃ punarāvṛttidurlabham /
LiPur, 1, 23, 36.1 rudralokaḥ smṛtastasmātpadaṃ tadyogināṃ śubham /
LiPur, 1, 23, 40.2 jīvaḥ prāṇabhṛtāṃ brahman punaḥ pītastanāḥ smṛtāḥ //
LiPur, 1, 24, 23.2 caturthe dvāpare caiva yadā vyāso 'ṅgirāḥ smṛtaḥ //
LiPur, 1, 24, 100.1 vācaśravāḥ smṛto vyāso yadā sa ṛṣisattamaḥ /
LiPur, 1, 26, 16.1 svaśākhādhyayanaṃ vipra brahmayajña iti smṛtaḥ /
LiPur, 1, 26, 16.2 agnau juhoti yaccānnaṃ devayajña iti smṛtaḥ //
LiPur, 1, 26, 20.1 sarveṣāṃ śṛṇu yajñānāṃ brahmayajñaḥ paraḥ smṛtaḥ /
LiPur, 1, 28, 5.2 yājyaṃ yajñena yajate yajamānastu sa smṛtaḥ //
LiPur, 1, 28, 10.2 viśvādhikaś ca viśvātmā viśvarūpa iti smṛtaḥ //
LiPur, 1, 31, 7.1 dvāpare caiva kālāgnir dharmaketuḥ kalau smṛtaḥ /
LiPur, 1, 34, 14.2 taireva saṃvṛtairgupto na vastraṃ kāraṇaṃ smṛtam //
LiPur, 1, 35, 3.2 brahmaputro mahātejā rājā kṣupa iti smṛtaḥ /
LiPur, 1, 36, 77.1 tadeva tīrthamabhavat sthāneśvaramiti smṛtam /
LiPur, 1, 39, 69.1 eṣā rajastamoyuktā vṛttir vai dvāpare smṛtā /
LiPur, 1, 40, 44.1 adharmābhiniveśitvāttamovṛttaṃ kalau smṛtam /
LiPur, 1, 40, 47.1 tretāyāṃ vārṣiko dharmo dvāpare māsikaḥ smṛtaḥ /
LiPur, 1, 40, 77.2 brahmakṣatraviśaḥ śūdrā bījārthaṃ ye smṛtā iha //
LiPur, 1, 40, 87.1 brahmaṇastadahaḥ proktaṃ rātriścaitāvatī smṛtā /
LiPur, 1, 40, 88.1 etadeva tu sarveṣāṃ yugānāṃ lakṣaṇaṃ smṛtam /
LiPur, 1, 44, 10.2 kimarthaṃ ca smṛtā deva ājñāpaya mahādyute //
LiPur, 1, 46, 23.2 mahāvītaṃ smṛtaṃ varṣaṃ tasya nāmnā mahātmanaḥ //
LiPur, 1, 46, 32.2 uṣṇasyoṣṇaḥ smṛto deśaḥ pīvaraḥ pīvarasya ca //
LiPur, 1, 46, 33.2 munerdeśo muniḥ prokto dundubher dundubhiḥ smṛtaḥ //
LiPur, 1, 46, 35.2 ṣaṣṭhaḥ prabhākaraścāpi saptamaḥ kapilaḥ smṛtaḥ //
LiPur, 1, 46, 36.2 tṛtīyaṃ dvairathaṃ caiva caturthaṃ lavaṇaṃ smṛtam //
LiPur, 1, 46, 47.2 pañcasveteṣu dvīpeṣu sarvasādhāraṇaṃ smṛtam //
LiPur, 1, 47, 5.2 kurustu saptamasteṣāṃ bhadrāśvastvaṣṭamaḥ smṛtaḥ //
LiPur, 1, 47, 7.2 naiṣadhaṃ yatsmṛtaṃ varṣaṃ haraye tatpitā dadau //
LiPur, 1, 49, 1.2 śatamekaṃ sahasrāṇāṃ yojanānāṃ sa tu smṛtaḥ /
LiPur, 1, 49, 2.1 pañcāśatkoṭivistīrṇā sasamudrā dharā smṛtā /
LiPur, 1, 49, 7.2 hemakūṭaṃ paraṃ tasmānnāmnā kiṃpuruṣaṃ smṛtam //
LiPur, 1, 49, 10.1 hiraṇmayātparaṃ cāpi śṛṅgī caiva kuruḥ smṛtaḥ /
LiPur, 1, 49, 11.2 meroḥ paścimapūrveṇa dve tu dīrghetare smṛte //
LiPur, 1, 49, 12.1 arvāktu niṣadhasyātha vedyardhaṃ cottaraṃ smṛtam /
LiPur, 1, 49, 18.2 taruṇādityasaṃkāśo hairaṇyo niṣadhaḥ smṛtaḥ //
LiPur, 1, 49, 19.1 caturvarṇaḥ sasauvarṇo meruścordhvāyataḥ smṛtaḥ /
LiPur, 1, 49, 28.1 vipulaḥ paścime pārśve supārśvaścottare smṛtaḥ /
LiPur, 1, 49, 38.2 aruṇodaṃ saraḥ pūrvaṃ dakṣiṇaṃ mānasaṃ smṛtam //
LiPur, 1, 49, 40.2 aruṇodasya pūrveṇa śailendrā nāmataḥ smṛtāḥ //
LiPur, 1, 52, 13.1 striyaścotpalavarṇābhā jīvitaṃ cāyutaṃ smṛtam /
LiPur, 1, 52, 29.1 pūrve kirātāstasyānte paścime yavanāḥ smṛtāḥ /
LiPur, 1, 53, 3.1 tṛtīyo nārado nāma caturtho dundubhiḥ smṛtaḥ /
LiPur, 1, 53, 4.1 sa eva vaibhavaḥ prokto vaibhrājaḥ saptamaḥ smṛtaḥ /
LiPur, 1, 53, 6.1 droṇaḥ kaṅkaś ca mahiṣaḥ kakudmān saptamaḥ smṛtaḥ /
LiPur, 1, 53, 8.1 tṛtīyo dyutimānnāma caturthaḥ puṣpitaḥ smṛtaḥ /
LiPur, 1, 53, 8.2 kuśeśayaḥ pañcamastu ṣaṣṭho harigiriḥ smṛtaḥ //
LiPur, 1, 53, 25.1 tasmindvīpe smṛtau dvau tu puṇyau janapadau śubhau /
LiPur, 1, 53, 33.2 yojanānāṃ sahasrāṇi daśa tasyocchrayaḥ smṛtaḥ //
LiPur, 1, 53, 35.1 parārdhe tu tamo nityaṃ lokālokastataḥ smṛtaḥ /
LiPur, 1, 54, 12.1 pūrṇā śatasahasrāṇāmekatriṃśattu sā smṛtā /
LiPur, 1, 54, 40.2 dāvāgnidhūmasambhūtam abhraṃ vanahitaṃ smṛtam //
LiPur, 1, 54, 56.2 jaladānāṃ sadā dhūmo hyāpyāyana iti smṛtaḥ //
LiPur, 1, 55, 4.1 navayojanasāhasro vistārāyāmataḥ smṛtaḥ /
LiPur, 1, 55, 24.2 śāradaś ca himaścaiva śaiśira ṛtavaḥ smṛtāḥ //
LiPur, 1, 55, 28.2 śaṅkhapālas tathā cānyastvairāvata iti smṛtaḥ //
LiPur, 1, 55, 29.1 dhanañjayo mahāpadmas tathā karkoṭakaḥ smṛtaḥ /
LiPur, 1, 55, 57.2 āpo vātaś ca tāvetau yātudhānāvubhau smṛtau //
LiPur, 1, 55, 65.2 brahmopetas tathā rakṣo yajñopetaś ca yaḥ smṛtaḥ //
LiPur, 1, 56, 18.1 vṛddhikṣayau vai pakṣādau ṣoḍaśyāṃ śaśinaḥ smṛtau /
LiPur, 1, 57, 2.1 daśabhiścākṛśairaśvairnānāvarṇai rathaḥ smṛtaḥ /
LiPur, 1, 57, 4.2 svarbhānorbhāskarāreś ca tathā cāṣṭahayaḥ smṛtaḥ //
LiPur, 1, 57, 7.2 yasmādvahati jyotīṃṣi pravahastena sa smṛtaḥ //
LiPur, 1, 57, 10.1 navayojanasāhasro viṣkambhaḥ savituḥ smṛtaḥ /
LiPur, 1, 57, 11.1 dviguṇaḥ sūryavistārād vistāraḥ śaśinaḥ smṛtaḥ /
LiPur, 1, 57, 35.2 ṛtavaḥ ṣaṭ smṛtāḥ sarve samāgacchanti pañcadhā //
LiPur, 1, 59, 10.2 yaścāsau lokādau sūrye śuciragnistu sa smṛtaḥ //
LiPur, 1, 59, 13.2 arciṣmānpavanaḥ so'gnir niṣprabho jāṭharaḥ smṛtaḥ //
LiPur, 1, 59, 21.2 pārthivāgnivimiśro 'sau divyaḥ śuciriti smṛtaḥ //
LiPur, 1, 59, 22.1 sahasrapādasau vahnirvṛttakumbhanibhaḥ smṛtaḥ /
LiPur, 1, 59, 34.1 vivasvān śrāvaṇe māsi prauṣṭhapade bhagaḥ smṛtaḥ /
LiPur, 1, 59, 37.2 saptabhistapate mitrastvaṣṭā caivāṣṭabhiḥ smṛtaḥ //
LiPur, 1, 60, 1.3 paṭhyate cāgnirāditya udakaṃ candramāḥ smṛtaḥ //
LiPur, 1, 60, 23.2 viśvavyacāstu yaḥ paścācchukrayoniḥ smṛto budhaiḥ //
LiPur, 1, 60, 26.2 na kṣīyante yatastāni tasmānnakṣatratā smṛtā //
LiPur, 1, 61, 7.1 ghanatoyātmakaṃ tatra maṇḍalaṃ śaśinaḥ smṛtam /
LiPur, 1, 61, 16.1 asminmanvantare caiva grahā vaimānikāḥ smṛtāḥ /
LiPur, 1, 61, 17.1 dyutimānṛṣiputrastu somo devo vasuḥ smṛtaḥ /
LiPur, 1, 61, 18.1 bṛhattejāḥ smṛto devo devācāryo 'ṅgiraḥsutaḥ /
LiPur, 1, 61, 18.2 budho manoharaścaiva ṛṣiputrastu sa smṛtaḥ //
LiPur, 1, 61, 20.1 nakṣatraṛkṣanāminyo dākṣāyaṇyastu tāḥ smṛtāḥ /
LiPur, 1, 61, 22.2 himāṃśostu smṛtaṃ sthānamammayaṃ śuklameva ca //
LiPur, 1, 61, 23.1 āpyaṃ śyāmaṃ manojñaṃ ca budharaśmigṛhaṃ smṛtam /
LiPur, 1, 61, 27.2 ādityaraśmisaṃyogātsaṃprakāśātmikāḥ smṛtāḥ //
LiPur, 1, 61, 28.1 navayojanasāhasro viṣkaṃbhaḥ savituḥ smṛtaḥ /
LiPur, 1, 61, 29.1 dviguṇaḥ sūryavistārādvistāraḥ śaśinaḥ smṛtaḥ /
LiPur, 1, 61, 34.1 bṛhaspateḥ pādahīnau vakrasaurī ubhau smṛtau /
LiPur, 1, 61, 45.1 āṣāḍhāsviha pūrvāsu samutpanna iti smṛtaḥ /
LiPur, 1, 61, 52.2 varṣāṇāṃ caiva pañcānāmādyaḥ saṃvatsaraḥ smṛtaḥ //
LiPur, 1, 61, 56.2 divākaraḥ smṛtastasmātkālakṛdvibhurīśvaraḥ //
LiPur, 1, 63, 25.1 vaivasvatāntare te vai ādityā dvādaśa smṛtāḥ /
LiPur, 1, 63, 26.2 ete sahasrakiraṇā ādityā dvādaśa smṛtāḥ //
LiPur, 1, 63, 37.2 kapilo durmukhaścāpi patañjaliriti smṛtaḥ //
LiPur, 1, 63, 42.1 eteṣāṃ putrapautrādivaṃśāś ca bahavaḥ smṛtāḥ /
LiPur, 1, 63, 48.1 atītānāgatāḥ sarve nṛpā manvantare smṛtāḥ /
LiPur, 1, 63, 57.1 damasya tasya dāyādastṛṇabinduriti smṛtaḥ /
LiPur, 1, 63, 65.1 kanyā vai mālikā cāpi balāyāḥ prasavaḥ smṛtaḥ /
LiPur, 1, 63, 68.1 anapatyaḥ kratustasmin smṛto vaivasvate'ntare /
LiPur, 1, 63, 70.1 balābalā ca viprendrā yā ca gopābalā smṛtā /
LiPur, 1, 63, 78.1 ātreyāṇāṃ ca catvāraḥ smṛtāḥ pakṣā mahātmanām /
LiPur, 1, 63, 92.2 ete pakṣā vasiṣṭhānāṃ smṛtā daśa mahātmanām //
LiPur, 1, 64, 111.1 yaśasastapasaścaiva krodho nāśakaraḥ smṛtaḥ /
LiPur, 1, 65, 16.2 rudraprasādācca śubhaṃ sudarśanamiti smṛtam //
LiPur, 1, 65, 19.1 karūṣaś ca pṛṣadhraś ca navaite mānavāḥ smṛtāḥ /
LiPur, 1, 65, 36.2 dṛḍhāśvaścaiva caṇḍāśvaḥ kapilāśvaś ca te smṛtāḥ //
LiPur, 1, 65, 40.1 aṃbarīṣasya dāyādo yuvanāśvo'paraḥ smṛtaḥ /
LiPur, 1, 65, 40.2 harito yuvanāśvasya haritāstu yataḥ smṛtāḥ //
LiPur, 1, 65, 42.2 viṣṇuvṛddhaḥ sutastasya viṣṇuvṛddhā yataḥ smṛtāḥ //
LiPur, 1, 65, 56.1 hariś ca hariṇākṣaś ca sarvabhūtaharaḥ smṛtaḥ /
LiPur, 1, 66, 13.1 jetā kṣatrasya sarvatra vijayastena sa smṛtaḥ /
LiPur, 1, 66, 39.2 nabhasaḥ puṇḍarīkākhyaḥ kṣemadhanvā tataḥ smṛtaḥ //
LiPur, 1, 66, 42.1 śrutāyurabhavattasmādbṛhadbala iti smṛtaḥ /
LiPur, 1, 66, 43.1 ete ikṣvākudāyādā rājānaḥ prāyaśaḥ smṛtāḥ /
LiPur, 1, 68, 15.2 vṛṣṇestu vṛṣṇayaḥ sarve madhorvai mādhavāḥ smṛtāḥ /
LiPur, 1, 68, 28.2 smṛtaścośanasaḥ putraḥ siteṣur nāma pārthivaḥ //
LiPur, 1, 68, 29.2 vīraḥ kambalabarhistu marustasyātmajaḥ smṛtaḥ //
LiPur, 1, 68, 39.2 romapādastṛtīyaś ca babhrustasyātmajaḥ smṛtaḥ //
LiPur, 1, 68, 40.2 kauśikastanayastasmāt tasmāccaidyānvayaḥ smṛtaḥ //
LiPur, 1, 69, 3.2 ayutāyuḥ śatāyuś ca balavān harṣakṛtsmṛtaḥ //
LiPur, 1, 69, 25.1 tasyāḥ putraḥ smṛto 'krūraḥ śvaphalkādbhūridakṣiṇaḥ /
LiPur, 1, 70, 10.1 mano mahāṃstu vijñeyamekaṃ tatkāraṇaṃ smṛtam /
LiPur, 1, 70, 12.2 prajñā citiḥ smṛtiḥ saṃvidviśveśaśceti sa smṛtaḥ //
LiPur, 1, 70, 14.2 viśeṣebhyo guṇebhyo 'pi mahāniti tataḥ smṛtaḥ //
LiPur, 1, 70, 15.2 puruṣo bhogasaṃbandhāttena cāsau matiḥ smṛtaḥ //
LiPur, 1, 70, 19.2 bhogasya jñānaniṣṭhatvāttena khyātiriti smṛtaḥ //
LiPur, 1, 70, 28.2 saṃkalpo'dhyavasāyaś ca tasya vṛttidvayaṃ smṛtam //
LiPur, 1, 70, 36.2 tasmiṃstasmiṃś ca tanmātraṃ tena tanmātratā smṛtā //
LiPur, 1, 70, 47.2 śāntā ghorāś ca mūḍhāś ca viśeṣāstena te smṛtāḥ //
LiPur, 1, 70, 49.1 viśeṣāścendriyagrāhyā niyatatvācca te smṛtāḥ /
LiPur, 1, 70, 50.1 teṣāṃ yāvacca tad yacca yacca tāvadguṇaṃ smṛtam /
LiPur, 1, 70, 57.2 rudro'gnimadhye bhagavānugro vāyau punaḥ smṛtaḥ //
LiPur, 1, 70, 68.1 ahastasya tu yā sṛṣṭiḥ rātriś ca pralayaḥ smṛtaḥ /
LiPur, 1, 70, 82.1 paraḥ sa puruṣo jñeyaḥ prakṛtiḥ sā parā smṛtā //
LiPur, 1, 70, 90.1 caturmukhastu brahmatve kālatve cāntakaḥ smṛtaḥ /
LiPur, 1, 70, 98.1 bhagavān bhagavadbhāvānnirmalatvācchivaḥ smṛtaḥ /
LiPur, 1, 70, 98.2 paramaḥ samprakṛṣṭatvād avanād omiti smṛtaḥ //
LiPur, 1, 70, 100.2 āditvād ādidevo'sāv ajātatvād ajaḥ smṛtaḥ //
LiPur, 1, 70, 101.1 pāti yasmātprajāḥ sarvāḥ prajāpatir iti smṛtaḥ /
LiPur, 1, 70, 101.2 deveṣu ca mahāndevo mahādevastataḥ smṛtaḥ //
LiPur, 1, 70, 102.2 bṛhattvācca smṛto brahmā bhūtatvādbhūta ucyate //
LiPur, 1, 70, 103.1 kṣetrajñaḥ kṣetravijñānādekatvātkevalaḥ smṛtaḥ /
LiPur, 1, 70, 105.2 ādityasaṃjñaḥ kapilo hyagrajo 'gniriti smṛtaḥ //
LiPur, 1, 70, 108.1 kālasaṃkhyāvivṛttasya parārdho brahmaṇaḥ smṛtaḥ /
LiPur, 1, 70, 120.1 apsu śete yatastasmāttato nārāyaṇaḥ smṛtaḥ /
LiPur, 1, 70, 135.1 tadācalatvād acalāḥ parvabhiḥ parvatāḥ smṛtāḥ /
LiPur, 1, 70, 145.2 tasmāt tiryakpravṛttaḥ sa tiryaksrotās tataḥ smṛtaḥ //
LiPur, 1, 70, 147.2 yasmātpravartate cordhvamūrdhvasrotāstataḥ smṛtaḥ //
LiPur, 1, 70, 148.2 prakāśā bahirantaś ca ūrdhvasrotobhavāḥ smṛtāḥ //
LiPur, 1, 70, 149.1 te sattvasya ca yogena sṛṣṭāḥ sattvodbhavāḥ smṛtāḥ /
LiPur, 1, 70, 149.2 ūrdhvasrotāstṛtīyo vai devasargastu sa smṛtaḥ //
LiPur, 1, 70, 150.1 prakāśād bahirantaś ca ūrdhvasrotodbhavāḥ smṛtāḥ /
LiPur, 1, 70, 150.2 te ūrdhvasrotaso jñeyāstuṣṭātmāno budhaiḥ smṛtāḥ //
LiPur, 1, 70, 160.1 ityeṣa prākṛtaḥ sargo vaikṛto navamaḥ smṛtaḥ /
LiPur, 1, 70, 163.2 prathamo mahataḥ sargo vijñeyo brahmaṇaḥ smṛtaḥ //
LiPur, 1, 70, 164.2 vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ //
LiPur, 1, 70, 165.2 mukhyasargaścaturthaś ca mukhyā vai sthāvarāḥ smṛtāḥ //
LiPur, 1, 70, 167.1 pañcaite vaikṛtāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ /
LiPur, 1, 70, 167.2 prākṛto vaikṛtaścaiva kaumāro navamaḥ smṛtaḥ //
LiPur, 1, 70, 168.1 abuddhipūrvakāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ /
LiPur, 1, 70, 170.1 ityete prākṛtāścaiva vaikṛtāś ca nava smṛtāḥ /
LiPur, 1, 70, 170.2 parasparānuraktāś ca kāraṇaiś ca budhaiḥ smṛtāḥ //
LiPur, 1, 70, 181.2 sthānābhimāninaḥ sarve sthānākhyāścaiva te smṛtāḥ //
LiPur, 1, 70, 189.2 ityete brahmaṇaḥ putrā divyā ekādaśā smṛtāḥ //
LiPur, 1, 70, 200.2 asuḥ prāṇaḥ smṛto viprās tajjanmānas tato'surāḥ //
LiPur, 1, 70, 211.1 yasmādahardevatānāṃ rātriryā sāsurī smṛtā /
LiPur, 1, 70, 231.1 vyālātmānaḥ smṛtā vālā hīnatvādahayaḥ smṛtāḥ /
LiPur, 1, 70, 231.1 vyālātmānaḥ smṛtā vālā hīnatvādahayaḥ smṛtāḥ /
LiPur, 1, 70, 234.1 bhūtatvātte smṛtā bhūtāḥ piśācāḥ piśitāśanāt /
LiPur, 1, 70, 235.2 dhayanto jajñire vācaṃ gandharvāstena te smṛtāḥ //
LiPur, 1, 70, 243.2 siṃhastu saptamasteṣāmāraṇyāḥ paśavaḥ smṛtāḥ //
LiPur, 1, 70, 275.1 samrāṭ ca śatarūpā vai vairājaḥ sa manuḥ smṛtaḥ /
LiPur, 1, 70, 281.2 etasya putrā yajñasya tasmādyāmāś ca te smṛtāḥ //
LiPur, 1, 70, 294.2 śraddhā kāmaṃ vijajñe vai darpo lakṣmīsutaḥ smṛtaḥ //
LiPur, 1, 70, 325.1 yasmāduktaḥ sthito'smīti tasmātsthāṇuriti smṛtaḥ /
LiPur, 1, 71, 42.1 tato yajñaḥ smṛtastena devakāryārthasiddhaye /
LiPur, 1, 72, 6.2 astādrirudayādriś ca ubhau tau kūbarau smṛtau //
LiPur, 1, 72, 8.1 muhūrtā bandhurāstasya śamyāścaiva kalāḥ smṛtāḥ /
LiPur, 1, 72, 8.2 tasya kāṣṭhāḥ smṛtā ghoṇā cākṣadaṇḍāḥ kṣaṇāś ca vai //
LiPur, 1, 72, 9.1 nimeṣāścānukarṣāś ca īṣā cāsya lavāḥ smṛtāḥ /
LiPur, 1, 72, 10.1 dharmo virāgo daṇḍo'sya yajñā daṇḍāśrayāḥ smṛtāḥ /
LiPur, 1, 72, 11.1 yugāntakoṭī tau tasya dharmakāmāvubhau smṛtau /
LiPur, 1, 72, 12.1 koṇas tathā hyahaṅkāro bhūtāni ca balaṃ smṛtam /
LiPur, 1, 72, 13.1 śraddhā ca gatirasyaiva vedāstasya hayāḥ smṛtāḥ /
LiPur, 1, 72, 15.1 mantrā ghaṇṭāḥ smṛtāsteṣāṃ varṇāḥ pādāstathāśramāḥ /
LiPur, 1, 72, 17.1 samudrāstasya catvāro rathakambalikāḥ smṛtāḥ /
LiPur, 1, 72, 19.2 sārathirbhagavānbrahmā devābhīṣudharāḥ smṛtāḥ //
LiPur, 1, 72, 21.2 nāsāḥ samantatastasya sarva evācalāḥ smṛtāḥ //
LiPur, 1, 72, 25.2 anīkaṃ viṣasambhūtaṃ vāyavo vājakāḥ smṛtāḥ //
LiPur, 1, 74, 13.2 teṣāṃ bhedāścaturyuktacatvāriṃśaditi smṛtāḥ //
LiPur, 1, 77, 53.1 vāpīkūpataḍāgāś ca śivatīrthā iti smṛtāḥ /
LiPur, 1, 80, 56.2 tadāprabhṛti te devāḥ sarve pāśupatāḥ smṛtāḥ //
LiPur, 1, 85, 34.2 vācyaḥ śivaḥ prameyatvān mantrastadvācakaḥ smṛtaḥ //
LiPur, 1, 85, 48.1 pañcamaḥ svaritaścaiva madhyamo niṣadhaḥ smṛtāḥ /
LiPur, 1, 85, 48.2 nakāraḥ pītavarṇaś ca sthānaṃ pūrvamukhaṃ smṛtam //
LiPur, 1, 85, 54.2 utpattisthitisaṃhārabhedatastrividhaḥ smṛtaḥ //
LiPur, 1, 85, 99.2 naktāśī saṃyamī yaś ca pauraścaraṇikaḥ smṛtaḥ //
LiPur, 1, 85, 119.1 tasmācchataguṇopāṃśuḥ sahasro mānasaḥ smṛtaḥ /
LiPur, 1, 85, 121.1 kiṃcit karṇāntaraṃ vidyād upāṃśuḥ sa japaḥ smṛtaḥ /
LiPur, 1, 85, 164.1 yo guruḥ sa śivaḥ prokto yaḥ śivaḥ sa guruḥ smṛtaḥ /
LiPur, 1, 86, 74.2 adhyātmaṃ pṛthagevedaṃ caturdaśavidhaṃ smṛtam //
LiPur, 1, 86, 100.1 prasannaṃ ca yadekāgraṃ tadā jñānamiti smṛtam /
LiPur, 1, 86, 102.2 ajñānamalapūrvatvātpuruṣo malinaḥ smṛtaḥ //
LiPur, 1, 86, 127.1 na ca sparśaṃ vijānāti sa vai samarasaḥ smṛtaḥ /
LiPur, 1, 86, 129.1 kṣitau śarvaḥ smṛto devo hy apāṃ bhava iti smṛtaḥ /
LiPur, 1, 86, 129.1 kṣitau śarvaḥ smṛto devo hy apāṃ bhava iti smṛtaḥ /
LiPur, 1, 86, 130.2 īśānaḥ somabimbe ca mahādeva iti smṛtaḥ //
LiPur, 1, 88, 11.2 sāvadyaṃ nāma yattatra pañcabhūtātmakaṃ smṛtam //
LiPur, 1, 88, 12.1 indriyāṇi manaścaiva ahaṅkāraś ca yaḥ smṛtaḥ /
LiPur, 1, 88, 15.2 trailokye sarvabhūteṣu yathāsya niyamaḥ smṛtaḥ //
LiPur, 1, 88, 18.1 śīghratvaṃ sarvabhūteṣu dvitīyaṃ tu padaṃ smṛtam /
LiPur, 1, 88, 19.2 trailokye sarvabhūteṣu yatheṣṭagamanaṃ smṛtam //
LiPur, 1, 88, 28.1 vyāpakastvapavargācca vyāpakātpuruṣaḥ smṛtaḥ /
LiPur, 1, 88, 82.2 prāṇāyeti tatastasya prathamā hyāhutiḥ smṛtā //
LiPur, 1, 89, 18.2 āhārāsteṣu siddheṣu śreṣṭhaṃ bhaikṣyamiti smṛtam //
LiPur, 1, 89, 59.2 maṇyaśmaśaṅkhamuktānāṃ śaucaṃ taijasavatsmṛtam //
LiPur, 1, 89, 60.2 rasānāmiha sarveṣāṃ śuddhirutplavanaṃ smṛtam //
LiPur, 1, 89, 61.1 tṛṇakāṣṭhādivastūnāṃ śubhenābhyukṣaṇaṃ smṛtam /
LiPur, 1, 89, 63.1 saṃhatānāṃ mahābhāgā dravyāṇāṃ prokṣaṇaṃ smṛtam /
LiPur, 1, 89, 66.2 gonivāsena vai śuddhā secanena dharā smṛtā //
LiPur, 1, 91, 39.2 yathā dīpo nivātastho neṅgate sopamā smṛtā //
LiPur, 1, 91, 46.2 prathamā vidyutī mātrā dvitīyā tāmasī smṛtā //
LiPur, 1, 91, 53.1 akāro hyakṣaro jñeya ukāraḥ sahitaḥ smṛtaḥ /
LiPur, 1, 92, 46.1 mama kṣetramidaṃ tasmād avimuktamiti smṛtam /
LiPur, 1, 92, 70.1 atrāpi svayamevāhaṃ vṛṣadhvaja iti smṛtaḥ /
LiPur, 1, 92, 79.1 ananyā sā gatistasya yogināṃ caiva yā smṛtā /
LiPur, 1, 92, 102.2 smṛtaṃ puṇyatamaṃ kṣetramavimuktaṃ varānane //
LiPur, 1, 92, 160.2 ityuktvā tadgṛhe tiṣṭhad alaṃgṛhamiti smṛtam //
LiPur, 1, 92, 173.2 mahāsnāne prasaktaṃ tu snānamaṣṭaguṇaṃ smṛtam //
LiPur, 1, 94, 3.2 hiraṇyakaśiporbhrātā hiraṇyākṣa iti smṛtaḥ /
LiPur, 1, 101, 34.1 smṛto yadbhavatā jīva samprāpto'haṃ tavāntikam /
LiPur, 2, 3, 7.2 mānasottaraśaile tu gānabandhuriti smṛtaḥ //
LiPur, 2, 4, 5.1 viṣṇureva hi sarvatra yeṣāṃ vai devatā smṛtā /
LiPur, 2, 4, 11.1 hareḥ sarvamitītyevaṃ matvāsau vaiṣṇavaḥ smṛtaḥ /
LiPur, 2, 5, 148.1 śatrughno nāma savyaśca śeṣo 'sau lakṣmaṇaḥ smṛtaḥ /
LiPur, 2, 6, 76.2 sabhāryo muniśārdūlaḥ saiṣā jyeṣṭhā iti smṛtā //
LiPur, 2, 9, 12.2 teṣāṃ patitvādbhagavān rudraḥ paśupatiḥ smṛtaḥ //
LiPur, 2, 9, 34.1 tamaso 'ṣṭavidhā bhedā mohaścāṣṭavidhaḥ smṛtaḥ /
LiPur, 2, 9, 35.2 andhatāmisrabhedāśca tathāṣṭādaśadhā smṛtāḥ //
LiPur, 2, 9, 50.2 śivarudrādiśabdānāṃ praṇavo'pi paraḥ smṛtaḥ //
LiPur, 2, 11, 5.1 saptatanturmahādevo rudrāṇī dakṣiṇā smṛtā /
LiPur, 2, 11, 10.2 candrārdhamaulir yakṣendraḥ svayamṛddhiḥ śivā smṛtā //
LiPur, 2, 11, 15.2 gaṅgādharo 'ṅgirā jñeyaḥ smṛtiḥ sākṣādumā smṛtā //
LiPur, 2, 11, 17.2 trinetro 'trirumā sākṣādanasūyā smṛtā budhaiḥ //
LiPur, 2, 11, 23.1 visphuliṅgā yathā tāvadagnau ca bahudhā smṛtāḥ /
LiPur, 2, 13, 4.2 vikeśī kathyate patnī tanayo 'ṅgārakaḥ smṛtaḥ //
LiPur, 2, 13, 7.1 vahnyātmā bhagavāndevaḥ smṛtaḥ paśupatirbudhaiḥ /
LiPur, 2, 13, 12.1 diśo daśa smṛtā devyaḥ sutaḥ sargaśca sūribhiḥ /
LiPur, 2, 13, 14.1 suvarcalā smṛtā devī sutaścāsya śanaiścaraḥ /
LiPur, 2, 13, 15.1 somātmako budhairdevo mahādeva iti smṛtaḥ /
LiPur, 2, 14, 4.2 nimittakāraṇaṃ cāhuḥ sa śivaḥ pañcadhā smṛtaḥ //
LiPur, 2, 14, 15.1 ghrāṇendriyātmakatvena sadyojātaḥ smṛto budhaiḥ /
LiPur, 2, 14, 19.2 sarvabhūtanikāyānāṃ kāyeṣu munibhiḥ smṛtaḥ //
LiPur, 2, 16, 15.1 sarveṣāmeva bhūtānāmantaryāmī śivaḥ smṛtaḥ /
LiPur, 2, 16, 24.2 hiraṇyagarbhaḥ prāṇākhyo virāṭ lokātmakaḥ smṛtaḥ //
LiPur, 2, 20, 34.2 lokācārarato hyevaṃ tattvavinmokṣadaḥ smṛtaḥ //
LiPur, 2, 20, 38.2 paśubhiḥ preritā ye tu sarve te paśavaḥ smṛtāḥ //
LiPur, 2, 20, 50.2 ahaṅkāramathāvyaktaṃ kālādhvaramiti smṛtam //
LiPur, 2, 21, 45.1 kṣattriyāṇāṃ viśeṣeṇa dvāraṃ vai paścimaṃ smṛtam /
LiPur, 2, 21, 63.1 ādyena saṃpuṭīkṛtya pradhānaṃ grahaṇaṃ smṛtam /
LiPur, 2, 21, 65.1 pratiṣṭhā ca nivṛttiśca kalāsaṃkramaṇaṃ smṛtā /
LiPur, 2, 22, 69.1 tadardhena purastāttu gajoṣṭhasadṛśaṃ smṛtam /
LiPur, 2, 25, 6.1 ṣaṣṭhenollekhanaṃ proktaṃ prokṣaṇaṃ varmaṇā smṛtam /
LiPur, 2, 25, 46.1 dvātriṃśadaṅgulāyāmāstisraḥ paridhayaḥ smṛtāḥ /
LiPur, 2, 25, 103.1 caruṇā ca yathāvaddhi samidbhiśca tathā smṛtam /
LiPur, 2, 25, 105.1 prāyaścittam aghoreṇa sveṣṭāntaṃ pūrvavatsmṛtam /
LiPur, 2, 27, 37.2 droṇaṃ pradhānakuṃbhasya tadardhaṃ taṇḍulāḥ smṛtāḥ //
LiPur, 2, 27, 43.1 oṣṭhaṃ ca dvyaṅgulotsedhaṃ nirgamaṃ dvyaṅgulaṃ smṛtam /
LiPur, 2, 27, 49.1 mantreṇānena rudrasya sānnidhyaṃ sarvadā smṛtam /
LiPur, 2, 27, 73.1 vedamātā hiraṇyākṣī dvitīyāvaraṇe smṛtāḥ /
LiPur, 2, 27, 74.2 gadāṃ triśūlaṃ kramaśaḥ prathamāvaraṇe smṛtāḥ //
LiPur, 2, 27, 82.1 udānā vyānanāmā ca prathamāvaraṇe smṛtāḥ /
LiPur, 2, 27, 101.2 bhoktā bhūtapatirbhīmo dvitīyāvaraṇe smṛtāḥ //
LiPur, 2, 27, 108.2 kāma īśastathā śveto bhṛguḥ ṣoḍaśa vai smṛtāḥ //
LiPur, 2, 27, 117.1 kāladūtaśca kathito dvitīyāvaraṇaṃ smṛtam /
LiPur, 2, 28, 28.1 ubhayorantaraṃ caiva ṣaḍḍhastaṃ nṛpate smṛtam /
LiPur, 2, 28, 57.4 śuklānnapāyasaṃ caiva mudgānnaṃ caravaḥ smṛtāḥ //
LiPur, 2, 28, 79.1 śataniṣkādhikaṃ śreṣṭhaṃ tadardhaṃ madhyamaṃ smṛtam /
LiPur, 2, 48, 27.2 pūjayet sthāpayetteṣāmāsanaṃ praṇavaṃ smṛtam //
LiPur, 2, 49, 15.1 kevalaṃ ghṛtahomena sarvarogakṣayaḥ smṛtaḥ /
LiPur, 2, 52, 10.1 tailenoccāṭanaṃ proktaṃ staṃbhanaṃ madhunā smṛtam /
LiPur, 2, 52, 15.1 jayādiprabhṛtīnsarvān sviṣṭāntaṃ pūrvavatsmṛtam /
LiPur, 2, 55, 17.1 nirmalaḥ kevalo hyātmā mahāyoga iti smṛtaḥ /
Matsyapurāṇa
MPur, 1, 3.1 ajo'pi yaḥ kriyāyogānnārāyaṇa iti smṛtaḥ /
MPur, 4, 10.1 vedarāśiḥ smṛto brahmā sāvitrī tadadhiṣṭhitā /
MPur, 5, 23.2 draviṇo havyavāhaśca dharaputrāv ubhau smṛtau //
MPur, 5, 27.1 apatyaṃ kṛttikānāṃ tu kārttikeyas tataḥ smṛtaḥ /
MPur, 5, 28.2 taḍāgārāmakūpeṣu smṛtaḥ so 'maravardhakiḥ //
MPur, 6, 3.2 vaivasvate'ntare caite ādityā dvādaśa smṛtāḥ //
MPur, 6, 5.1 ete sahasrakiraṇā ādityā dvādaśa smṛtāḥ /
MPur, 6, 6.1 bhṛśāśvasya ṛṣeḥ putrā devapraharaṇāḥ smṛtāḥ /
MPur, 6, 28.2 saṃhrādasya tu daityasya nivātakavacāḥ smṛtāḥ //
MPur, 6, 41.2 kapilo durmukhaścāpi patañjaliriti smṛtāḥ //
MPur, 9, 4.1 saptaiva ṛṣayaḥ pūrve ye marīcyādayaḥ smṛtāḥ /
MPur, 9, 8.2 aurvo bṛhaspatiścaiva saptaite ṛṣayaḥ smṛtāḥ //
MPur, 9, 9.1 devāśca tuṣitā nāma smṛtāḥ svārociṣe'ntare /
MPur, 9, 10.1 vasiṣṭhasya sutāḥ sapta ye prajāpatayaḥ smṛtāḥ /
MPur, 9, 13.2 bhāvanās tatra devāḥ syur ūrjāḥ saptarṣayaḥ smṛtāḥ //
MPur, 9, 20.1 hiraṇyaromā saptāśvaḥ saptaite ṛṣayaḥ smṛtāḥ /
MPur, 9, 29.2 ādityāśca surāstadvatsapta devagaṇāḥ smṛtāḥ //
MPur, 9, 30.1 ikṣvākupramukhāścāsya daśa putrāḥ smṛtā bhuvi /
MPur, 9, 32.2 śatānandaḥ kāśyapaśca rāmaśca ṛṣayaḥ smṛtāḥ //
MPur, 9, 36.1 tatastu merusāvarṇir brahmasūnur manuḥ smṛtaḥ /
MPur, 11, 62.2 ahaṃ ca kāmuko nāma bahuvidyo budhaḥ smṛtaḥ //
MPur, 12, 37.1 tridhanvanaḥ suto jātastrayyāruṇa iti smṛtaḥ /
MPur, 12, 37.2 tasmātsatyavrato nāma tasmātsatyarathaḥ smṛtaḥ //
MPur, 12, 46.2 tasya kalmāṣapādastu sarvakarmā tataḥ smṛtaḥ //
MPur, 12, 53.1 nabhasaḥ puṇḍarīko'bhūtkṣemadhanvā tataḥ smṛtaḥ /
MPur, 13, 7.3 krauñcadvīpaḥ smṛto yena caturtho ghṛtasaṃvṛtaḥ //
MPur, 15, 10.1 jananī brahmadattasya yogasiddhā ca gauḥ smṛtā /
MPur, 15, 12.1 sumūrtimantaḥ pitaro vasiṣṭhasya sutāḥ smṛtāḥ /
MPur, 15, 26.2 dharmamūrtidharāḥ sarve parato brahmaṇaḥ smṛtāḥ //
MPur, 15, 41.1 devatānāṃ ca pitaraḥ pūrvamāpyāyanaṃ smṛtam /
MPur, 15, 43.1 haviṣmatāmādhipatye śrāddhadevaḥ smṛto raviḥ /
MPur, 16, 6.1 adaivaṃ tadvijānīyātpārvaṇaṃ parvasu smṛtam /
MPur, 17, 5.1 yugādayaḥ smṛtā hy etā dattasyākṣayyakārikāḥ /
MPur, 18, 3.2 naiśaṃ vākṛtacūḍasya trirātraṃ parataḥ smṛtam //
MPur, 20, 23.2 vibhrājaputrastveko'bhūdbrahmadatta iti smṛtaḥ //
MPur, 22, 36.1 śrāddhameteṣu yaddattaṃ tadanantaphalaṃ smṛtam /
MPur, 22, 43.2 eteṣvapi sadā śrāddhamanantaphaladaṃ smṛtam //
MPur, 22, 83.2 tatrāṣṭamo muhūrto yaḥ sa kālaḥ kutapaḥ smṛtaḥ //
MPur, 22, 85.2 rūpyaṃ darbhāstilā gāvo dauhitraścāṣṭamaḥ smṛtaḥ //
MPur, 22, 90.2 tarpaṇaṃ tūbhayenaiva vidhireṣa sadā smṛtaḥ //
MPur, 23, 21.2 sadasyāḥ sanakādyāstu rājasūyavidhau smṛtāḥ //
MPur, 24, 3.2 rājñaḥ somasya putratvād rājaputro budhaḥ smṛtaḥ //
MPur, 44, 38.1 kaiśikasya cidiḥ putras tasmāccaidyā nṛpāḥ smṛtāḥ /
MPur, 44, 40.2 daśārhastasya vai putro vyomastasya ca vai smṛtaḥ /
MPur, 44, 41.2 suto bhīmarathasyāsīt smṛto navarathaḥ kila //
MPur, 46, 23.1 devabhāgasutaścāpi nāmnāsāv uddhavaḥ smṛtaḥ /
MPur, 47, 9.2 puruṣaḥ kaśyapastvāsīd aditistu priyā smṛtā /
MPur, 47, 31.2 kimarthaṃ saṃghaśo bhūtāḥ smṛtāḥ sambhūtayaḥ kati //
MPur, 47, 41.3 varāhādyā daśa dvau ca śaṇḍāmarkāntare smṛtāḥ //
MPur, 47, 45.1 dhātraśca daśamaścaivatato hālāhalaḥ smṛtaḥ /
MPur, 47, 240.1 etās tisraḥ smṛtāstasya divyāḥ sambhūtayo dvijāḥ /
MPur, 48, 50.1 dvipadāṃ bahavo hy ete dharma eṣa gavāṃ smṛtaḥ /
MPur, 48, 88.2 kauṣmāṇḍā gautamāścaiva smṛtāḥ kākṣīvataḥ sutāḥ //
MPur, 48, 92.1 dadhivāhanaputrastu rājā divirathaḥ smṛtaḥ /
MPur, 48, 96.2 caturaṅgasya putrastu pṛthulākṣa iti smṛtaḥ //
MPur, 48, 108.1 satyakarmaṇo 'dhirathaḥ sūtaścādhirathaḥ smṛtaḥ /
MPur, 49, 33.2 dvyāmuṣyāyaṇakaulīnāḥ smṛtāste dvividhena ca //
MPur, 49, 37.1 gurudhī rantidevaśca satkṛtyāṃ tāv ubhau smṛtau /
MPur, 49, 38.1 smṛtāḥ śaibyāstato gargāḥ kṣatropetā dvijātayaḥ /
MPur, 49, 40.1 urukṣavāḥ smṛtā hy ete sarve brāhmaṇatāṃ gatāḥ /
MPur, 49, 70.2 dhṛtimāṃstasya putrastu tasya satyadhṛtiḥ smṛtaḥ /
MPur, 49, 73.1 mahāpauravaputrastu rājā rukmarathaḥ smṛtaḥ /
MPur, 49, 76.2 smṛtāste prācyasāmānaḥ kārtā nāmeha sāmagāḥ //
MPur, 50, 13.2 maitrāyaṇāvaraḥ so 'tha maitreyastu tataḥ smṛtaḥ //
MPur, 50, 14.2 rājā caidyavaro nāma maitreyasya sutaḥ smṛtaḥ //
MPur, 50, 22.1 puṇyaṃ ca ramaṇīyaṃ ca kurukṣetraṃ tu tatsmṛtam /
MPur, 50, 32.1 jarayā saṃdhito yasmājjarāsaṃdhastataḥ smṛtaḥ /
MPur, 50, 35.2 vidūrathasutaścāpi sārvabhauma iti smṛtaḥ //
MPur, 50, 37.1 akrodhanas tv āyusutas tasmāddevātithiḥ smṛtaḥ /
MPur, 50, 38.2 dilīpasya pratīpastu tasya putrās trayaḥ smṛtāḥ //
MPur, 50, 80.1 bhūrirjyeṣṭhaḥ sutastasya tasya citrarathaḥ smṛtaḥ /
MPur, 51, 2.2 yo 'sāv agnirabhīmānī smṛtaḥ svāyambhuve'ntare /
MPur, 51, 3.1 pāvakaṃ pavamānaṃ ca śuciragniśca yaḥ smṛtaḥ /
MPur, 51, 4.1 śuciragniḥ smṛtaḥ sauraḥ sthāvarāścaiva te smṛtāḥ /
MPur, 51, 4.1 śuciragniḥ smṛtaḥ sauraḥ sthāvarāścaiva te smṛtāḥ /
MPur, 51, 10.1 bhṛgoḥ prajāyatātharvā hy aṅgirātharvaṇaḥ smṛtaḥ /
MPur, 51, 10.2 tasya hy alaukiko hy agnirdakṣiṇāgniḥ sa vai smṛtaḥ //
MPur, 51, 11.2 sa ca vai gārhapatyo'gniḥ prathamo brahmaṇaḥ smṛtaḥ //
MPur, 51, 12.3 yaḥ khalvāhavanīyo 'gnirabhimānī dvijaiḥ smṛtaḥ //
MPur, 51, 16.2 dhiṣṇyeṣu jajñire yasmāttataste dhiṣṇavaḥ smṛtāḥ //
MPur, 51, 23.2 putrā hyete tu sarvasya upastheyā dvijaiḥ smṛtāḥ //
MPur, 51, 26.1 apāṃ yoniḥ smṛtaḥ svāmbhaḥ seturnāma vibhāvyate /
MPur, 51, 28.2 manyumāñjaṭharaścāgnirviddhāgniḥ satataṃ smṛtaḥ //
MPur, 51, 29.2 agnermanyumataḥ putro ghoraḥ saṃvartakaḥ smṛtaḥ //
MPur, 51, 36.2 adbhutasya suto vīro devāṃśastu mahānsmṛtaḥ //
MPur, 51, 37.2 vividhāgnisutādarkādagnayo'ṣṭau sutāḥ smṛtāḥ //
MPur, 52, 22.2 brahmādyāś caturo mūlamavyaktādhipatiḥ smṛtaḥ //
MPur, 53, 3.2 purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇā smṛtam /
MPur, 53, 65.1 pañcāṅgāni purāṇeṣu ākhyānakamiti smṛtam /
MPur, 58, 53.1 prāvṛṭkāle sthite toye hyagniṣṭomaphalaṃ smṛtam /
MPur, 59, 2.1 ye ca lokāḥ smṛtāsteṣāṃ tānidānīṃ vadasva naḥ /
MPur, 60, 34.1 jyeṣṭhe mandārakusumaṃ bilvapattraṃ śucau smṛtam /
MPur, 60, 39.1 sindhuvāraṃ ca sarveṣu māseṣu kramaśaḥ smṛtam /
MPur, 61, 20.3 kathaṃ ca mitrāvaruṇau pitarāvasya tau smṛtau /
MPur, 65, 4.2 akṣataiḥ pūjyate viṣṇustena sāpyakṣayā smṛtā /
MPur, 77, 13.2 nipeturye dharaṇyāṃ tu śālimudgekṣavaḥ smṛtāḥ //
MPur, 82, 5.2 vatsaṃ bhāreṇa kurvīta dvābhyāṃ vai madhyamā smṛtā //
MPur, 82, 21.2 etadevaṃvidhānaṃ syāt ta evopaskarāḥ smṛtāḥ //
MPur, 83, 38.2 parvatānāmaśeṣāṇāmeṣa eva vidhiḥ smṛtaḥ //
MPur, 84, 2.2 madhyamaḥ syāttadardhena caturbhiradhamaḥ smṛtaḥ //
MPur, 87, 2.1 uttamo daśabhir droṇair madhyamaḥ pañcabhiḥ smṛtaḥ /
MPur, 88, 2.2 daśabhirmadhyamaḥ proktaḥ pañcabhistvadhamaḥ smṛtaḥ /
MPur, 89, 2.2 daśabhirmadhyamaḥ proktaḥ pañcabhistvadhamaḥ smṛtaḥ //
MPur, 90, 2.1 madhyamaḥ pañcaśatikastriśatenādhamaḥ smṛtaḥ /
MPur, 91, 2.2 pañcabhirmadhyamaḥ proktastadardhenādhamaḥ smṛtaḥ //
MPur, 92, 2.2 caturbhirmadhyamaḥ prokto bhārābhyāmadhamaḥ smṛtaḥ //
MPur, 93, 6.2 ayutenāhutīnāṃ ca navagrahamakhaḥ smṛtaḥ //
MPur, 93, 44.2 prajāpateḥ punarhomaḥ prajāpatiriti smṛtaḥ //
MPur, 93, 46.1 vināyakasya cānūnamiti mantro budhaiḥ smṛtaḥ /
MPur, 93, 91.1 śāntyarthaṃ sarvalokānāṃ navagrahamakhaḥ smṛtaḥ /
MPur, 93, 160.2 dvādaśāhamakhas tadvannavagrahamakhaḥ smṛtaḥ //
MPur, 95, 23.2 tilāḥ kṛṣṇāśca vidhivatprāśanaṃ kramaśaḥ smṛtam /
MPur, 95, 23.3 pratimāsaṃ caturdaśyorekaikaṃ prāśanaṃ smṛtam //
MPur, 101, 5.3 sa vaiṣṇavaṃ padaṃ yāti līlāvratamidaṃ smṛtam //
MPur, 101, 12.2 sa rudralokamāpnoti śivavratamidaṃ smṛtam //
MPur, 101, 14.2 dattvā paraṃ padaṃ yāti saumyavratamidaṃ smṛtam //
MPur, 101, 30.3 kalpānte rājarājaḥ syāt pitṛvratam idaṃ smṛtam //
MPur, 101, 34.2 rājā bhavati kalpānte dhṛtivratamidaṃ smṛtam //
MPur, 101, 36.3 sūryaloke vasetkalpaṃ sūryavratamidaṃ smṛtam //
MPur, 101, 41.2 rudralokamavāpnoti dīptivratamidaṃ smṛtam //
MPur, 101, 44.3 vāruṇaṃ padamāpnoti dṛḍhavratamidaṃ smṛtam //
MPur, 101, 50.3 dattvā brahmapadaṃ yāti kalpavratamidaṃ smṛtam //
MPur, 101, 51.2 sa vaiṣṇavaṃ padaṃ yati bhīmavratamidaṃ smṛtam //
MPur, 101, 54.3 kalpānte rājarājaḥ syāt prabhāvratamidaṃ smṛtam //
MPur, 101, 55.2 śivaloke vasetkalpaṃ prāptivratamidaṃ smṛtam //
MPur, 101, 59.2 lakṣmīlokamavāpnoti hyetad devīvrataṃ smṛtam //
MPur, 101, 60.2 sūryalokamavāpnoti bhānuvratamidaṃ smṛtam //
MPur, 101, 64.3 paramaṃ padaṃ prāpnoti viṣṇuvratamidaṃ smṛtam //
MPur, 101, 65.2 śaivaṃ padamavāpnoti vārṣavratamidaṃ smṛtam //
MPur, 101, 69.2 śakraloke vasennityam indravratamidaṃ smṛtam //
MPur, 101, 70.3 iha cānandakṛtpuṃsāṃ śreyovratamidaṃ smṛtam //
MPur, 101, 71.3 kalpānte rājarājaḥ syādaśvavratamidaṃ smṛtam //
MPur, 101, 72.3 bhavedupoṣito bhūtvā karivratamidaṃ smṛtam //
MPur, 101, 73.2 yakṣādhipatyamāpnoti sukhavratamidaṃ smṛtam //
MPur, 101, 76.2 yātyaṣṭamīcaturdaśyo rudravratamidaṃ smṛtam //
MPur, 101, 79.2 ādityalokamāpnoti dhāmavratamidaṃ smṛtam //
MPur, 101, 81.3 kalpānte rājarājaḥ syātsomavratamidaṃ smṛtam //
MPur, 101, 82.2 vaiśvānarapadaṃ yāti śivavratamidaṃ smṛtam //
MPur, 103, 12.1 ye ca tatra mahātmānaḥ sametāḥ pāṇḍavāḥ smṛtāḥ /
MPur, 106, 19.1 gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam /
MPur, 106, 51.2 divi tārayate devāṃstena tripathagā smṛtā //
MPur, 107, 20.2 ṛṇapramocanaṃ nāma tattīrthaṃ paramaṃ smṛtam //
MPur, 108, 27.2 paścime dharmarājasya tīrthaṃ tu narakaṃ smṛtam //
MPur, 108, 31.2 anye ca bahavastīrthāḥ sarvapāpaharāḥ smṛtāḥ /
MPur, 108, 32.1 gaṅgā ca yamunā caiva ubhe tulyaphale smṛte /
MPur, 109, 1.4 sarve puṇyāḥ pavitrāśca gatiśca paramā smṛtā //
MPur, 110, 6.1 gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam /
MPur, 110, 7.2 divi bhuvyantarikṣe ca tatsarvaṃ jāhnavī smṛtā //
MPur, 113, 1.3 kiyanti caiva varṣāṇi teṣu nadyaśca kāḥ smṛtāḥ //
MPur, 113, 12.2 cāturvarṇyastu sauvarṇo meruścolbamayaḥ smṛtaḥ /
MPur, 113, 29.1 hemakūṭaṃ paraṃ tasmānnāmnā kimpuruṣaṃ smṛtam /
MPur, 113, 31.2 hiraṇyakātparaṃ caiva śṛṅgaśākaṃkuraṃ smṛtam //
MPur, 113, 33.1 pūrvato niṣadhasyedaṃ vedyardhaṃ dakṣiṇaṃ smṛtam /
MPur, 114, 6.1 niruktavacanaiścaiva varṣaṃ tadbhārataṃ smṛtam /
MPur, 114, 6.2 yataḥ svargaśca mokṣaśca madhyamaścāpi hi smṛtaḥ //
MPur, 114, 7.1 na khalvanyatra martyānāṃ bhūmau karmavidhiḥ smṛtaḥ /
MPur, 114, 16.1 ayaṃ lokastu vai samrāḍantarikṣajitāṃ smṛtaḥ /
MPur, 114, 16.2 svarāḍasau smṛto lokaḥ punarvakṣyāmi vistarāt //
MPur, 114, 24.2 śiprā hyavantī kuntī ca pāriyātrāśritāḥ smṛtāḥ //
MPur, 114, 45.2 śālvamāgadhagonardāḥ prācyā janapadāḥ smṛtāḥ //
MPur, 114, 63.1 daśa varṣasahasrāṇi sthitiḥ kimpuruṣe smṛtā /
MPur, 114, 64.1 varṣe kimpuruṣe puṇye plakṣo madhuvahaḥ smṛtaḥ /
MPur, 114, 65.2 suvarṇavarṇāśca narāḥ striyaścāpsarasaḥ smṛtāḥ //
MPur, 121, 32.1 kṛtaṃ tu tairbahusarastato bindusaraḥ smṛtam /
MPur, 121, 64.2 hemakūṭasya pṛṣṭhe tu sarpāṇāṃ tatsaraḥ smṛtam //
MPur, 121, 67.2 jambūścaiva nadī puṇyā yasyāṃ jāmbūnadaṃ smṛtam //
MPur, 121, 69.1 sarasastu sarastvetat smṛtamuttaramānasam /
MPur, 122, 14.2 tasyāpareṇa rajato mahānasto giriḥ smṛtaḥ //
MPur, 122, 16.1 tasyāpare cāmbikeyaḥ sumanāścaiva sa smṛtaḥ /
MPur, 122, 18.1 yasmādvibhrājate vahnirvibhrājastena sa smṛtaḥ /
MPur, 122, 21.1 nāmnā gatabhayaṃ nāma varṣaṃ tatprathamaṃ smṛtam /
MPur, 122, 21.2 dvitīyaṃ jaladhārasya sukumāramiti smṛtam //
MPur, 122, 23.1 śyāmaparvatavarṣaṃ tad anīcakam iti smṛtam /
MPur, 122, 25.2 kesaraḥ parvatasyāpi mahādrumamiti smṛtam /
MPur, 122, 29.2 dvināmnā caiva tāḥ sarvā gaṅgāḥ saptavidhāḥ smṛtāḥ //
MPur, 122, 32.1 śibikā ca caturthī syāddvividhā ca punaḥ smṛtā /
MPur, 122, 41.2 deśasya tu vicāreṇa kālaḥ svābhāvikaḥ smṛtaḥ //
MPur, 122, 43.2 viparyayo na teṣvasti tadvai svābhāvikaṃ smṛtam //
MPur, 122, 65.1 kumudasya smṛtaḥ śveta unnataśceva sa smṛtaḥ /
MPur, 122, 65.1 kumudasya smṛtaḥ śveta unnataśceva sa smṛtaḥ /
MPur, 122, 67.1 droṇasya harikaṃ nāma lavaṇaṃ ca punaḥ smṛtam /
MPur, 122, 67.2 kaṅkasyāpi kakun nāma dhṛtimaccaiva tatsmṛtam //
MPur, 122, 70.1 tatrāpi nadyaḥ saptaiva prativarṣaṃ hi tāḥ smṛtāḥ /
MPur, 122, 70.2 dvināmavatyastāḥ sarvāḥ sarvāḥ puṇyajalāḥ smṛtāḥ //
MPur, 122, 71.1 dhūtapāpā nadī nāma yoniścaiva punaḥ smṛtā /
MPur, 122, 71.2 sītā dvitīyā vijñeyā sā caiva hi niśā smṛtā //
MPur, 122, 72.2 caturthī hlādinītyuktā candrabhā iti ca smṛtā //
MPur, 122, 74.1 mahatī saptamī proktā punaścaiṣā dhṛtiḥ smṛtā /
MPur, 122, 88.2 khyātī ca puṇḍarīkā ca gaṅgā saptavidhā smṛtā //
MPur, 123, 6.2 dhātakinaḥ smṛtaṃ tadvai prathamaṃ prathamasya tu //
MPur, 123, 7.1 gomedaṃ yatsmṛtaṃ varṣaṃ nāmnā sarvasukhaṃ tu tat /
MPur, 123, 18.1 pūrvārdhe parvatasyāpi dvidhā deśastu sa smṛtaḥ /
MPur, 123, 20.1 viparyayo na teṣvasti etatsvābhāvikaṃ smṛtam /
MPur, 123, 35.2 dvirāpatvāt smṛto dvīpo dadhanāccodadhiḥ smṛtaḥ //
MPur, 123, 35.2 dvirāpatvāt smṛto dvīpo dadhanāccodadhiḥ smṛtaḥ //
MPur, 123, 39.1 nyagrodhaḥ puṣkaradvīpe padmavattena sa smṛtaḥ /
MPur, 123, 56.2 bhūtebhyaḥ paratas tebhyo hyalokaḥ sarvataḥ smṛtaḥ //
MPur, 123, 61.1 tasmātparimitā bhedāḥ smṛtāḥ kāryātmakāstu vai /
MPur, 124, 3.2 paryāsapārimāṇyāttu budhaistulyaṃ divaḥ smṛtam //
MPur, 124, 4.2 acirāttu prakāśena avanāttu raviḥ smṛtaḥ //
MPur, 124, 12.2 śatārdhakoṭivistārā pṛthivī kṛtsnaśaḥ smṛtā //
MPur, 124, 13.2 merormadhye pratidiśaṃ koṭirekā tu sā smṛtā //
MPur, 124, 17.2 gaṇitaṃ yojanānāṃ tu koṭyastvekādaśa smṛtāḥ //
MPur, 124, 20.1 paryāsaparimāṇaṃ ca bhūmestulyaṃ divaḥ smṛtam /
MPur, 124, 36.2 udayāstamayābhyāṃ ca smṛte pūrvāpare tu vai //
MPur, 124, 37.2 yatrodayastu dṛśyeta teṣāṃ sa udayaḥ smṛtaḥ //
MPur, 124, 42.1 pūrṇaṃ śatasahasrāṇāmekatriṃśacca sā smṛtā /
MPur, 124, 45.1 mānasottaramerostu antaraṃ triguṇaṃ smṛtam /
MPur, 124, 54.2 aśvinī kṛttikā yāmyā nāgavīthyas trayaḥ smṛtāḥ //
MPur, 124, 55.1 rohiṇyārdrā mṛgaśiro nāgavīthir iti smṛtā /
MPur, 124, 55.2 puṣyāśleṣā punarvasvorvīthī cairāvatī smṛtā //
MPur, 124, 57.1 pūrvottaraproṣṭhapadau govīthī revatī smṛtā /
MPur, 124, 58.2 hastaścitrā tathā svātī hyajavīthiriti smṛtā //
MPur, 124, 60.1 smṛtāstisrastu vīthyastā mārge vai dakṣiṇe punaḥ /
MPur, 124, 61.1 etacchatasahasrāṇāmekatriṃśattu vai smṛtam /
MPur, 124, 67.2 yojanānāṃ sahasrāṇi daśa cāṣṭau tathā smṛtam //
MPur, 124, 77.1 uttarakramaṇe'rkasya divā mandagatiḥ smṛtā /
MPur, 124, 85.2 uṣā rātriḥ smṛtā viprairvyuṣṭiścāpi ahaḥ smṛtam //
MPur, 124, 85.2 uṣā rātriḥ smṛtā viprairvyuṣṭiścāpi ahaḥ smṛtam //
MPur, 124, 88.1 prātaḥ smṛtastataḥ kālo bhāgāṃścāhuśca pañca ca /
MPur, 124, 89.2 tasmānmadhyaṃdinātkālādaparāhṇa iti smṛtaḥ //
MPur, 124, 90.1 traya eva muhūrtāstu kāla eṣa smṛto budhaiḥ /
MPur, 124, 91.2 daśapañcamuhūrtaṃ vai ahastu viṣuve smṛtam //
MPur, 124, 93.2 ālokāntaḥ smṛto loko lokāccāloka ucyate //
MPur, 124, 97.2 pitṛyānaḥ smṛtaḥ panthā vaiśvānarapathādbahiḥ //
MPur, 125, 18.2 kulamekaṃ dvidhā bhūtaṃ yonirekā jalaṃ smṛtam //
MPur, 125, 22.1 śīkarān sampramuñcanti nīhāra iti sa smṛtaḥ /
MPur, 125, 22.2 dakṣiṇena giriryo'sau hemakūṭa iti smṛtaḥ //
MPur, 125, 31.1 tena cābhrāṇi jāyante sthānamabhramayaṃ smṛtam /
MPur, 125, 34.2 vāyubhiḥ stanitaṃ caiva vidyutastvagnijāḥ smṛtāḥ //
MPur, 125, 43.1 aharnābhistu sūryasya ekacakrasya vai smṛtaḥ /
MPur, 125, 43.2 arāḥ saṃvatsarāstasya nemyaḥ ṣaḍṛtavaḥ smṛtāḥ //
MPur, 125, 44.2 akṣakoṭyoryugānyasya ārtavāhāḥ kalāḥ smṛtāḥ //
MPur, 125, 45.1 tasya kāṣṭhā smṛtā ghoṇā dantapaṅktiḥ kṣaṇāstu vai /
MPur, 125, 45.2 nimeṣaścānukarṣo'sya īṣā cāsya kalā smṛtā //
MPur, 125, 46.1 yugākṣakoṭī te tasya arthakāmāvubhau smṛtau /
MPur, 126, 8.2 puruṣādo vadhaścaiva yātudhānau tu tau smṛtau //
MPur, 126, 16.1 cāro vātaśca dvāvetau yātudhānāvubhau smṛtau /
MPur, 126, 20.1 vidyutsūryaśca tāvugrau yātudhānau tu tau smṛtau /
MPur, 126, 48.1 hrāsavṛddhī tathaivāsya raśmayaḥ sūryavatsmṛtāḥ /
MPur, 126, 69.2 saumyā barhiṣadaścaiva agniṣvāttāśca ye smṛtāḥ //
MPur, 126, 70.2 saṃvatsarāśca ye kāvyāḥ pañcābdā vai dvijāḥ smṛtāḥ //
MPur, 127, 4.1 tato bhaumarathaścāpi aṣṭāṅgaḥ kāñcanaḥ smṛtaḥ /
MPur, 127, 18.2 yasmātpravahate tāni pravahastena sa smṛtaḥ //
MPur, 128, 7.1 yaścāsau tapate sūrye śuciragniśca sa smṛtaḥ /
MPur, 128, 20.2 himodbhavāśca te'nyonyaṃ raśmayastriṃśataḥ smṛtāḥ /
MPur, 128, 30.2 viśvāvasuśca yaḥ paścācchukrayoniśca sa smṛtaḥ //
MPur, 128, 32.2 na kṣīyate yatastāni tasmānnakṣatratā smṛtā //
MPur, 128, 36.2 sravaṇāttejasaścaiva tenāsau savitā smṛtaḥ //
MPur, 128, 47.1 dyutimāndharmayuktaśca somo devo vasuḥ smṛtaḥ /
MPur, 128, 48.2 budho manoharaścaiva śaśiputrastu sa smṛtaḥ //
MPur, 128, 50.1 nakṣatranāmnyaḥ kṣetreṣu dākṣāyaṇyaḥ sutāḥ smṛtāḥ /
MPur, 128, 57.1 navayojanasāhasro viṣkambhaḥ savituḥ smṛtaḥ /
MPur, 128, 58.1 dviguṇaḥ sūryavistārādvistāraḥ śaśinaḥ smṛtaḥ /
MPur, 128, 58.2 triguṇaṃ maṇḍalaṃ cāsya vaipulyācchaśinaḥ smṛtam //
MPur, 128, 62.2 svabhāsā tudate yasmātsvarbhānuriti sa smṛtaḥ //
MPur, 128, 63.2 viṣkambhānmaṇḍalāccaiva yojanānāṃ tu sa smṛtaḥ //
MPur, 128, 64.2 bṛhaspateḥ pādahīnau ketuvakrāvubhau smṛtau //
MPur, 128, 84.1 vaiśvarūpaṃ pradhānasya pariṇāho'sya yaḥ smṛtaḥ /
MPur, 141, 14.1 ṛturagniḥ smṛto viprairṛtuṃ saṃvatsaraṃ viduḥ /
MPur, 141, 15.3 prapitāmahāḥ smṛtā devāḥ pañcābdā brahmaṇaḥ sutāḥ //
MPur, 141, 16.3 smṛtā barhiṣadaste vai purāṇe niścayaṃ gatāḥ //
MPur, 141, 17.1 gṛhamedhinaśca yajvāno hyagniṣvāttārtavāḥ smṛtāḥ /
MPur, 141, 20.1 ete smṛtā devakṛtyāḥ somapāścoṣmapāśca ye /
MPur, 141, 29.1 ityeṣa pitṛmānsomaḥ smṛtastadvasudhātmakaḥ /
MPur, 141, 31.1 tathābdamāsāḥ pakṣāśca śuklāḥ kṛṣṇāstu vai smṛtāḥ /
MPur, 141, 39.2 candrādityo'parāhṇe tu pūrṇatvāt pūrṇimā smṛtā //
MPur, 141, 40.2 tasmād anumatirnāma pūrṇatvāt pūrṇimā smṛtā //
MPur, 141, 42.2 ekā pañcadaśī rātriramāvāsyā tataḥ smṛtā //
MPur, 141, 44.2 dvyakṣaraḥ kuhūmātraśca parvakālastu sa smṛtaḥ //
MPur, 141, 49.2 tatkālasaṃjñitā hyeṣā amāvāsyā kuhūḥ smṛtā //
MPur, 141, 50.2 amāvāsyā viśatyarkaṃ sinīvālī tadā smṛtā //
MPur, 141, 51.2 etāsāṃ dvilavaḥ kālaḥ kuhūmātrā kuhūḥ smṛtā //
MPur, 141, 52.1 ityeṣa parvasaṃdhīnāṃ kālo vai dvilavaḥ smṛtaḥ /
MPur, 141, 54.1 kālaḥ kuhūsinīvālyoḥ samuddho dvilavaḥ smṛtaḥ /
MPur, 141, 54.2 arkanirmaṇḍale some parvakālaḥ kalāḥ smṛtāḥ //
MPur, 141, 60.1 atra devānpitṝṃścaite pitaro laukikāḥ smṛtāḥ /
MPur, 141, 60.2 teṣāṃ te dharmasāmarthyātsmṛtāḥ sāyujyagā dvijaiḥ //
MPur, 142, 9.1 laukikena pramāṇena abdo yo mānuṣaḥ smṛtaḥ /
MPur, 142, 11.1 triṃśadyāni tu varṣāṇi divyo māsastu sa smṛtaḥ /
MPur, 142, 11.3 tathaiva saha saṃkhyāto divya eṣa vidhiḥ smṛtaḥ //
MPur, 142, 13.2 triṃśadanyāni varṣāṇi smṛtaḥ saptarṣivatsaraḥ //
MPur, 142, 14.2 varṣāṇi navatiścaiva dhruvasaṃvatsaraḥ smṛtaḥ //
MPur, 142, 22.3 dve śate ca tathānye ca saṃdhyāsaṃdhyāṃśayoḥ smṛte //
MPur, 142, 50.1 ārambhayajñaḥ kṣatrasya haviryajñā viśaḥ smṛtāḥ /
MPur, 142, 62.1 nyagrodhau tu smṛtau bāhū vyāmo nyagrodha ucyate /
MPur, 142, 74.1 ijyā dānaṃ tapaḥ satyaṃ tretādharmāstu vai smṛtāḥ /
MPur, 142, 75.2 eko vedaścatuṣpādastretāyāṃ tu vidhiḥ smṛtaḥ /
MPur, 143, 34.2 jñānātprāpnoti kaivalyaṃ pañcaitā gatayaḥ smṛtāḥ //
MPur, 143, 41.2 tasmānnāpnoti tadyajñāttapomūlamidaṃ smṛtam //
MPur, 144, 25.1 dvāpare sarvabhūtānāṃ kālaḥ kleśaparaḥ smṛtaḥ /
MPur, 144, 31.1 eṣa dharmaḥ smṛtaḥ kṛtsno dharmaśca parihīyate /
MPur, 144, 45.1 adharmābhiniveśitvaṃ tamovṛttaṃ kalau smṛtam /
MPur, 144, 69.1 naṣṭe śrautasmṛte dharme kāmakrodhavaśānugāḥ /
MPur, 144, 94.2 brahmakṣatraviśaḥ śūdrā bījārthe ya iha smṛtāḥ /
MPur, 145, 6.1 paramāyuḥ śataṃ tvetanmānuṣāṇāṃ kalau smṛtam /
MPur, 145, 10.1 caturaśītikaiścaiva kalijairaṅgulaiḥ smṛtam /
MPur, 145, 13.1 aṅgulānāmaṣṭaśatamutsedho hastināṃ smṛtaḥ /
MPur, 145, 24.1 tapasaśca tathāraṇye sādhurvaikhānasaḥ smṛtaḥ /
MPur, 145, 24.2 yatamāno yatiḥ sādhuḥ smṛto yogasya sādhanāt //
MPur, 145, 39.2 manvantareṣu sarveṣu śiṣṭācārastataḥ smṛtaḥ //
MPur, 145, 44.2 vartate satataṃ hṛṣṭaḥ kriyā śreṣṭhā dayā smṛtā //
MPur, 145, 45.2 aduṣṭo vāṅmanaḥkāyaistitikṣuḥ sā kṣamā smṛtā //
MPur, 145, 55.1 pratyaṅgāni tu dharmasya cetyetallakṣaṇaṃ smṛtam /
MPur, 145, 64.1 atītānāgatānāṃ ca pañcadhā hyārṣakaṃ smṛtam /
MPur, 145, 81.2 ṛṣate paramaṃ yasmātparamarṣistataḥ smṛtaḥ //
MPur, 145, 104.2 kakṣīvāṃśca trayastriṃśatsmṛtā hyaṅgirasāṃ varāḥ //
MPur, 146, 20.1 janma nānāprakārāṇāṃ tābhyo'nye dehinaḥ smṛtāḥ /
MPur, 146, 22.1 pakṣiṇo vinatāputrā garuḍapramukhāḥ smṛtāḥ /
MPur, 148, 65.1 sāmapūrvā smṛtā nītiścaturaṅgā patākinī /
MPur, 164, 27.3 viśvaṃ viśvapatiryaśca sa tu nārāyaṇaḥ smṛtaḥ //
MPur, 165, 14.2 saṃdhyayā saha saṃkhyātaṃ krūraṃ kaliyugaṃ smṛtam //
MPur, 167, 4.2 rahasyāraṇyakoddiṣṭaṃ yaccaupaniṣadaṃ smṛtam //
MPur, 167, 6.1 ye ca yajñakarā viprā ye cartvija iti smṛtāḥ /
MPur, 167, 56.2 ahamijyā kriyā cāhamahaṃ vidyādhipaḥ smṛtaḥ //
MPur, 169, 8.1 eteṣāmantare deśo jambūdvīpa iti smṛtaḥ /
MPur, 169, 9.2 divyāstīrthaśatādhārāḥ suramyāḥ saritaḥ smṛtāḥ //
MPur, 169, 10.1 smṛtāni yāni padmasya kesarāṇi samantataḥ /
MPur, 169, 16.2 yājñikairvedadṛṣṭāntairyajñe padmavidhiḥ smṛtaḥ //
MPur, 171, 38.1 rodanādravaṇāccaiva rudrā iti tataḥ smṛtāḥ /
MPur, 171, 40.1 senānīśca mahātejā rudrāstvekādaśa smṛtāḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 33.1 purāṇānāṃ hi sarveṣām ayaṃ sādhāraṇaḥ smṛtaḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 13.2 vyāpnoti pādaśo yasmāc caturvyāpī tataḥ smṛtaḥ //
NāSmṛ, 1, 1, 19.2 dyūtaṃ prakīrṇakaṃ caivety aṣṭādaśapadaḥ smṛtaḥ //
NāSmṛ, 1, 1, 20.1 eṣām eva prabhedo 'nyaḥ śatam aṣṭottaraṃ smṛtam /
NāSmṛ, 1, 2, 21.1 vādibhyāṃ likhitāc cheṣaṃ yat punar vādinā smṛtam /
NāSmṛ, 1, 2, 28.2 mānuṣī lekhyasākṣibhyāṃ dhaṭādir daivikī smṛtā //
NāSmṛ, 1, 2, 33.2 āhūtaprapalāyī ca hīnaḥ pañcavidhaḥ smṛtaḥ //
NāSmṛ, 1, 3, 5.1 tatpratiṣṭhaḥ smṛto dharmo dharmamūlaś ca pārthivaḥ /
NāSmṛ, 2, 1, 1.2 dānagrahaṇadharmāc ca ṛṇādānam iti smṛtam //
NāSmṛ, 2, 1, 19.2 ṛṇaṃ voḍhuḥ sa bhajate tad evāsya dhanaṃ smṛtam //
NāSmṛ, 2, 1, 27.2 svātantryaṃ tu smṛtaṃ jyeṣṭhe jyaiṣṭhyaṃ guṇavayaḥkṛtam //
NāSmṛ, 2, 1, 29.2 asvatantraḥ smṛtaḥ śiṣya ācārye tu svatantratā //
NāSmṛ, 2, 1, 46.1 tat punar dvādaśavidhaṃ prativarṇāśrayāt smṛtam /
NāSmṛ, 2, 1, 46.2 sādhāraṇaṃ syāt trividhaṃ śeṣaṃ navavidhaṃ smṛtam //
NāSmṛ, 2, 1, 65.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtaṃ /
NāSmṛ, 2, 1, 87.1 kāyikā kālikā caiva kāritā ca tathā smṛtā /
NāSmṛ, 2, 1, 88.2 pratimāsaṃ sravati yā vṛddhiḥ sā kālikā smṛtā //
NāSmṛ, 2, 1, 90.1 ṛṇānāṃ sārvabhaumo 'yaṃ vidhir vṛddhikaraḥ smṛtaḥ /
NāSmṛ, 2, 1, 114.2 jātisaṃjñādhivāsānām āgamo lekhyataḥ smṛtaḥ //
NāSmṛ, 2, 1, 116.2 tat pramāṇaṃ smṛtaṃ lekhyam aviluptakramākṣaram //
NāSmṛ, 2, 1, 126.2 kartavyam anyal lekhyaṃ syād eṣa lekhyavidhiḥ smṛtaḥ //
NāSmṛ, 2, 1, 130.2 gūḍhaś cottarasākṣī ca sākṣī pañcavidhaḥ smṛtaḥ //
NāSmṛ, 2, 1, 196.1 satyaṃ devāḥ samāsena manuṣyās tv anṛtaṃ smṛtam /
NāSmṛ, 2, 1, 213.2 tad apy anuktaṃ vijñeyam eṣa sākṣyavidhiḥ smṛtaḥ //
NāSmṛ, 2, 1, 221.1 śapathā hy api devānām ṛṣīṇām api ca smṛtāḥ /
NāSmṛ, 2, 1, 223.2 brūyāt svayaṃ vā sadasi tasyārdhavinayaḥ smṛtaḥ //
NāSmṛ, 2, 2, 2.2 nikṣipyate paragṛhe tad aupanidhikaṃ smṛtam //
NāSmṛ, 2, 3, 1.2 tat saṃbhūyasamutthānaṃ vyavahārapadaṃ smṛtam //
NāSmṛ, 2, 3, 6.2 yas tat svaśaktyā saṃrakṣet tasyāṃśo daśamaḥ smṛtaḥ //
NāSmṛ, 2, 4, 1.2 dattāpradānikaṃ nāma tad vivādapadaṃ smṛtam //
NāSmṛ, 2, 4, 3.1 tatra hyaṣṭāv adeyāni deyam ekavidhaṃ smṛtam /
NāSmṛ, 2, 4, 10.2 yad dattaṃ syād avijñānād adattaṃ tad api smṛtam //
NāSmṛ, 2, 5, 5.2 aśubhaṃ dāsakarmoktaṃ śubhaṃ karmakṛtāṃ smṛtam //
NāSmṛ, 2, 5, 22.2 so 'dhikarmakaro jñeyaḥ sa ca kauṭumbikaḥ smṛtaḥ //
NāSmṛ, 2, 5, 26.2 vikretā cātmanaḥ śāstre dāsāḥ pañcadaśā smṛtāḥ //
NāSmṛ, 2, 6, 1.2 vetanasyānapākarma tad vivādapadaṃ smṛtam //
NāSmṛ, 2, 8, 3.1 ṣaḍvidhas tasya tu budhair dānādānavidhiḥ smṛtaḥ /
NāSmṛ, 2, 10, 1.2 samayasyānapākarma tad vivādapadaṃ smṛtam //
NāSmṛ, 2, 11, 16.2 ya evānudake doṣaḥ sa evābhyudake smṛtaḥ //
NāSmṛ, 2, 11, 29.1 adaṇḍyā hastino 'śvāś ca prajāpālā hi te smṛtāḥ /
NāSmṛ, 2, 11, 30.2 pratyakṣacārakāṇāṃ tu cauradaṇḍaḥ smṛtas tathā //
NāSmṛ, 2, 12, 14.2 anukramāt trayasyāsya kālaḥ saṃvatsaraḥ smṛtaḥ //
NāSmṛ, 2, 12, 16.2 patir anyaḥ smṛto nāryā vatsaraṃ saṃpratīkṣya tu //
NāSmṛ, 2, 12, 29.1 brāhmādiṣu vivāheṣu pañcasv eṣu vidhiḥ smṛtaḥ /
NāSmṛ, 2, 12, 39.2 rākṣaso 'nantaras tasmāt paiśācas tv aṣṭamaḥ smṛtaḥ //
NāSmṛ, 2, 12, 52.2 utpannasāhasānyasmai sāntyā vai svairiṇī smṛtā //
NāSmṛ, 2, 12, 64.2 anyair api vyabhicāraiḥ sarvaṃ saṃgrahaṇaṃ smṛtam //
NāSmṛ, 2, 12, 66.2 saṃpreṣyamānair gandhaiś ca sarvaṃ saṃgrahaṇaṃ smṛtam //
NāSmṛ, 2, 12, 67.2 mameyaṃ bhuktapūrveti sarvaṃ saṃgrahaṇaṃ smṛtam //
NāSmṛ, 2, 12, 68.2 tiṣṭha tiṣṭheti vā brūyāt sarvaṃ saṃgrahaṇaṃ smṛtam //
NāSmṛ, 2, 12, 100.1 na śūdrāyāḥ smṛtaḥ kālo na ca dharmavyatikramaḥ /
NāSmṛ, 2, 12, 101.1 apravṛttau smṛtaḥ dharma eṣa proṣitayoṣitām /
NāSmṛ, 2, 12, 103.1 ānulomyena varṇānāṃ yaj janma sa vidhiḥ smṛtaḥ /
NāSmṛ, 2, 12, 104.1 anantaraḥ smṛtaḥ putraḥ putra ekāntaras tathā /
NāSmṛ, 2, 12, 114.1 anantaraḥ smṛtaḥ sūto brāhmaṇyāṃ kṣatriyāt sutaḥ /
NāSmṛ, 2, 13, 8.2 bhrātṛmātṛpitṛbhyaś ca ṣaḍvidhaṃ strīdhanaṃ smṛtam //
NāSmṛ, 2, 13, 13.1 jyeṣṭhāyāṃśo 'dhiko deyaḥ jyeṣṭhāya tu varaḥ smṛtaḥ /
NāSmṛ, 2, 13, 16.2 teṣāṃ voḍhāpitā jñeyas te ca bhāgaharāḥ smṛtāḥ //
NāSmṛ, 2, 13, 29.1 pakṣadvayāvasāne tu rājā bhartā smṛtaḥ striyāḥ /
NāSmṛ, 2, 13, 45.2 pūrvaḥ pūrvaḥ smṛtaḥ śreyāj jaghanyo yo ya uttaraḥ //
NāSmṛ, 2, 13, 49.2 sa strīṇāṃ jīvanaṃ dadyād eṣa dāyavidhiḥ smṛtaḥ //
NāSmṛ, 2, 14, 3.2 bhaṅgākṣepopamardādyaiḥ prathamaṃ sāhasaṃ smṛtam //
NāSmṛ, 2, 14, 4.2 etenaiva prakāreṇa madhyamaṃ sāhasaṃ smṛtam //
NāSmṛ, 2, 14, 8.1 aviśeṣeṇa sarveṣām eṣa daṇḍavidhiḥ smṛtaḥ /
NāSmṛ, 2, 15/16, 2.1 niṣṭhurāślīlatīvratvāt tad api trividhaṃ smṛtam /
NāSmṛ, 2, 17, 6.2 kaṇṭhe 'kṣamālām āsajya sa hy eṣāṃ vinayaḥ smṛtaḥ //
NāSmṛ, 2, 18, 17.2 eṣa dharmaḥ smṛto rājñām arthaś cāmitrapīḍanāt //
NāSmṛ, 2, 18, 29.2 anugṛhṇāti dānena tadā sa dhanadaḥ smṛtaḥ //
NāSmṛ, 2, 19, 21.2 samadaṇḍāḥ smṛtā hy ete ye ca pracchādayanti tān //
NāSmṛ, 2, 19, 51.1 gurutalpe bhagaḥ kāryaḥ surāpāne dhvajaḥ smṛtaḥ /
NāSmṛ, 2, 19, 60.1 śārīraś cārthadaṇḍaś ca daṇḍas tu dvividhaḥ smṛtaḥ /
NāSmṛ, 2, 19, 62.1 kākaṇyādis tu yo daṇḍaḥ sa tu māṣāparaḥ smṛtaḥ /
NāSmṛ, 2, 19, 68.2 taddvādaśa suvarṇasya dīnāraś citrakaḥ smṛtaḥ //
NāSmṛ, 2, 20, 21.3 anena vidhinā kāryo hutāśasamayaḥ smṛtaḥ //
Nāṭyaśāstra
NāṭŚ, 2, 12.1 prekṣāgṛhāṇāṃ sarveṣāṃ praśastaṃ madhyamaṃ smṛtam /
NāṭŚ, 2, 13.1 prekṣāgṛhāṇāṃ sarveṣāṃ triprakāro vidhiḥ smṛtaḥ /
NāṭŚ, 2, 14.1 kanīyastu smṛtaṃ tryasraṃ caturasraṃ tu madhyamam /
NāṭŚ, 2, 25.1 prekṣāgṛhāṇāṃ sarveṣāṃ triprakāro vidhiḥ smṛtaḥ /
NāṭŚ, 2, 25.3 kanīyastu smṛtaṃ tryasraṃ caturasraṃ tu madhyamam /
NāṭŚ, 4, 13.1 mayāpīdaṃ smṛtaṃ nṛtyaṃ sandhyākāleṣu nṛtyatā /
NāṭŚ, 4, 19.2 sthirahasto 'ṅgahārastu tathā paryastakaḥ smṛtaḥ //
NāṭŚ, 4, 20.2 ākṣiptako 'tha vijñeyastathā codghaṭṭitaḥ smṛtaḥ //
NāṭŚ, 4, 26.1 recitaścāpi vijñeyastathaivācchuritaḥ smṛtaḥ /
NāṭŚ, 4, 32.2 pañcaiva karaṇāni syuḥ saṅghātaka iti smṛtaḥ //
NāṭŚ, 4, 67.1 nihañcitāṃsakūṭaṃ ca tallīnaṃ karaṇaṃ smṛtam /
NāṭŚ, 4, 79.1 ūrdhvajānukramaṃ kuryād alātakamiti smṛtam /
NāṭŚ, 4, 89.1 savyahastaḥ kaṭisthaḥ syādardhamattalli tatsmṛtam /
NāṭŚ, 4, 150.1 hastau pādānugau cāpi siṃhavikrīḍite smṛtau /
NāṭŚ, 4, 152.1 udvṛttagātram ityetadudvṛttaṃ karaṇaṃ smṛtam /
NāṭŚ, 6, 15.2 bībhatsādbhutasaṃjñau cetyaṣṭau nāṭye rasāḥ smṛtāḥ //
NāṭŚ, 6, 22.2 vaivarṇyamaśru pralaya ityaṣṭau sāttvikāḥ smṛtāḥ //
NāṭŚ, 6, 24.1 lokadharmī nāṭyadharmī dharmīti dvividhaḥ smṛtaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 41.22 brahmādayas tiryagantāḥ sarve te paśavaḥ smṛtāḥ //
PABh zu PāśupSūtra, 1, 1, 47.18 āgamo 'laukikādivyavahārahetur ācakṣitaḥ smṛtaḥ /
PABh zu PāśupSūtra, 1, 9, 282.2 tattatkālopapannaṃ ca bhaikṣyaṃ pañcavidhaṃ smṛtam //
PABh zu PāśupSūtra, 1, 9, 291.2 bhayāt kṣapayate yasmāt tasmād bhaikṣyamiti smṛtam //
PABh zu PāśupSūtra, 1, 9, 304.2 apramādo damastyāgo brāhmaṇasya hayāḥ smṛtāḥ /
PABh zu PāśupSūtra, 1, 39, 5.0 upāṃśu syācchataguṇaḥ sāhasro mānasaḥ smṛtaḥ //
PABh zu PāśupSūtra, 2, 3, 8.3 śreṣṭho'taḥ sarvabhūteṣu tasmādeṣa paraḥ smṛtaḥ //
PABh zu PāśupSūtra, 2, 4, 5.3 saṃyojayati bhūtāni tasmād rudra iti smṛtaḥ //
PABh zu PāśupSūtra, 2, 23, 4.2 yataḥ kalayate rudraḥ kālarūpī tataḥ smṛtaḥ //
PABh zu PāśupSūtra, 4, 9, 31.0 yasmādāha smṛtaḥ //
PABh zu PāśupSūtra, 4, 9, 32.0 atra smṛta ityuktaparyāyaḥ maheśvareṇoktaṃ proktaṃ kathitaṃ varṇitamityarthaḥ //
PABh zu PāśupSūtra, 5, 24, 10.3 dhīyate līyate vāpi tasmād dhyānamiti smṛtam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 6.1 puṣpāṇi ca punar dhūpam eṣa kramaḥ smṛtaḥ //
Suśrutasaṃhitā
Su, Sū., 11, 16.3 aviṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ //
Su, Sū., 18, 23.1 pīḍayannarujo gāḍhaḥ socchvāsaḥ śithilaḥ smṛtaḥ /
Su, Sū., 18, 36.1 ūrdhvaṃ tiryagadhastācca yantraṇā trividhā smṛtā /
Su, Sū., 18, 42.1 oṣṭhasyāpyeṣa saṃdhāne yathoddiṣṭo vidhiḥ smṛtaḥ /
Su, Sū., 21, 15.2 madhurastvavidagdhaḥ syādvidagdho lavaṇaḥ smṛtaḥ //
Su, Sū., 25, 30.2 etāścatasro 'ṣṭavidhe karmaṇi vyāpadaḥ smṛtāḥ //
Su, Sū., 28, 11.2 sagandhā divyagandhāś ca mumūrṣūṇāṃ vraṇāḥ smṛtāḥ //
Su, Sū., 29, 21.1 ta eva kapharogeṣu karmasiddhikarāḥ smṛtāḥ /
Su, Sū., 29, 24.1 svasyām jātau svagotro vā dūtaḥ kāryakaraḥ smṛtaḥ /
Su, Sū., 29, 25.2 alaṃkṛto maṅgalavān dūtaḥ kāryakaraḥ smṛtaḥ //
Su, Sū., 29, 26.2 upasarpati yo vaidyaṃ sa ca kāryakaraḥ smṛtaḥ //
Su, Sū., 34, 6.2 tatraikaḥ kālasaṃyuktaḥ śeṣā āgantavaḥ smṛtāḥ //
Su, Sū., 34, 24.2 vaidyavākyakṛdaśrāntaḥ pādaḥ paricaraḥ smṛtaḥ //
Su, Sū., 36, 14.1 sarvalakṣaṇasampannā bhūmiḥ sādhāraṇā smṛtā /
Su, Sū., 37, 5.1 āgantuje raktaje ca hy eṣa eva vidhiḥ smṛtaḥ /
Su, Sū., 37, 23.2 kṣīripraroheṣv api ca vartayo ropaṇāḥ smṛtāḥ //
Su, Sū., 38, 69.2 madhurānurasaṃ caiva pañcamūlaṃ mahat smṛtaḥ //
Su, Sū., 40, 15.2 raso nāsti vinā dravyāddravyaṃ śreṣṭhatamaṃ smṛtam //
Su, Sū., 40, 16.1 janma tu dravyarasayor anyonyāpekṣikaṃ smṛtam /
Su, Sū., 40, 17.1 vīryasaṃjñā guṇā ye 'ṣṭau te 'pi dravyāśrayāḥ smṛtāḥ /
Su, Sū., 40, 17.2 raseṣu na bhavantyete nirguṇāstu guṇāḥ smṛtāḥ //
Su, Sū., 44, 45.2 vairecaneṣu sarveṣu trivṛnmūlavidhiḥ smṛtaḥ //
Su, Sū., 45, 27.2 candrakāntodbhavaṃ vāri pittaghnaṃ vimalaṃ smṛtam //
Su, Sū., 45, 35.1 madhuraṃ pittaśamanamavidāhyaudbhidaṃ smṛtam /
Su, Sū., 45, 41.1 caturbhāgāvaśeṣaṃ tu tattoyaṃ guṇavat smṛtam /
Su, Sū., 45, 51.1 jīvanīyaṃ tathā vātapittaghnaṃ paramaṃ smṛtam /
Su, Sū., 45, 77.2 śṛtāt kṣīrāttu yajjātaṃ guṇavaddadhi tat smṛtam //
Su, Sū., 45, 83.2 asāramevaṃ dadhi saptadhāsmin varge smṛtā mastuguṇāstathaiva //
Su, Sū., 45, 91.1 guruḥ kilāṭo 'nilahā puṃstvanidrāpradaḥ smṛtaḥ /
Su, Sū., 45, 136.1 tasmāllaghutaraṃ rūkṣaṃ mākṣikaṃ pravaraṃ smṛtam /
Su, Sū., 45, 161.2 sa purāṇo 'dhikaguṇo guḍaḥ pathyatamaḥ smṛtaḥ //
Su, Sū., 45, 179.2 rūkṣā nātikaphā vṛṣyā pācanī cākṣikī smṛtā //
Su, Sū., 45, 196.2 pippalyādikṛto gulmakapharogaharaḥ smṛtaḥ //
Su, Sū., 46, 23.1 kaṣāyamadhurasteṣāṃ śītaḥ pittāpahaḥ smṛtaḥ /
Su, Sū., 46, 24.2 yathottaram pradhānāḥ syū rūkṣāḥ kaphaharāḥ smṛtāḥ //
Su, Sū., 46, 29.2 pradhānā haritāstatra vanyā mudgasamāḥ smṛtāḥ //
Su, Sū., 46, 48.1 rucipradāścaiva sudurjarāśca sarve smṛtā vaidalikāstu śimbāḥ /
Su, Sū., 46, 50.2 abhūmijaṃ navaṃ cāpi na dhānyaṃ guṇavat smṛtam //
Su, Sū., 46, 70.2 vipāke madhuraścāpi guruḥ pārāvataḥ smṛtaḥ //
Su, Sū., 46, 81.1 godhā vipāke madhurā kaṣāyakaṭukā smṛtā /
Su, Sū., 46, 87.1 nātiśīto guruḥ snigdho mandapittakaphaḥ smṛtaḥ /
Su, Sū., 46, 99.1 ruror māṃsaṃ samadhuraṃ kaṣāyānurasaṃ smṛtam /
Su, Sū., 46, 101.1 sṛmarasya tu māṃsaṃ ca kaṣāyānurasaṃ smṛtam /
Su, Sū., 46, 117.1 sarastaḍāgasambhūtāḥ snigdhāḥ svādurasāḥ smṛtāḥ /
Su, Sū., 46, 117.2 mahāhradeṣu balinaḥ svalpe 'mbhasyabalāḥ smṛtāḥ //
Su, Sū., 46, 124.1 adhastādguravo jñeyā matsyāḥ sarasijāḥ smṛtāḥ /
Su, Sū., 46, 124.2 urovicaraṇātteṣāṃ pūrvamaṅgaṃ laghu smṛtam //
Su, Sū., 46, 133.1 urogrīvaṃ vihaṅgānāṃ viśeṣeṇa guru smṛtam /
Su, Sū., 46, 218.1 bālaṃ sunīlaṃ trapusaṃ teṣāṃ pittaharaṃ smṛtam /
Su, Sū., 46, 227.2 kaṭūṣṇaṃ rocanam hṛdyaṃ vṛṣyaṃ caivārdrakaṃ smṛtam //
Su, Sū., 46, 253.1 kṣīravṛkṣotpalādīnāṃ kaṣāyāḥ pallavāḥ smṛtāḥ /
Su, Sū., 46, 295.1 viṣṭambhinaḥ smṛtāḥ sarve vaṭakā vātakopanāḥ /
Su, Sū., 46, 302.2 kaphapittaharāstiktāstasyā evāṅkurāḥ smṛtāḥ //
Su, Sū., 46, 332.2 mudgāḍhakīmasūrāśca dhānyeṣu pravarāḥ smṛtāḥ //
Su, Sū., 46, 360.1 vātapittaśramaharo hṛdyo māṃsarasaḥ smṛtaḥ /
Su, Sū., 46, 366.1 aikadhyaṃ pācayetsamyagvesavāra iti smṛtaḥ /
Su, Sū., 46, 381.1 dadhimastvamlasiddhastu yūṣaḥ kāmbalikaḥ smṛtaḥ /
Su, Sū., 46, 398.1 vātāpahastṛptikaro balyo viṣyandanaḥ smṛtaḥ /
Su, Sū., 46, 417.1 saṃdhānakṛnmehaharaḥ purāṇastaṇḍulaḥ smṛtaḥ /
Su, Sū., 46, 468.2 atīvāyatayāmāstu kṣapā yeṣvṛtuṣu smṛtāḥ //
Su, Sū., 46, 470.2 rajanyo divasāścaiva yeṣu cāpi samāḥ smṛtāḥ //
Su, Sū., 46, 508.1 hitāhitopasaṃyuktam annaṃ samaśanaṃ smṛtam /
Su, Sū., 46, 522.2 saro 'nulomanaḥ prokto mando yātrākaraḥ smṛtaḥ //
Su, Sū., 46, 524.2 sūkṣmastu saukṣmyāt sūkṣmeṣu srotaḥsvanusaraḥ smṛtaḥ //
Su, Nid., 1, 51.2 muhurmuhustadākṣepādākṣepaka iti smṛtaḥ //
Su, Nid., 1, 74.2 sakthnaḥ kṣepaṃ nigṛhṇīyādgṛdhrasīti hi sā smṛtā //
Su, Nid., 1, 75.2 bāhvoḥ karmakṣayakarī viśvācīti hi sā smṛtā //
Su, Nid., 1, 87.2 vegaiḥ pakvāśayaṃ yāti pratitūnīti sā smṛtā //
Su, Nid., 6, 17.1 mahatī piḍakā nīlā piḍakā vinatā smṛtā /
Su, Nid., 9, 10.1 tanupītasitāścaiṣāmāsrāvāḥ kramaśaḥ smṛtāḥ /
Su, Nid., 13, 19.2 kvacit sarvatra vā dehe smṛtā visphoṭakā iti //
Su, Nid., 14, 18.1 tatra māṃsārbudaḥ yacca māṃsapākaśca yaḥ smṛtaḥ /
Su, Śār., 4, 58.2 tasyāntareṇa nābhestu jyotiḥsthānaṃ dhruvaṃ smṛtam /
Su, Śār., 4, 71.2 vyāghrarkṣanakulānūkaiḥ paittikāstu narāḥ smṛtāḥ //
Su, Śār., 5, 34.1 evam eva śarīre 'smin yāvantaḥ saṃdhayaḥ smṛtāḥ /
Su, Śār., 7, 16.2 śleṣmāṇaṃ vā vahantyetā ataḥ sarvavahāḥ smṛtāḥ //
Su, Śār., 7, 17.2 dhruvam unmārgagamanam ataḥ sarvavahāḥ smṛtāḥ //
Su, Śār., 8, 10.3 hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ //
Su, Cik., 1, 68.1 nimbapatramadhubhyāṃ tu yuktaḥ saṃśodhanaḥ smṛtaḥ /
Su, Cik., 1, 78.2 nyagrodhādirgaṇo yastu kākolyādiśca yaḥ smṛtaḥ //
Su, Cik., 1, 138.2 tatra gandhādayaḥ pañca vraṇasyopadravāḥ smṛtāḥ //
Su, Cik., 3, 17.1 madhyame dviguṇāt kālāduttare triguṇāt smṛtaḥ /
Su, Cik., 4, 4.2 vātavyādhipraśamano yogaḥ ṣaḍdharaṇaḥ smṛtaḥ //
Su, Cik., 13, 8.1 yathā tathā prayoge 'pi śreṣṭhe śreṣṭhaguṇāḥ smṛtāḥ /
Su, Cik., 13, 14.1 bhallātakavidhānena parihāravidhiḥ smṛtaḥ /
Su, Cik., 16, 39.1 paryāgate vidradhau tu siddhirnaikāntikī smṛtā /
Su, Cik., 24, 46.1 sa ca śīte vasante ca teṣāṃ pathyatamaḥ smṛtaḥ /
Su, Cik., 25, 4.1 pañcamaḥ parilehī ca karṇapālyāṃ gadāḥ smṛtāḥ /
Su, Cik., 25, 11.2 lihyāt saśaṣkulīṃ pālīṃ parilehīti sa smṛtaḥ //
Su, Cik., 26, 10.1 dveṣyastrīsaṃprayogācca klaibyaṃ tanmānasaṃ smṛtam /
Su, Cik., 26, 11.1 saumyadhātukṣayo dṛṣṭaḥ klaibyaṃ tadaparaṃ smṛtam /
Su, Cik., 26, 13.2 janmaprabhṛti yaḥ klībaḥ klaibyaṃ tat sahajaṃ smṛtam //
Su, Cik., 28, 12.2 daśasāhasram āyuṣyaṃ smṛtaṃ yuktarathaṃ bhavet //
Su, Cik., 28, 13.2 amoghaṃ śatasāhasraṃ yuktaṃ yuktarathaṃ smṛtam //
Su, Cik., 28, 15.2 sasuvarṇastilaiḥ sārdham alakṣmīnāśanaḥ smṛtaḥ //
Su, Cik., 28, 16.2 pītaṃ śatasahasrābhihutaṃ yuktarathaṃ smṛtam //
Su, Cik., 29, 26.2 kṣīrakandalatāvantaḥ pattrair nānāvidhaiḥ smṛtāḥ //
Su, Cik., 31, 17.2 mahāgnimārutaprāṇā vasāyogyā narāḥ smṛtāḥ //
Su, Cik., 33, 16.2 asādhyatāṃ vā gacchanti naite vāmyāstataḥ smṛtāḥ //
Su, Cik., 34, 22.3 etā virekātiyogaduryogāyogajāḥ smṛtāḥ //
Su, Cik., 38, 81.2 yuktāḥ khajena mathitabastayaḥ śodhanāḥ smṛtāḥ //
Su, Cik., 38, 82.2 ūṣakādipratīvāpā bastayo lekhanāḥ smṛtāḥ //
Su, Cik., 38, 83.2 sarpirmāṃsarasopetā bastayo bṛṃhaṇāḥ smṛtāḥ //
Su, Cik., 38, 84.2 ātmaguptāphalāvāpāḥ smṛtā vājīkarā nṛṇām //
Su, Cik., 38, 87.2 sakṣaudrāḥ saghṛtāścaiva grāhiṇo bastayaḥ smṛtāḥ //
Su, Cik., 38, 93.2 hapuṣāphalakalkaśca bastirutkleśanaḥ smṛtaḥ //
Su, Cik., 38, 94.2 sakāñjikaḥ sagomūtro bastirdoṣaharaḥ smṛtaḥ //
Su, Cik., 38, 102.2 pippalīphalasaṃyukto bastiryuktarathaḥ smṛtaḥ //
Su, Cik., 38, 103.2 hiṅgusaindhavasaṃyukto bastirdoṣaharaḥ smṛtaḥ //
Su, Cik., 38, 105.2 sasaindhavaḥ sayaṣṭyāhvaḥ siddhabastiriti smṛtaḥ //
Su, Cik., 38, 115.2 yasmānna pratiṣiddho 'yamato yuktarathaḥ smṛtaḥ //
Su, Cik., 39, 6.1 hṛtadoṣapramāṇena sadāhāravidhiḥ smṛtaḥ /
Su, Cik., 40, 49.2 nasye śirovireke ca vyāpado dvividhāḥ smṛtāḥ /
Su, Cik., 40, 62.1 sukhaṃ saṃcāryate yā tu mātrā sa kavalaḥ smṛtaḥ /
Su, Ka., 1, 66.2 tatra bāṣperitaṃ karma mukhālepe ca yat smṛtam //
Su, Ka., 2, 4.2 niryāso dhātavaścaiva kandaśca daśamaḥ smṛtaḥ //
Su, Ka., 2, 20.1 vikāśi viśadaṃ caiva laghvapāki ca tat smṛtam /
Su, Ka., 2, 33.2 yasmāddūṣayate dhātūn tasmād dūṣīviṣaṃ smṛtam //
Su, Ka., 4, 10.2 nirviṣā vaikarañjāśca trividhāste punaḥ smṛtāḥ //
Su, Ka., 4, 20.2 tathātivṛddhabālābhidaṣṭam alpaviṣaṃ smṛtam //
Su, Ka., 4, 24.2 citritā iva ye bhānti rājimantastu te smṛtāḥ //
Su, Ka., 4, 25.2 sugandhayaḥ suvarṇābhāste jātyā brāhmaṇāḥ smṛtāḥ //
Su, Ka., 4, 27.2 dhūmrāḥ pārāvatābhāśca vaiśyāste pannagāḥ smṛtāḥ //
Su, Ka., 4, 31.2 śeṣeṣūktā maṇḍalino divā darvīkarāḥ smṛtāḥ //
Su, Ka., 4, 33.2 vṛddhā muktatvaco bhītāḥ sarpāstvalpaviṣāḥ smṛtāḥ //
Su, Ka., 4, 41.2 samīraṇenohyamānaṃ tattu vegāntaraṃ smṛtam //
Su, Ka., 5, 86.1 bhūmī kurabakaścaiva gaṇa ekasaraḥ smṛtaḥ /
Su, Ka., 7, 6.2 mūṣikaśca kapotābhastathaivāṣṭādaśa smṛtāḥ //
Su, Ka., 8, 3.2 vāyvagnyambuprakṛtayaḥ kīṭāstu vividhāḥ smṛtāḥ //
Su, Ka., 8, 94.1 kṛcchrasādhyāstathāsādhyā lūtāstu dvividhāḥ smṛtāḥ /
Su, Ka., 8, 95.2 ālamūtraviṣā raktā kasanā cāṣṭamī smṛtā //
Su, Ka., 8, 117.2 mahāsugandhisahitaiḥ pratyākhyāyāgadaḥ smṛtaḥ //
Su, Utt., 1, 6.2 upasargādayo rogā ye cāpyāgantavaḥ smṛtāḥ //
Su, Utt., 1, 16.3 tataḥ kanīnakagataḥ ṣaṣṭhaścāpāṅgagaḥ smṛtaḥ //
Su, Utt., 1, 29.2 tathā bāhyau punardvau ca rogāḥ ṣaṭsaptatiḥ smṛtāḥ /
Su, Utt., 1, 37.2 sirājātāñjanākhyā ca sirājālaṃ ca yat smṛtam //
Su, Utt., 3, 7.2 arbudaṃ nimiṣaścāpi śoṇitārśaśca yat smṛtam //
Su, Utt., 4, 8.2 jālābhaḥ kaṭhinasiro mahān saraktaḥ saṃtānaḥ smṛta iha jālasaṃjñitastu //
Su, Utt., 12, 26.1 karañjabījamelā ca lekhyāñjanamidaṃ smṛtam /
Su, Utt., 18, 39.1 atyuṣṇatīkṣṇau satataṃ dāhapākakarau smṛtau /
Su, Utt., 24, 5.2 upadravāścāpyapare pṛthagvidhā nṛṇāṃ pratiśyāyapuraḥsarāḥ smṛtāḥ //
Su, Utt., 24, 11.1 saṃpakvo vāpyapakvo vā sa sarvaprabhavaḥ smṛtaḥ /
Su, Utt., 37, 22.1 skandagraho 'tyugratamaḥ sarveṣveva yataḥ smṛtaḥ /
Su, Utt., 39, 8.2 jvaramādau pravakṣyāmi sa rogānīkarāṭ smṛtaḥ //
Su, Utt., 39, 15.1 anekakāraṇotpannaḥ smṛtastvaṣṭavidho jvaraḥ /
Su, Utt., 39, 46.2 dvidoṣocchrāyaliṅgāstu dvandvajāstrividhāḥ smṛtāḥ //
Su, Utt., 39, 61.1 dvāvetau dāhaśītādī jvarau saṃsargajau smṛtau /
Su, Utt., 39, 61.2 dāhapūrvastayoḥ kaṣṭaḥ kṛcchrasādhyaśca sa smṛtaḥ //
Su, Utt., 40, 52.2 hastidantyatha pippalyaḥ kalkāvakṣasamau smṛtau //
Su, Utt., 40, 101.2 doṣaśeṣaṃ harettaddhi tasmāt pathyatamaṃ smṛtam //
Su, Utt., 40, 129.1 gudapāke ca ye uktāste 'trāpi vidhayaḥ smṛtāḥ /
Su, Utt., 41, 23.2 vraṇitasya bhavecchoṣaḥ sa cāsādhyatamaḥ smṛtaḥ //
Su, Utt., 47, 78.1 marmābhighātajo 'pyasti sa cāsādhyatamaḥ smṛtaḥ /
Su, Utt., 48, 6.1 tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathānyāmasamudbhavā ca /
Su, Utt., 50, 13.2 anekopadravayutā gambhīrā nāma sā smṛtā //
Su, Utt., 51, 12.2 saṃrabdhanetrastvāyamya yaḥ śvasyāt sa mahān smṛtaḥ //
Su, Utt., 54, 6.3 dhamanyāṃ raktajānāṃ ca prasavaḥ prāyaśaḥ smṛtaḥ //
Su, Utt., 54, 7.1 viṃśateḥ kṛmijātīnāṃ trividhaḥ saṃbhavaḥ smṛtaḥ /
Su, Utt., 58, 51.2 maithunoparamastasya bṛṃhaṇaśca vidhiḥ smṛtaḥ //
Su, Utt., 60, 25.2 nirṛteryā duhitarastāsāṃ sa prasavaḥ smṛtaḥ //
Su, Utt., 64, 64.1 yathartudattastvāhāro doṣapraśamanaḥ smṛtaḥ /
Sāṃkhyakārikā
SāṃKār, 1, 38.2 ete smṛtā viśeṣāḥ śāntā ghorāśca mūḍhāśca //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 38.2, 1.5 ete smṛtā viśeṣāḥ /
Sūryasiddhānta
SūrSiddh, 1, 11.2 ṣaḍbhiḥ prāṇair vināḍī syāt tatṣaṣṭyā nāḍikā smṛtā //
SūrSiddh, 1, 19.2 kṛtapramāṇaḥ kalpādau saṃdhiḥ pañcadaśaḥ smṛtaḥ //
SūrSiddh, 1, 27.2 teṣāṃ tu parivartena pauṣṇānte bhagaṇaḥ smṛtaḥ //
SūrSiddh, 2, 32.2 syāt kramajyāvidhir ayam utkramajyāsv api smṛtaḥ //
SūrSiddh, 2, 40.1 śaighryaṃ koṭiphalaṃ kendre makarādau dhanaṃ smṛtam /
SūrSiddh, 2, 42.1 labdhasya cāpaṃ liptādiphalaṃ śaighryam idaṃ smṛtam /
SūrSiddh, 2, 49.2 karkyādau tu dhanaṃ tatra makarādāv ṛṇaṃ smṛtam //
SūrSiddh, 2, 59.2 cakrāsavo labdhayutā svāhorātrāsavaḥ smṛtāḥ //
SūrSiddh, 2, 62.2 svāhorātracaturbhāge dinarātridale smṛte //
Trikāṇḍaśeṣa
TriKŚ, 2, 1.2 kṣamādrikīlā ca jagadvahā ca puṃsi smṛtau madhyamalokamartyau //
TriKŚ, 2, 30.1 śivasya vṛṣamaṇḍapyāṃ budhair gopiṭakaṃ smṛtam /
TriKŚ, 2, 41.1 chāyātaruḥ sthiracchāyo vandā kākaruhā smṛtā /
TriKŚ, 2, 49.2 mahākapittho bilvaśca kolī gṛdhranakhī smṛtā //
TriKŚ, 2, 52.2 durārohā smṛtā piṇḍītagaraḥ kaphavardhanaḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 44.1 tasmiṃs tasmiṃs tu tanmātrā tena tanmātratā smṛtā /
ViPur, 1, 2, 46.2 ekādaśaṃ manaś cātra devā vaikārikāḥ smṛtāḥ //
ViPur, 1, 2, 50.1 śāntā ghorāś ca mūḍhāś ca viśeṣās tena te smṛtāḥ //
ViPur, 1, 3, 5.1 nijena tasya mānena āyur varṣaśataṃ smṛtam /
ViPur, 1, 3, 9.1 tāvatsaṃkhyair ahorātraṃ muhūrtair mānuṣaṃ smṛtam /
ViPur, 1, 3, 19.1 aṣṭau śatasahasrāṇi divyayā saṃkhyayā smṛtam /
ViPur, 1, 3, 22.1 caturdaśaguṇo hy eṣa kālo brāhmam ahaḥ smṛtam /
ViPur, 1, 4, 6.2 ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ //
ViPur, 1, 5, 9.2 yasmāt tiryakpravṛttaḥ sa tiryaksrotas tataḥ smṛtaḥ //
ViPur, 1, 5, 13.2 prakāśā bahir antaś ca ūrdhvasrotodbhavāḥ smṛtāḥ //
ViPur, 1, 5, 14.1 tuṣṭyātmakas tṛtīyas tu devasargas tu sa smṛtaḥ /
ViPur, 1, 5, 20.1 tanmātrāṇāṃ dvitīyaś ca bhūtasargas tu sa smṛtaḥ /
ViPur, 1, 5, 20.2 vaikārikas tṛtīyas tu sarga aindriyakaḥ smṛtaḥ //
ViPur, 1, 5, 21.2 mukhyasargaś caturthas tu mukhyā vai sthāvarāḥ smṛtāḥ //
ViPur, 1, 5, 22.2 tatordhvasrotasāṃ ṣaṣṭho devasargas tu sa smṛtaḥ //
ViPur, 1, 5, 24.2 pañcaite vaikṛtāḥ sargāḥ prākṛtās tu trayaḥ smṛtāḥ //
ViPur, 1, 5, 25.1 prākṛto vaikṛtaś caiva kaumāro navamaḥ smṛtaḥ /
ViPur, 1, 5, 45.1 sarpaṇāt te 'bhavan sarpā hīnatvād ahayaḥ smṛtāḥ /
ViPur, 1, 6, 2.2 yacca teṣāṃ smṛtaṃ karma viprādīnāṃ tad ucyatām //
ViPur, 1, 6, 22.2 āḍhakyaś caṇakāś caiva śaṇāḥ saptadaśa smṛtāḥ //
ViPur, 1, 6, 26.1 grāmyāraṇyāḥ smṛtā hy etā oṣadhyas tu caturdaśa /
ViPur, 1, 6, 34.1 prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām /
ViPur, 1, 6, 36.2 smṛtaṃ teṣāṃ tu yat sthānaṃ tad eva guruvāsinām //
ViPur, 1, 6, 37.1 saptarṣīṇāṃ tu yat sthānaṃ smṛtaṃ tad vai vanaukasām /
ViPur, 1, 6, 37.2 prājāpatyaṃ gṛhasthānāṃ brāhmaṃ saṃnyāsināṃ smṛtam //
ViPur, 1, 7, 31.1 duḥkhottarāḥ smṛtā hy ete sarve cādharmalakṣaṇāḥ /
ViPur, 1, 7, 40.1 prasūtiḥ prakṛter yā tu sā sṛṣṭiḥ prākṛtā smṛtā /
ViPur, 1, 8, 9.2 patnyaḥ smṛtā mahābhāga tadapatyāni me śṛṇu //
ViPur, 1, 10, 9.2 pūrvajanmani so 'gastyaḥ smṛtaḥ svāyambhuve 'ntare //
ViPur, 1, 15, 106.2 marutvatyā marutvanto vasos tu vasavaḥ smṛtāḥ //
ViPur, 1, 15, 110.2 pratyūṣaś ca prabhāsaś ca vasavo nāmabhiḥ smṛtāḥ //
ViPur, 1, 15, 116.1 apatyaṃ kṛttikānāṃ tu kārttikeya iti smṛtaḥ //
ViPur, 1, 15, 131.2 aṃśo bhagaś cātitejā ādityā dvādaśa smṛtāḥ //
ViPur, 1, 15, 132.2 vaivasvate 'ntare te vai ādityā dvādaśa smṛtāḥ //
ViPur, 1, 15, 135.1 bahuputrasya viduṣaś catasro vidyutaḥ smṛtāḥ //
ViPur, 1, 17, 36.4 yasmin smṛte janmajarāntakādibhayāni sarvāṇyapayānti tāta //
ViPur, 1, 17, 78.1 āyāsaḥ smaraṇe ko 'sya smṛto yacchati śobhanam /
ViPur, 1, 21, 9.2 paulomāḥ kālakeyāś ca mārīcatanayāḥ smṛtāḥ //
ViPur, 1, 21, 27.1 eṣa manvantare sargo brahman svārociṣeḥ smṛtaḥ /
ViPur, 2, 2, 13.1 bhārataṃ prathamaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam /
ViPur, 2, 2, 17.3 vipulaḥ paścime pārśve supārśvaścottare smṛtaḥ //
ViPur, 2, 2, 24.2 vaibhrājaṃ paścime tadvad uttare nandanaṃ smṛtam //
ViPur, 2, 2, 47.1 bhaumā hyete smṛtāḥ svargā dharmiṇām ālayā mune /
ViPur, 2, 3, 12.2 sahyapādodbhavā nadyaḥ smṛtāḥ pāpabhayāpahāḥ //
ViPur, 2, 3, 13.2 trisāmā ṛṣikulyādyā mahendraprabhavāḥ smṛtāḥ //
ViPur, 2, 4, 28.2 nivṛttiḥ saptamī tāsāṃ smṛtāstāḥ pāpaśāntidāḥ //
ViPur, 2, 4, 44.2 kuśadvīpe kuśastambaḥ saṃjñayā tasya tat smṛtam //
ViPur, 2, 7, 3.3 sasamudrasaricchailā tāvatī pṛthivī smṛtā //
ViPur, 2, 7, 14.1 caturguṇottare cordhvaṃ janalokāttapaḥ smṛtaḥ /
ViPur, 2, 7, 15.2 apunarmārakā yatra brahmaloko hi sa smṛtaḥ //
ViPur, 2, 7, 20.1 kṛtakākṛtayormadhye maharloka iti smṛtaḥ /
ViPur, 2, 8, 14.1 yairyatra dṛśyate bhāsvān sa teṣāmudayaḥ smṛtaḥ /
ViPur, 2, 8, 18.1 udayāstamanābhyāṃ ca smṛte pūrvāpare diśau /
ViPur, 2, 8, 60.2 saṃdhyā muhūrtamātrā vai hrāsavṛddhau samā smṛtā //
ViPur, 2, 8, 61.2 prātaḥ smṛtastataḥ kālo bhāgaścāhnaḥ sa pañcamaḥ //
ViPur, 2, 8, 63.1 tasmānmādhyāhnikātkālād aparāhṇa iti smṛtaḥ /
ViPur, 2, 8, 63.2 traya eva muhūrtāstu kālabhāgaḥ smṛto budhaiḥ //
ViPur, 2, 8, 65.1 daśapañcamuhūrtaṃ vai aharvaiṣuvataṃ smṛtam //
ViPur, 2, 8, 73.2 trīṇi tasya tu śṛṅgāṇi yairasau śṛṅgavānsmṛtaḥ //
ViPur, 2, 8, 75.2 daśapañcamuhūrtaṃ vai tadetadubhayaṃ smṛtam //
ViPur, 2, 8, 90.2 uttaraḥ savituḥ panthā devayānastu sa smṛtaḥ //
ViPur, 2, 9, 13.2 na yāti narakaṃ martyo divyaṃ snānaṃ hi tatsmṛtam //
ViPur, 2, 12, 8.2 amākhyaraśmau vasati amāvāsyā tataḥ smṛtā //
ViPur, 2, 12, 28.2 yasmājjyotīṃṣi vahati pravahastena sa smṛtaḥ //
ViPur, 3, 1, 14.2 vaśavartinaśca pañcaite gaṇā dvādaśakāḥ smṛtāḥ //
ViPur, 3, 1, 24.2 priyavratānvayā hyete catvāro manavaḥ smṛtāḥ //
ViPur, 3, 2, 16.1 teṣāṃ gaṇastu devānām ekaiko viṃśakaḥ smṛtaḥ /
ViPur, 3, 3, 12.2 savitā pañcame vyāso mṛtyuḥ ṣaṣṭhe smṛtaḥ prabhuḥ //
ViPur, 3, 3, 13.1 saptame ca tathaivendro vasiṣṭhaścāṣṭame smṛtaḥ /
ViPur, 3, 3, 13.2 sārasvataśca navame tridhāmā daśame smṛtaḥ //
ViPur, 3, 3, 15.2 kratuṃjayaḥ saptadaśe ṛṇajyo 'ṣṭādaśe smṛtaḥ //
ViPur, 3, 3, 17.1 atha haryātmano venaḥ smṛto vājaśravāstu yaḥ /
ViPur, 3, 3, 17.2 somaḥ śuṣmāyaṇas tasmāttṛṇabinduriti smṛtaḥ //
ViPur, 3, 6, 4.2 udīcyāḥ sāmagāḥ śiṣyāstasya pañcadaśa smṛtāḥ //
ViPur, 3, 6, 22.2 daśamaṃ brahmavaivartaṃ laiṅgamekādaśaṃ smṛtam //
ViPur, 3, 6, 23.2 caturdaśaṃ vāmanaṃ ca kaurmaṃ pañcadaśaṃ smṛtam /
ViPur, 3, 6, 31.1 sarvamanvantareṣvevaṃ śākhābhedāḥ samāḥ smṛtāḥ //
ViPur, 3, 13, 26.1 ekoddiṣṭamayo dharma ittham āvatsarāt smṛtaḥ /
ViPur, 3, 15, 47.1 mātāmahānāmapyevaṃ saha devaiḥ kramaḥ smṛtaḥ /
ViPur, 3, 17, 5.3 etāmujhati yo mohātsa nagnaḥ pātakī smṛtaḥ //
ViPur, 3, 18, 87.1 smṛtajanmakramaḥ so 'tha tatyāja svaṃ kalevaram /
ViPur, 4, 2, 7.2 ete kṣatraprasūtā vai punaś cāṅgirasāḥ smṛtāḥ /
ViPur, 5, 17, 4.1 pāpaṃ harati yatpuṃsāṃ smṛtaṃ saṃkalpanāmayam /
ViPur, 5, 17, 17.1 smṛte sakalakalyāṇabhājanaṃ yatra jāyate /
ViPur, 5, 20, 81.2 smṛtajanmoktavacanau tāveva praṇatau sthitau //
ViPur, 5, 33, 12.1 tato garuḍamāruhya smṛtamātrāgataṃ hariḥ /
ViPur, 6, 3, 8.2 māgadhena pramāṇena jalaprasthas tu sa smṛtaḥ //
ViPur, 6, 4, 27.3 abhimānātmako hy eṣa bhūtādis tāmasaḥ smṛtaḥ //
ViPur, 6, 5, 6.2 ity evamādibhir bhedais tāpo hy ādhyātmikaḥ smṛtaḥ //
ViPur, 6, 5, 80.2 bhūteṣu ca sa sarvātmā vāsudevas tataḥ smṛtaḥ //
ViPur, 6, 7, 42.2 ālambanam anantasya yogino 'bhyasataḥ smṛtam //
Viṣṇusmṛti
ViSmṛ, 4, 14.1 paṇānāṃ dve śate sārdhe prathamaḥ sāhasaḥ smṛtaḥ /
ViSmṛ, 10, 9.1 brahmaghnāṃ ye smṛtā lokā ye lokāḥ kūṭasākṣiṇām /
ViSmṛ, 22, 89.1 sarveṣām eva śaucānām annaśaucaṃ paraṃ smṛtam /
ViSmṛ, 55, 19.2 upāṃśuḥ syācchataguṇaḥ sahasro mānasaḥ smṛtaḥ //
ViSmṛ, 67, 34.1 ekarātraṃ hi nivasann atithir brāhmaṇaḥ smṛtaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 28.1, 12.3 viyogānyatvadhṛtayaḥ kāraṇaṃ navadhā smṛtam //
Yājñavalkyasmṛti
YāSmṛ, 1, 7.2 samyaksaṃkalpajaḥ kāmo dharmamūlam idaṃ smṛtam //
YāSmṛ, 1, 39.2 brāhmaṇakṣatriyaviśas tasmād ete dvijāḥ smṛtāḥ //
YāSmṛ, 1, 81.2 svadāranirataś caiva striyo rakṣyā yataḥ smṛtāḥ //
YāSmṛ, 1, 92.1 vaiśyāśūdryos tu rājanyān māhiṣyograu sutau smṛtau /
YāSmṛ, 1, 92.2 vaiśyāt tu karaṇaḥ śūdryāṃ vinnāsv eṣa vidhiḥ smṛtaḥ //
YāSmṛ, 1, 119.2 kusīdakṛṣivāṇijyapāśupālyaṃ viśaḥ smṛtam //
YāSmṛ, 1, 296.2 śukraḥ śanaiścaro rāhuḥ ketuś ceti grahāḥ smṛtāḥ //
YāSmṛ, 1, 306.2 kṛṣṇā gaur āyasaṃ chāga etā vai dakṣiṇāḥ smṛtāḥ //
YāSmṛ, 1, 363.1 jālasūryamarīcisthaṃ trasareṇū rajaḥ smṛtam /
YāSmṛ, 1, 367.2 tadardhaṃ madhyamaḥ proktas tadardham adhamaḥ smṛtaḥ //
YāSmṛ, 2, 12.2 vivādayet sadya eva kālo 'nyatrecchayā smṛtaḥ //
YāSmṛ, 2, 16.2 na cāhūto vadet kiṃciddhīno daṇḍyaś ca sa smṛtaḥ //
YāSmṛ, 2, 52.2 prātibhāvyam ṛṇaṃ sākṣyam avibhakte na tu smṛtam //
YāSmṛ, 2, 69.2 yathājāti yathāvarṇaṃ sarve sarveṣu vā smṛtāḥ //
YāSmṛ, 2, 81.2 vivādād dviguṇaṃ daṇḍaṃ vivāsyo brāhmaṇaḥ smṛtaḥ //
YāSmṛ, 2, 89.2 tat pramāṇaṃ smṛtaṃ lekhyaṃ balopadhikṛtād ṛte //
YāSmṛ, 2, 116.2 nyūnādhikavibhaktānāṃ dharmyaḥ pitṛkṛtaḥ smṛtaḥ //
YāSmṛ, 2, 120.1 sāmānyārthasamutthāne vibhāgas tu samaḥ smṛtaḥ /
YāSmṛ, 2, 129.1 gṛhe pracchanna utpanno gūḍhajas tu sutaḥ smṛtaḥ /
YāSmṛ, 2, 213.1 bhasmapaṅkarajaḥsparśe daṇḍo daśapaṇaḥ smṛtaḥ /
YāSmṛ, 2, 229.2 pūrvasmṛtād ardhadaṇḍaḥ sthāneṣūkteṣu kartane //
YāSmṛ, 2, 230.1 sāmānyadravyaprasabhaharaṇāt sāhasaṃ smṛtam /
YāSmṛ, 2, 251.2 krayo vā niḥsravas tasmād vaṇijāṃ lābhakṛt smṛtaḥ //
YāSmṛ, 2, 287.2 daṇḍaṃ dadyāt savarṇāsu prātilomye vadhaḥ smṛtaḥ //
YāSmṛ, 2, 291.1 prasahya dāsyabhigame daṇḍo daśapaṇaḥ smṛtaḥ /
YāSmṛ, 3, 23.1 ā dantajanmanaḥ sadyā acūḍān naiśikī smṛtā /
YāSmṛ, 3, 91.1 gandharūparasasparśaśabdāś ca viṣayāḥ smṛtāḥ /
YāSmṛ, 3, 231.2 sagotrāsu sutantrīṣu gurutalpasamaṃ smṛtam //
YāSmṛ, 3, 250.2 ādātuś ca viśuddhyartham iṣṭair vaiśvānarī smṛtā //
YāSmṛ, 3, 313.2 ahiṃsā steyamādhurye damaś ceti yamāḥ smṛtāḥ //
YāSmṛ, 3, 316.2 saptāhena tu kṛcchro 'yaṃ mahāsāṃtapanaḥ smṛtaḥ //
Śatakatraya
ŚTr, 2, 43.1 smṛtā bhavati tāpāya dṛṣṭā conmādakāriṇī /
Ṭikanikayātrā
Ṭikanikayātrā, 3, 6.2 tannakṣatramuhūrtāś ca samakarmaguṇāḥ smṛtāḥ //
Acintyastava
Acintyastava, 1, 6.1 hetupratyayasambhūtā yathaite kṛtakāḥ smṛtāḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 16.1 na ca taddāḍimādyeṣu ṣaḍevāto rasāḥ smṛtāḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 45.1 śṛṅgī smṛtā mahāghoṣā jñeyā karkaṭaśṛṅgikā /
AṣṭNigh, 1, 46.1 madhuparṇī vayaḥsthā ca maṇḍalī tantrikā smṛtā /
AṣṭNigh, 1, 50.2 pathyāmṛtā haimavatī kāyasthā rohiṇī smṛtā //
AṣṭNigh, 1, 57.1 smṛtaṃ srotoñjanaṃ vīram añjanaṃ yāmunaṃ tathā /
AṣṭNigh, 1, 65.1 pīluparṇī madhurasā mūrvā cātirasā smṛtā /
AṣṭNigh, 1, 74.1 bāṇaḥ smṛto nīlapuṣpaḥ dhīraśauryakaghośvarāḥ /
AṣṭNigh, 1, 87.1 joṅgakaḥ śītaśamano lohanāmāgaruḥ smṛtaḥ /
AṣṭNigh, 1, 92.1 varuṇādau śvetapuṣpo varuṇo varaṇaḥ smṛtaḥ /
AṣṭNigh, 1, 97.2 jālavṛkṣo duṣpradharṣaḥ svādutiktaphalaḥ smṛtaḥ //
AṣṭNigh, 1, 99.2 ūṣo niḥsārakaḥ siṃho mūtravṛddhikaraḥ smṛtaḥ //
AṣṭNigh, 1, 123.2 mandāraḥ śvetakusumo 'larko vikaraṇaḥ smṛtaḥ //
AṣṭNigh, 1, 124.2 viśalyā halinī vahmijihvā lāṅgalikā smṛtā //
AṣṭNigh, 1, 126.2 jyotiṣmatī pītatailā vegā kaṅguṇikā smṛtā //
AṣṭNigh, 1, 139.2 śephālikā śvetapuṣpā śvetanirguṇḍikā smṛtā //
AṣṭNigh, 1, 141.2 kālamuṣkaḥ kṣāravṛkṣaḥ kṣīṇavāriphalaḥ smṛtaḥ //
AṣṭNigh, 1, 164.1 ambaṣṭhādau smṛtāmbaṣṭhā sahasrī bahumūlakaḥ /
AṣṭNigh, 1, 177.1 visphūrjanī vikaraṇī tindukī viralā smṛtā /
AṣṭNigh, 1, 178.2 gandhayuktā sāravastrā durdharṣā kuṇḍalī smṛtā //
AṣṭNigh, 1, 192.2 suṣeṇikā śaśāhvā ca kālindī kālikā smṛtā //
AṣṭNigh, 1, 195.2 śaṅkhāvartā śaṅkhapuṣpī viśikhā nāhikā smṛtā //
AṣṭNigh, 1, 196.1 sātalā saptalā carmakaṣāhvāvartakī smṛtā /
AṣṭNigh, 1, 216.1 karīraḥ kīcako mṛtyuphalāṅkura iti smṛtaḥ /
AṣṭNigh, 1, 219.1 phenilo hastikarkoṭaḥ kāṇḍo bāṇaḥ śaṇaḥ smṛtaḥ /
AṣṭNigh, 1, 228.1 nimbacchadendravallī ca karabhī rucirā smṛtā /
AṣṭNigh, 1, 234.2 mahāvṛkṣo mahānīlo bhṛṅgāhvo mārkavaḥ smṛtaḥ //
AṣṭNigh, 1, 238.2 uccaṭā caṭakā jñeyā śikhaṇḍy āsphotakaḥ smṛtaḥ //
AṣṭNigh, 1, 240.1 devadālī ca karkoṭī veṇī jīmūtakaḥ smṛtaḥ /
AṣṭNigh, 1, 240.2 dhāmārgavaḥ kośaphalo rājakośātakī smṛtā //
AṣṭNigh, 1, 245.1 śaṇapuṣpī bṛhatpuṣpī śaṇaḥ ghaṇṭaśaṇaḥ smṛtaḥ /
AṣṭNigh, 1, 245.2 ubhātasī rudrapattrī gopikā bāṇakaḥ smṛtaḥ //
AṣṭNigh, 1, 248.2 hiṅgupattrī tu pṛthvīkā bāṣpikā kavarī smṛtā //
AṣṭNigh, 1, 250.2 agastiko munināmā kumbhayoniś ca sa smṛtaḥ //
AṣṭNigh, 1, 251.2 kauṇḍinyaś ca mahādroṇaḥ smṛto devakutumbakaḥ //
AṣṭNigh, 1, 254.1 nāginī śūlinī nāgavallī matsyārjakaḥ smṛtaḥ /
AṣṭNigh, 1, 257.1 khūrjarikas tu kāliṅgaḥ mūtralaṃ trapusaṃ smṛtam /
AṣṭNigh, 1, 258.2 cirbhiṭikā citraphalā cīnāraṃ cirbhaṭaṃ smṛtam //
AṣṭNigh, 1, 260.1 cukrikā cāmlikā ciñcā jīvantī tintiḍī smṛtā /
AṣṭNigh, 1, 262.1 taṇḍulīyo meghanādaḥ cillī tu lomaśā smṛtā /
AṣṭNigh, 1, 264.2 saumyagandhā barbarikā tilaparṇī ca sā smṛtā //
AṣṭNigh, 1, 266.2 miśreyā śālinī śītaśivāraṇyā miśiḥ smṛtā //
AṣṭNigh, 1, 272.1 jambīro jambhalo jambhaḥ jambo dantaśaṭhaḥ smṛtaḥ /
AṣṭNigh, 1, 274.1 panasaḥ kaṇṭakiphalaḥ coco dīrghaphalaḥ smṛtaḥ /
AṣṭNigh, 1, 286.2 mṛdukāntiḥ mahāśvetā śvetā tu khaṭikā smṛtā //
AṣṭNigh, 1, 287.1 raktapāṣāṇako dhātuḥ girimṛd gairikaḥ smṛtaḥ /
AṣṭNigh, 1, 297.2 padamauttaraṃ tālakumbho yāvako'laktakaḥ smṛtaḥ //
AṣṭNigh, 1, 299.2 mṛgasvedo mṛgajalaṃ pūtiḥ pūtyaṇḍajaḥ smṛtaḥ //
AṣṭNigh, 1, 305.1 rūpyakaṃ rajataṃ tāraṃ suvarṇaṃ kanakaṃ smṛtam /
AṣṭNigh, 1, 310.1 cipiṭaṃ cippaṭaṃ ciṭṭaṃ vālukā sikatā smṛtā /
AṣṭNigh, 1, 324.2 dadhi māṅgalyakaṃ caiva saṃtānaṃ stanikā smṛtā //
AṣṭNigh, 1, 326.1 guḍastvikṣuvikāraḥ syāt khaṇḍaṃ phullamiti smṛtam /
AṣṭNigh, 1, 326.2 sitopalā śarkarā ca sitā matsyaṇḍikā smṛtā //
AṣṭNigh, 1, 328.2 prasannā vāruṇī jñeyā parisvinnā ca sā smṛtā //
AṣṭNigh, 1, 332.2 brahmāmbu gombu gomūtraṃ gomalaṃ gomayaṃ smṛtam //
AṣṭNigh, 1, 340.1 āḍhakī tuvarī proktā niṣpāvā śimbikā smṛtā /
AṣṭNigh, 1, 344.1 gajo hastī karībhaś ca kareṇur hastinī smṛtā /
AṣṭNigh, 1, 348.1 tāmrābho hariṇaḥ kṛṣṇas tv eṇas tvakkomalaḥ smṛtaḥ /
AṣṭNigh, 1, 348.2 kṛṣṇasāraścitramṛgaḥ romaśā camarī smṛtā //
AṣṭNigh, 1, 358.1 gūḍhapāt kacchapaḥ kūrmaḥ kulīraḥ karkaṭaḥ smṛtaḥ /
AṣṭNigh, 1, 364.1 ākhūndurur mūṣakaśca vṛkaśca dūṣakaḥ smṛtaḥ /
AṣṭNigh, 1, 372.1 ukṣān aḍvān balīvardaḥ surabhirgopakaḥ smṛtaḥ /
AṣṭNigh, 1, 379.1 hasantikāṅgāradhānī tailapātraṃ kutūḥ smṛtā /
AṣṭNigh, 1, 381.1 sarvaṃsahā vasumatī vasudhorvyacalā smṛtā /
AṣṭNigh, 1, 402.2 pallavastu pravālaḥ syāt mukulaṃ korakaṃ smṛtam //
AṣṭNigh, 1, 403.2 prasūnaṃ sumanaḥ sūnaṃ puṣpaṃ ca kusumaṃ smṛtam //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 9.2 nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ //
BhāgPur, 1, 3, 28.1 kalāḥ sarve harereva saprajāpatayaḥ smṛtāḥ /
BhāgPur, 1, 7, 51.1 tatrāhāmarṣito bhīmastasya śreyān vadhaḥ smṛtaḥ /
BhāgPur, 2, 6, 8.2 hiṃsāyā nirṛtermṛtyornirayasya gudaṃ smṛtaḥ //
BhāgPur, 2, 10, 3.2 brahmaṇo guṇavaiṣamyādvisargaḥ pauruṣaḥ smṛtaḥ //
BhāgPur, 3, 5, 42.2 vrajema sarve śaraṇaṃ yad īśa smṛtaṃ prayacchaty abhayaṃ svapuṃsām //
BhāgPur, 3, 7, 30.2 naiṣkarmyasya ca sāṃkhyasya tantraṃ vā bhagavatsmṛtam //
BhāgPur, 3, 11, 5.1 aṇur dvau paramāṇū syāt trasareṇus trayaḥ smṛtaḥ /
BhāgPur, 3, 11, 6.1 trasareṇutrikaṃ bhuṅkte yaḥ kālaḥ sa truṭiḥ smṛtaḥ /
BhāgPur, 3, 11, 6.2 śatabhāgas tu vedhaḥ syāt tais tribhis tu lavaḥ smṛtaḥ //
BhāgPur, 3, 11, 12.1 ayane cāhanī prāhur vatsaro dvādaśa smṛtaḥ /
BhāgPur, 3, 11, 17.2 pitṛdevamanuṣyāṇām āyuḥ param idaṃ smṛtam /
BhāgPur, 11, 2, 15.2 tasyāgnīdhras tato nābhir ṛṣabhas tatsutaḥ smṛtaḥ //
BhāgPur, 11, 2, 47.2 na tadbhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ //
BhāgPur, 11, 17, 10.1 ādau kṛtayuge varṇo nṛṇāṃ haṃsa iti smṛtaḥ /
BhāgPur, 11, 19, 35.1 ete yamāḥ saniyamā ubhayor dvādaśa smṛtāḥ /
BhāgPur, 11, 19, 37.1 daṇḍanyāsaḥ paraṃ dānaṃ kāmatyāgas tapaḥ smṛtam /
BhāgPur, 11, 19, 42.1 mūrkho dehādyahaṃbuddhiḥ panthā mannigamaḥ smṛtaḥ /
BhāgPur, 11, 20, 21.1 eṣa vai paramo yogo manasaḥ saṃgrahaḥ smṛtaḥ /
BhāgPur, 11, 21, 9.2 yato nivartate karma sa doṣo 'karmakaḥ smṛtaḥ //
Bhāratamañjarī
BhāMañj, 1, 214.1 jātaḥ sa yamunātīre dvaipāyana iti smṛtaḥ /
BhāMañj, 1, 437.2 dhyāyanna nidrāmabhajadgāthāmardhasmṛtāmiva //
BhāMañj, 1, 1309.1 bālo 'pyabhūnmanyumāṃśca so 'bhimanyuriti smṛtaḥ /
BhāMañj, 5, 566.2 jalasaṃdho rathavaro māgadho 'tirathaḥ smṛtaḥ //
BhāMañj, 6, 154.1 prakṛtiḥ karaṇe heturbhoktā tu puruṣaḥ smṛtaḥ /
BhāMañj, 6, 174.2 kleśaduḥkhabhayāttyāgo rājaso niṣphalaḥ smṛtaḥ /
BhāMañj, 8, 208.1 viṣavahnipradāneṣu chinnadharmaḥ smṛtastvayā /
BhāMañj, 13, 226.2 jalānāmiva jantūnāṃ sthairyameko hariḥ smṛtaḥ //
BhāMañj, 13, 380.2 ghoreṇa kalahenāpto jaghanyo hi jayaḥ smṛtaḥ //
BhāMañj, 13, 1154.1 pūrayatyamṛtenenduṃ ṣaṣṭhaḥ parivahaḥ smṛtaḥ /
BhāMañj, 13, 1531.1 bhūtābhayapradānaṃ tu dānānāṃ pravaraṃ smṛtam /
BhāMañj, 13, 1625.1 chattropānatpradānaṃ taddānānāmuttamaṃ smṛtam /
BhāMañj, 14, 71.1 indriyāṇi manobuddhistasya saptārciṣaḥ smṛtāḥ /
BhāMañj, 19, 6.2 tāsu vīryaṃ narākhyāsu yena nārāyaṇaḥ smṛtaḥ //
Bījanighaṇṭu
BījaN, 1, 6.2 nādabindusamāyukto bījaṃ prāthamikaṃ smṛtaṃ hrīṃ //
BījaN, 1, 7.2 nādabindusamāyuktaḥ pitṛbhūvāsinī smṛtaḥ krīṃ //
BījaN, 1, 19.2 nādabindusamāyuktaṃ bījaṃ vaitālikaṃ smṛtam pleṃ //
BījaN, 1, 23.2 saṃyukto dhūmrabhairavyā smṛtā phetkāriṇī priye sphīṃ //
BījaN, 1, 33.1 ūrdhvakeśī ca cāmuṇḍā nādiny ekārake smṛtā /
BījaN, 1, 65.2 aurasādhike 'ṃśukādyā ca dhūminy asau kiṃnaraḥ smṛtaḥ //
BījaN, 1, 71.0 vibhramo raktapārvatyai svāhā ulkāmukhī smṛtā //
Devīkālottarāgama
DevīĀgama, 1, 13.1 asmitākalayā yuktaṃ caitanyaṃ sakalaṃ smṛtam /
DevīĀgama, 1, 26.2 bhagnaṃ yaiḥ śūnyamantreṇa te smṛtāḥ śūnyavedinaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 1.2 chinnodbhavāmṛtalatā dhārā vatsādanī smṛtā //
DhanvNigh, 1, 25.2 kuṣṭhāmakāsrakaṇḍūtikṛmidoṣaharaḥ smṛtaḥ //
DhanvNigh, 1, 30.2 mahānimbaḥ smṛto drekī kārmuko viṣamuṣṭikaḥ /
DhanvNigh, 1, 57.1 nirdiṣṭā kāṣṭharajanī sā ca kāleyakā smṛtā /
DhanvNigh, 1, 75.1 devadāru smṛtaṃ dāru surāhvaṃ kilimaṃ ca tat /
DhanvNigh, 1, 128.1 kākolī madhurā śuklā kṣīrā dhvāṅkṣolikā smṛtā /
DhanvNigh, 1, 134.2 vanajā riṅgaṇī hrasvā śūrpaparṇyāvubhe smṛte //
DhanvNigh, 1, 161.2 tṛṣṇārucipraśamanī raktapittaharā smṛtā //
DhanvNigh, 1, 189.2 anyā svādus tridoṣaghnī jvarasyānte hitā smṛtā //
DhanvNigh, 1, 192.2 ślakṣṇatvaṅ mālukāparṇaḥ smṛto yamalapattrakaḥ //
DhanvNigh, 1, 211.2 dhātrīphalaṃ śrīphalaṃ ca tathāmṛtaphalaṃ smṛtam //
DhanvNigh, 2, 1.2 aticchatrā tvavākpuṣpī śatāhvā kāravī smṛtā //
DhanvNigh, 2, 17.1 yavakṣāraḥ smṛtaḥ pākyo yavajo yavaśūkajaḥ /
DhanvNigh, 2, 30.2 tilakaṃ kṛṣṇalavaṇaṃ tatkālalavaṇaṃ smṛtam //
DhanvNigh, Candanādivarga, 37.1 syātpūgaphalamudvegaṃ sraṃsi ghoṇṭāphalaṃ smṛtam /
DhanvNigh, Candanādivarga, 45.1 dvitīyā gandhamāṃsī syāt keśī bhūtajaṭā smṛtā /
DhanvNigh, Candanādivarga, 49.2 kapilolā pāṇḍuputrī smṛtā kauntī hareṇukā //
DhanvNigh, Candanādivarga, 64.2 tridoṣaśamano hṛdyaḥ kaṇḍūkuṣṭhāpahaḥ smṛtaḥ //
DhanvNigh, Candanādivarga, 66.2 surabhir bhūrigandhā ca kuṭī gandhakuṭī smṛtā //
DhanvNigh, Candanādivarga, 73.2 raktadoṣaharaṃ caiva kaṇḍūnirmūlanaṃ smṛtam //
DhanvNigh, Candanādivarga, 84.1 bhūdhātrī madhurā tiktā vīryataḥ śiśirā smṛtā /
DhanvNigh, Candanādivarga, 108.2 arśoghnī śvayathūtthānaparipanthitayā smṛtā //
DhanvNigh, Candanādivarga, 128.1 bhallātakaḥ smṛto'ruṣko dahanastapano'gnikaḥ /
DhanvNigh, Candanādivarga, 140.1 cakṣuṣyaṃ raktapittaghnaṃ gulmaplīhaharaṃ smṛtam /
DhanvNigh, 6, 2.2 śrīketanaṃ bhūṣaṇārhaṃ cārurūpaṃ ca tatsmṛtam //
DhanvNigh, 6, 18.2 rājarītiḥ smṛtā rājñī rājaputrī maheśvarī //
DhanvNigh, 6, 25.1 muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triprakāramayaḥ smṛtam /
DhanvNigh, 6, 38.2 viṣakuṣṭhavisarpāditvagdoṣadalanaṃ smṛtam //
DhanvNigh, 6, 47.3 sūcivaktraṃ varāhaṃ ca kuliśaṃ bhārgavaṃ smṛtam //
DhanvNigh, 6, 48.1 abhedyamaśiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam /
Garuḍapurāṇa
GarPur, 1, 1, 7.2 kasmātpravartate dharmo duṣṭahantā ca kaḥ smṛtaḥ //
GarPur, 1, 1, 34.2 manuvedavido hyādyāḥ sarve viṣṇukalāḥ smṛtāḥ //
GarPur, 1, 3, 7.2 yaṃ dṛṣṭvā smṛtamātreṇa nāgāndīnāṃ ca saṃkṣayaḥ //
GarPur, 1, 4, 14.2 nanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ //
GarPur, 1, 4, 15.1 vaikārikastṛtīyastu sargastvaindriyakaḥ smṛtaḥ /
GarPur, 1, 4, 16.1 mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ /
GarPur, 1, 4, 17.1 tadūrdhvasrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ /
GarPur, 1, 4, 18.2 pañcaite vaikṛtāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ //
GarPur, 1, 4, 19.1 prākṛto vaikṛtaścāpi kaumāro navamaḥ smṛtaḥ /
GarPur, 1, 4, 35.1 āsyādvai brāhmaṇā jātā bāhubhyāṃ kṣattriyāḥ smṛtāḥ /
GarPur, 1, 6, 3.2 divaṃjayastasya sutastasya putro ripuḥ smṛtaḥ //
GarPur, 1, 6, 30.2 pratyūṣaśca prabhāsaśca vasavo nāmabhiḥ smṛtāḥ //
GarPur, 1, 6, 35.2 apatyaṃ kṛttikānāṃ tu kārtikeya iti smṛtaḥ //
GarPur, 1, 6, 41.2 aṃśumāṃśca bhagaścaiva ādityā dvādaśa smṛtāḥ //
GarPur, 1, 6, 53.1 paulomāḥ kālakañjāśca mārīcatanayāḥ smṛtāḥ /
GarPur, 1, 6, 69.1 vidhāraṇaśca durmedhā ayam ekagaṇaḥ smṛtaḥ /
GarPur, 1, 9, 8.2 hastaṃ padmaṃ samākhyātaṃ patrāṇyaṅgulayaḥ smṛtāḥ //
GarPur, 1, 11, 32.2 navamīyaṃ smṛtā mudrā varāhābhimatā sadā //
GarPur, 1, 19, 16.1 gale kuru nyaseddhīmānkule ca gulphayoḥ smṛtaḥ /
GarPur, 1, 19, 34.3 viṣahṛtsyātkathā tadvanmaṇirvyāsaḥ smṛto dhruvam //
GarPur, 1, 23, 50.1 śikhaiśānakāraṇaṃ ca sadāśiva iti smṛtaḥ /
GarPur, 1, 42, 5.2 dhūpayedīśamantreṇa tantudevā iti smṛtāḥ //
GarPur, 1, 43, 12.2 brahmā viṣṇuśca rudraśca trisūtre devatāḥ smṛtāḥ //
GarPur, 1, 43, 15.2 kanyase ca kaniṣṭhena aṅgulyā granthayaḥ smṛtāḥ //
GarPur, 1, 43, 17.2 aṣṭottarasahasreṇa catvāro granthayaḥ smṛtāḥ //
GarPur, 1, 44, 9.2 ahiṃsādiryamaḥ proktaḥ śaucādirniyamaḥ smṛtaḥ //
GarPur, 1, 46, 11.1 aṣṭamaś cāpavatsaś ca parito brahmaṇaḥ smṛtāḥ /
GarPur, 1, 46, 31.2 dvāraṃ dīrghārdhavistāraṃ dvārāṇyaṣṭau smṛtāni ca //
GarPur, 1, 47, 14.2 liṅgamānaṃ smṛtaṃ hyetad dvāramānam athocyate //
GarPur, 1, 47, 42.1 devatānāṃ viśeṣāya prāsādā bahavaḥ smṛtāḥ /
GarPur, 1, 48, 21.2 asmin vṛkṣa itaṃ caiva pracārīti parā smṛtā //
GarPur, 1, 48, 80.2 tilāśca samidhaścaiva homadravyaṃ dvayaṃ smṛtam //
GarPur, 1, 49, 24.2 prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām //
GarPur, 1, 49, 27.1 smṛtaṃ teṣāṃ tu yatsthānaṃ tadeva vanavāsinām /
GarPur, 1, 50, 8.2 ārdreṇa vāsasā vāpi mārjanaṃ kāyikaṃ smṛtam //
GarPur, 1, 50, 56.1 kartavyā tvakṣālā syādantarā tatra sā smṛtā /
GarPur, 1, 50, 71.1 vaiśvadevastu kartavyo devayajñaḥ sa tu smṛtaḥ /
GarPur, 1, 53, 7.1 makaraḥ kacchapaścaiva tāmasau tu nidhī smṛtau /
GarPur, 1, 54, 15.1 indradyumnaśca tatputraḥ parameṣṭhī tataḥ smṛtaḥ /
GarPur, 1, 54, 16.2 pṛthuśca tatsuto nakto naktasyāpi gayaḥ smṛtaḥ //
GarPur, 1, 54, 18.2 śatajidrajasastasya viṣvagjyotiḥ sutaḥ smṛtaḥ //
GarPur, 1, 55, 2.1 tataḥ kimpuruṣo varṣo merordakṣiṇataḥ smṛtaḥ /
GarPur, 1, 55, 12.2 kuntayaḥ śūrasenāśca madhyadeśajanāḥ smṛtāḥ //
GarPur, 1, 55, 14.2 vindhyāntarnilayā deśāḥ pūrvadakṣiṇataḥ smṛtāḥ //
GarPur, 1, 56, 8.1 vidhṛtiḥ saptamī tāsāṃ smṛtāḥ pāpapraśāntidāḥ /
GarPur, 1, 57, 7.2 śvabhojano 'thāpratiṣṭhoṣṇavīcir narakāḥ smṛtāḥ //
GarPur, 1, 59, 2.2 kṛttikāstvagnidevatyā rohiṇyo brahmaṇaḥ smṛtāḥ /
GarPur, 1, 59, 7.2 brāhmaścaivābhijitproktaḥ śravaṇā vaiṣṇavaḥ smṛtaḥ //
GarPur, 1, 59, 17.1 vastraprāvaraṇe śreṣṭho nakṣatrāṇāṃ gaṇaḥ smṛtaḥ /
GarPur, 1, 59, 21.1 anurādhā mṛgo jyeṣṭhā ete pārśvamukhāḥ smṛtāḥ /
GarPur, 1, 59, 24.1 vāruṇaṃ śravaṇaṃ caiva nava cordhvamukhāḥ smṛtāḥ /
GarPur, 1, 60, 1.2 ṣaḍāditye daśā jñeyā some pañcadaśa smṛtāḥ /
GarPur, 1, 60, 1.3 aṣṭāvaṅgārake caiva budhaispatadaśa smṛtāḥ //
GarPur, 1, 65, 3.1 kūrmonnatau gūḍhagulphau supārṣṇo nṛpateḥ smṛtau /
GarPur, 1, 65, 6.2 ūravo jānavastulyā nṛpasyopacitāḥ smṛtāḥ //
GarPur, 1, 65, 17.1 dakṣiṇāvartacalitamūtrābhiśca nṛpāḥ smṛtāḥ /
GarPur, 1, 65, 22.1 māṃsalasphik sukhī syācca siṃhasphik bhūpatiḥ smṛtaḥ /
GarPur, 1, 65, 25.1 matsyodarā bahudhanā nābhibhiḥ sukhinaḥ smṛtāḥ /
GarPur, 1, 65, 28.1 ekabaliḥ śatāyuḥ syācchrībhogī dvivaliḥ smṛtaḥ /
GarPur, 1, 65, 39.2 medhāvināṃ ca sūkṣmāḥ syurbhṛtyānāṃ cipiṭāḥ smṛtāḥ //
GarPur, 1, 66, 2.2 vāsudevaśca pradyumnastataḥ saṅkarṣaṇaḥ smṛtaḥ //
GarPur, 1, 67, 8.2 cakravacca sthitāstāstu sarvāḥ prāṇaharāḥ smṛtāḥ //
GarPur, 1, 67, 12.1 nirgame tu bhavedvāmā praveśe dakṣiṇā smṛtā /
GarPur, 1, 68, 18.1 ātāmrā himaśailajāśca śaśibhā veṇvātaṭīyāḥ smṛtāḥ sauvīre tvasitābjameghasadṛśās tāmrāśca saurāṣṭrajāḥ /
GarPur, 1, 69, 42.1 tejo'dhikaṃ suvṛttaṃ ca mauktikaṃ guṇavatsmṛtam //
GarPur, 1, 70, 16.2 sadharmāṇaḥ prajāyante svalpamūlyā hi te smṛtāḥ //
GarPur, 1, 83, 46.2 tatsmṛtaṃ campakavanaṃ tatra pāṇḍuśilāsti hi //
GarPur, 1, 87, 16.2 gaṇā indraḥ śibis tasya śatrur bhīmarathāḥ smṛtāḥ //
GarPur, 1, 87, 24.1 abhimānaḥ sahiṣṇuśca madhuśrīr ṛṣayaḥ smṛtāḥ /
GarPur, 1, 87, 32.1 tejasvī nāma vai śakro hiraṇyākṣo ripuḥ smṛtaḥ /
GarPur, 1, 87, 36.1 teṣāṃ gaṇastu devānām ekaiko viṃśakaḥ smṛtaḥ /
GarPur, 1, 89, 44.2 kalyatāheturanghaḥ ṣaḍime te gaṇāḥ smṛtāḥ //
GarPur, 1, 89, 45.2 viśvapātā tathā dhātā saptaite ca gaṇāḥ smṛtāḥ //
GarPur, 1, 96, 3.1 śūdrāyāṃ karaṇo vaiśyādvinnāsveṣa vidhiḥ smṛtaḥ /
GarPur, 1, 96, 28.1 kusīdakṛṣivāṇijyaṃ pāśupālyaṃ viśaḥ smṛtam /
GarPur, 1, 100, 6.2 sahasrākṣaṃ śatadhāramṛṣibhiḥ pāvanaṃ smṛtam //
GarPur, 1, 101, 1.3 grahayajñaṃ samaṃ kuryād grahāścaite budhaiḥ smṛtāḥ //
GarPur, 1, 101, 2.2 śukraḥ śanaiścaro rāhuḥ keturgrahagaṇāḥ smṛtāḥ //
GarPur, 1, 105, 9.2 sagotrāsu tathā strīṣu gurutalpasamaṃ smṛtam //
GarPur, 1, 105, 58.2 ahiṃsā steyamādhurye damaścaite yamāḥ smṛtāḥ //
GarPur, 1, 105, 59.2 tapo 'krodho gurorbhaktiḥ śaucaṃ ca niyamāḥ smṛtāḥ //
GarPur, 1, 105, 61.2 saptāhena tu kṛcchro 'yaṃ mahāsāṃtapanaḥ smṛtaḥ //
GarPur, 1, 106, 13.1 ā dantajanmanaḥ sadyaḥ ā cūḍaṃ naiśikī smṛtā /
GarPur, 1, 107, 2.2 vedāḥ smṛtā brāhmaṇādau dharmā manvādibhiḥ sadā //
GarPur, 1, 109, 33.2 ṣaḍguṇo vyavasāyaśca kāmaścāṣṭaguṇaḥ smṛtaḥ //
GarPur, 1, 115, 24.2 patitasya samutthāne śastāḥ pañca guṇāḥ smṛtāḥ //
GarPur, 1, 128, 9.2 sarvavrateṣvayaṃ dharmaḥ sāmānyo daśadhāsmṛtaḥ //
GarPur, 1, 129, 1.3 vaiśvānarapadaṃ yāti śikhivratamidaṃ smṛtam //
GarPur, 1, 138, 8.1 viviṃśācca khanīnetro vibhūtistatsutaḥ smṛtaḥ /
GarPur, 1, 138, 9.1 marutto 'vikṣitasyāpi nariṣyantastataḥ smṛtaḥ /
GarPur, 1, 138, 30.1 vṛkādbāhurnṛpo 'bhūcca bāhostu sagaraḥ smṛtaḥ /
GarPur, 1, 138, 35.1 sudāsasya ca saudāso nāmnā mitrasahaḥ smṛtaḥ /
GarPur, 1, 138, 38.1 tasya puttro daśarathaścatvārastatsutāḥ smṛtāḥ /
GarPur, 1, 138, 41.1 niṣadhasya nalaḥ putro nalasya ca nabhāḥ smṛtaḥ /
GarPur, 1, 138, 43.1 pāriyātrāddalo yajñe dalaputraśchalaḥ smṛtaḥ /
GarPur, 1, 138, 44.2 hiraṇyanābhastatputrastatputraḥ puṣpakaḥ smṛtaḥ //
GarPur, 1, 138, 52.2 śatadyumno bhānumataḥ śatadyumnācchuciḥ smṛtaḥ //
GarPur, 1, 138, 55.1 supārśvāt sṛṃjayo jātaḥ kṣemāriḥ sṛñjayātsmṛtaḥ /
GarPur, 1, 138, 55.2 kṣemāritas tvanenāśca tasya rāmarathaḥ smṛtaḥ //
GarPur, 1, 138, 56.1 satyaratho rāmarathāt tasmād upaguruḥ smṛtaḥ /
GarPur, 1, 138, 59.1 sunayādvītahavyastu vītahavyāddhṛtiḥ smṛtaḥ /
GarPur, 1, 138, 59.2 bahulāśvo dhṛteḥ putro bahulāśvātkṛtiḥ smṛtaḥ //
GarPur, 1, 139, 5.2 balākāśvastasya putro balākāśvāt kuśaḥ smṛtaḥ //
GarPur, 1, 139, 32.2 kuntiḥ kilāsya putro 'bhūtkuntervṛṣṇiḥ sutaḥ smṛtaḥ //
GarPur, 1, 139, 35.1 karambhiḥ śakuneḥ putrastasya vai devavānsmṛtaḥ /
GarPur, 1, 139, 35.2 devakṣattro devanato devakṣattrānmadhuḥ smṛtaḥ //
GarPur, 1, 139, 44.2 devavānupadevaśca hyakrūrasya sutau smṛtau //
GarPur, 1, 139, 45.1 pṛthurvipṛthuścitrasya tvandhakasya śuciḥ smṛtaḥ /
GarPur, 1, 139, 47.1 tasmācca dundubhirjajñe punarvasurataḥ smṛtaḥ /
GarPur, 1, 139, 49.2 devavānupadevaśca sahadevāsutau smṛtau //
GarPur, 1, 139, 70.1 mahāmanā mahāśālād uśīnara iha smṛtaḥ /
GarPur, 1, 140, 4.2 tasya medhātithiḥ putras tatputraś cainilaḥ smṛtaḥ //
GarPur, 1, 140, 6.1 vitathasya suto manyurmanyoścaiva naraḥ smṛtaḥ /
GarPur, 1, 141, 11.2 iṣuṃjayaśca ityete nṛpā bārhadrathāḥ smṛtāḥ //
GarPur, 1, 143, 2.1 marīceḥ kaśyapastasmādravistasmānmanuḥ smṛtaḥ /
GarPur, 1, 143, 2.2 manorikṣvākurasyābhūdvaṃśe rājā raghuḥ smṛtaḥ //
GarPur, 1, 146, 3.2 saṃprāptiś ceti vijñānaṃ rogāṇāṃ pañcadhā smṛtam //
GarPur, 1, 146, 8.1 vidyādupaśayaṃ vyādheḥ sa hi sātmyamiti smṛtaḥ /
GarPur, 1, 147, 58.2 sapṛṣṭhasyānilakaphātsa caikāhāntaraḥ smṛtaḥ //
GarPur, 1, 147, 79.2 sa vai hāridrako nāma jvarabhedo 'ntakaḥ smṛtaḥ //
GarPur, 1, 149, 1.3 pañca kāsāḥ smṛtā vātapittaśleṣmakṣatakṣayaiḥ //
GarPur, 1, 154, 1.3 kṛmihṛdrogaliṅgaiśca smṛtāḥ pañca tu hṛdgatāḥ //
GarPur, 1, 154, 20.2 yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā //
GarPur, 1, 158, 23.1 dhārāvarodhaścāpyeṣa vātabastiriti smṛtaḥ /
GarPur, 1, 159, 29.1 mahatī piḍikā nīlā vinatā nāma sā smṛtā /
GarPur, 1, 159, 31.2 putriṇī mahatī cālpā susūkṣmā piḍikā smṛtā //
GarPur, 1, 160, 3.2 vṛttaḥ syādāyato yo vā smṛto rogaḥ sa vidradhiḥ //
GarPur, 1, 160, 13.1 tenopadravabhedaśca smṛto 'dhiṣṭhānabhedataḥ /
GarPur, 1, 164, 14.2 kāpālaṃ todabahulaṃ tatkuṣṭhaṃ viṣamaṃ smṛtam //
GarPur, 1, 166, 16.3 tadāṅgamākṣipatyeṣa vyādhirākṣepaṇaḥ smṛtaḥ //
GarPur, 1, 168, 15.2 vātapittakaphā doṣā viṇmūtrādyā malāḥ smṛtāḥ //
GarPur, 1, 168, 27.1 saṃsṛṣṭalakṣaṇopeto deśaḥ sādhāraṇaḥ smṛtaḥ /
GarPur, 1, 168, 36.2 doṣasyetarasadbhāve 'pyadhikā prakṛtiḥ smṛtāḥ //
GarPur, 1, 169, 7.2 puṃstvāsṛkkaphapittaghnaścaṇako vātalaḥ smṛtaḥ //
GarPur, 1, 169, 9.1 āgkī kaphapittaghnī śukralā ca tathā smṛtā /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 19.1 pañcānāṃ tu trayo dharmmyā dvāvadharmmyau smṛtāviha /
GṛRĀ, Vivāhabhedāḥ, 20.2 gāndharvvo rākṣasaścaiva dharmmau kṣatrasya tau smṛtau //
Hitopadeśa
Hitop, 1, 8.13 alobha iti mārgo 'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ //
Hitop, 1, 105.2 ko vīrasya manasvinaḥ svaviṣayaḥ ko vā videśaḥ smṛtaḥ yaṃ deśaṃ śrayate tam eva kurute bāhupratāpārjitam /
Hitop, 1, 122.2 dāridryān maraṇād vāpi dāridryam avaraṃ smṛtam /
Hitop, 2, 119.14 ṣaḍguṇo vyavasāyaś ca kāmāś cāṣṭaguṇaḥ smṛtaḥ //
Hitop, 3, 85.2 nijair avayavair eva mātaṅgo 'ṣṭāyudhaḥ smṛtaḥ //
Hitop, 3, 109.5 mūḍho yodhāvamantā ca sukhacchedyo ripuḥ smṛtaḥ //
Hitop, 4, 9.7 ṣaḍguṇo vyavasāyaś ca kāmāś cāṣṭaguṇaḥ smṛtaḥ //
Hitop, 4, 127.2 yatra śatruḥ paṇaṃ kuryāt so 'dṛṣṭapuruṣaḥ smṛtaḥ //
Kathāsaritsāgara
KSS, 1, 5, 53.2 tuṣṭo 'smīti suhṛnme tvaṃ saṃnidhāsye ca te smṛtaḥ //
KSS, 1, 5, 127.2 tatprasādena dṛṣṭvā tvāṃ smṛtā jātirmayā sakhe //
KSS, 1, 6, 16.2 smṛtamātrāgataḥ so 'tha vatsagulmāvabhāṣata //
KSS, 1, 7, 29.2 mayā jātiḥ smṛtetyeṣa vṛttānto me 'tra janmani //
KSS, 1, 7, 83.2 smṛtamātrāgato rātrau tato 'naiṣīdalakṣitam //
KSS, 3, 1, 131.2 rājanvāsavadattāṃ te dṛṣṭvā hanta smṛtaṃ mayā //
KSS, 3, 4, 209.1 sādhu smṛtaṃ tvayā tanvi vismṛtaṃ tanmayā punaḥ /
KSS, 3, 4, 347.2 smṛtamātrāgataṃ taṃ ca jagāda racitānatim //
KSS, 3, 4, 380.1 smṛtamātrāgatasyoktvā gantavyādhvakramaṃ nijam /
KSS, 3, 6, 75.1 so 'py agniḥ smṛtamātraḥ sann adhṛṣyaṃ madanāntakam /
KSS, 4, 2, 58.2 punar vaidyādharīṃ yoniṃ smṛtajātiḥ prapatsyase //
KSS, 4, 2, 89.2 sārthavāhasutaḥ śrīmān vasudatto mayā smṛtaḥ //
KSS, 4, 2, 162.2 śāpaś ca prāptaparyantaḥ sa śārvaḥ sahasā smṛtaḥ //
KSS, 5, 2, 256.1 tvaddarśanād idānīṃ ca brāhmaṇyaṃ tat smṛtaṃ mayā /
KSS, 6, 1, 83.1 rājann akāṇḍa evādya pūrvajanma smṛtaṃ mayā /
KSS, 6, 1, 84.1 aśaṅkitaṃ smṛtā jātiḥ syād ākhyātaiva mṛtyave /
KSS, 6, 1, 85.2 priye mayāpi prāg janma tvayeva sahasā smṛtam //
KSS, 6, 1, 101.2 etad eva mayāpyadya prāktanaṃ janma hi smṛtam //
KSS, 6, 1, 106.2 pitṛbhyāṃ saha samprāpya rājyaṃ jātirapi smṛtā //
Kṛṣiparāśara
KṛṣiPar, 1, 89.1 pañcapadā tu gośālā gavāṃ vṛddhikarī smṛtā /
KṛṣiPar, 1, 94.2 śanibhaumārkavāreṣu gavāṃ hānikaraḥ smṛtaḥ //
KṛṣiPar, 1, 117.1 pañcāṅgulyadhiko hasto hasto vā phālakaḥ smṛtaḥ /
KṛṣiPar, 1, 168.2 vaiśākhe vapanaṃ śreṣṭhaṃ jyaiṣṭhe tu madhyamaṃ smṛtam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 47.2 anekajanmārjitapāpasañcayaṃ dahaty aśeṣaṃ smṛtamātrayaiva //
KAM, 1, 53.1 smṛte sakalakalyāṇabhājanaṃ yatra jāyate /
KAM, 1, 54.2 iṣṭeṣu pūrteṣu ca yat pradiṣṭaṃ puṇyaṃ smṛte tat khalu vāsudeve //
KAM, 1, 92.1 pāvanaṃ viṣṇunaivedyaṃ subhojyam ṛṣibhiḥ smṛtam /
KAM, 1, 131.2 yatīnāṃ snānakālo 'yaṃ gaṅgāmbhaḥsadṛśaḥ smṛtaḥ //
KAM, 1, 148.2 pāraṇe maraṇe caiva tithis tātkālikī smṛtā //
KAM, 1, 189.2 smṛte manasi govinde dahyate tūlarāśivat //
KAM, 1, 190.2 smṛte saṃkīrtite dhyāte saṃkṣayaṃ yāti pātakam //
KAM, 1, 195.2 amṛtāya smṛtas teṣāṃ kṛṣṇāmṛtamaharṇavaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 29.1 dhātryāstridoṣahantṛtvaṃ śaktyaiva munibhiḥ smṛtam /
MPālNigh, Abhayādivarga, 83.2 medāyaṣṭīti madhuro jīvanīyo gaṇaḥ smṛtaḥ //
MPālNigh, Abhayādivarga, 130.1 nimbapatraṃ smṛtaṃ netryaṃ kṛmipittaviṣapraṇut /
MPālNigh, Abhayādivarga, 154.1 dvitīyo 'śmantakaścaiva guṇatastu smṛto 'nyathā /
MPālNigh, Abhayādivarga, 270.2 manojñā nāgadamanī vandhyā yogeśvarī smṛtā //
MPālNigh, Abhayādivarga, 298.1 mocakaḥ syānmocarasaḥ śālmalīveṣṭakaḥ smṛtaḥ /
MPālNigh, Abhayādivarga, 306.1 ikṣuraḥ kṣurako 'vyaṇḍaḥ kokilākṣaḥ kṣuraḥ smṛtaḥ /
Maṇimāhātmya
MaṇiMāh, 1, 28.1 etaiś cihnaiḥ samāyukto nīlakaṇṭha iti smṛtaḥ /
Mātṛkābhedatantra
MBhT, 7, 7.1 tasya śakter manuṃ paścāt tataś caivaṃ hasauḥ smṛtaḥ /
MBhT, 7, 26.1 strīguroḥ kavacasyāsya sadāśiva ṛṣiḥ smṛtaḥ /
MBhT, 7, 69.1 pūjanād dhāraṇād devi phalaṃ bahuvidhaṃ smṛtam //
MBhT, 12, 43.2 hrasvo dīrghaś ca kathanaṃ svapne tu cāṣṭadhā smṛtaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 11.2 so 'pi devair manaḥṣaṣṭhaiḥ pakṣo'naikāntikaḥ smṛtaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 7.3 sarvās tā niṣphalāḥ pretya tamobhūtā hi tāḥ smṛtāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 7.0 lokānām antarākāśaṃ lokākāśam iti smṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 3.2 sādhakasya tu lakṣyārthaṃ tasya rūpamidaṃ smṛtam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 7.2 sādhakasya tu lakṣyārthaṃ tasya rūpamidaṃ smṛtam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 24.2, 1.2 bhāvayanti yato liṅgaṃ tena bhāvā iti smṛtāḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 10.0 dauhṛdamevāpamānitam vayaḥpariṇāmācchukraprādurbhāvo apamānitamalabdhaṃ manyante vyaktībhāvo śivādayaḥ smṛtaḥ //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 7.2 tithaḥ kṛpīṭayoniśca tuttho havyavahaḥ smṛtaḥ //
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 9.1 agnipriyā smṛtāgnāyī svāhāpi kathitā smṛtau /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 14.1 ahnaḥ pūrvaṃ dviyāmaṃ vā dhuryāṇāṃ vāhanaṃ smṛtam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 33.2 ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 231.3 śāṇasūtrī tu vaiśyasya mekhalā dharmataḥ smṛtāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 262.3 valitaṃ mānavaiḥ sūtraṃ śāstra ūrdhvavṛtaṃ smṛtam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 279.2 upavītaṃ baṭorekaṃ dve tathetarayoḥ smṛte /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 350.2 bhaikṣyeṇa vratino vṛttirupavāsasamā smṛtā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 664.3 sa tasminneva kartavyo na tu deśāntare smṛtaḥ //
Rasamañjarī
RMañj, 1, 30.2 tasyoparisthitaṃ khalvaṃ taptakhalvamidaṃ smṛtam //
RMañj, 2, 40.1 bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam /
RMañj, 3, 5.1 dhautaṃ yat salile tasmin gandhavadgandhakaṃ smṛtam /
RMañj, 3, 18.1 rekhābindusamāyuktāḥ ṣaṭkoṇāstāḥ striyaḥ smṛtāḥ /
RMañj, 4, 4.2 mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ //
RMañj, 4, 8.2 hāridrakaṃ haridrābhaṃ haritaṃ haritaṃ smṛtam //
RMañj, 4, 10.1 vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ /
RMañj, 6, 51.2 dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ //
RMañj, 6, 181.2 rasaḥ sarvatra vikhyāto nāma vātaripuḥ smṛtaḥ //
RMañj, 6, 242.2 hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ //
RMañj, 6, 254.1 jātīṭaṅkaṇatālāyā bhāgā daśa daśa smṛtāḥ /
Rasaprakāśasudhākara
RPSudh, 1, 144.1 dhūmākhyaḥ śabdavedhaḥ syādevaṃ pañcavidhaḥ smṛtaḥ /
RPSudh, 4, 105.0 nikṣiptā kāṃjike kṛṣṇā sā smṛtā kākatuṇḍikā //
RPSudh, 5, 54.2 taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ //
RPSudh, 5, 61.2 karbūraḥ śyāmavarṇaśca vaikrāṃtaścāṣṭadhā smṛtaḥ //
RPSudh, 6, 85.2 ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ //
RPSudh, 6, 86.2 vardhano rasavīryasya jāraṇaḥ paramaḥ smṛtaḥ //
Rasaratnasamuccaya
RRS, 1, 78.2 dehalohamayīṃ siddhiṃ sūte sūtastataḥ smṛtaḥ //
RRS, 1, 84.1 sa tāṃś ca jīvayejjīvāṃstena jīvo rasaḥ smṛtaḥ /
RRS, 2, 58.2 vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ //
RRS, 3, 20.1 gandhakatvaṃ ca samprāptā gandho 'bhūtsaviṣaḥ smṛtaḥ /
RRS, 3, 127.1 modāraśṛṅgam ityaṣṭau sādhāraṇarasāḥ smṛtāḥ /
RRS, 3, 128.2 saurāṣṭradeśe cotpannaḥ sa hi kampillakaḥ smṛtaḥ //
RRS, 3, 130.2 sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ //
RRS, 3, 142.2 saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ //
RRS, 3, 159.3 gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //
RRS, 4, 5.2 puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ //
RRS, 5, 2.2 raseṃdravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam //
RRS, 5, 67.0 muṃḍaṃ tīkṣṇaṃ ca kāṃtaṃ ca triprakāramayaḥ smṛtam //
RRS, 5, 70.0 hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam //
RRS, 6, 34.2 kṛṣṇapakṣe puṣpavatī sā nārī kālinī smṛtā /
RRS, 8, 6.0 sadravā marditā saiva rasapaṅka iti smṛtā //
RRS, 8, 55.2 salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ //
RRS, 8, 89.2 vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //
RRS, 9, 2.2 yantryate pārado yasmāttasmādyantramiti smṛtam //
RRS, 9, 4.2 baddhvā tu svedayedetaddolāyantramiti smṛtam //
RRS, 9, 43.2 dhātusattvanipātārthaṃ koṣṭhīyantram iti smṛtam //
RRS, 9, 51.2 ghaṭayantram idaṃ proktaṃ tadāpyāyanakaṃ smṛtam //
RRS, 9, 66.2 pacyate sthālikādhastāt sthālīyantram idaṃ smṛtam //
RRS, 9, 76.3 adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam //
RRS, 10, 29.2 sthūlavṛntākavat sthūlā mahāmūṣetyasau smṛtā /
RRS, 10, 52.3 vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam //
RRS, 11, 4.2 tābhiḥ ṣaḍbhirbhaved yūkā ṣaḍyūkās tad rajaḥ smṛtam //
RRS, 11, 6.2 dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ //
RRS, 11, 10.2 kuḍavau mānikā tau syātprastho dve mānike smṛtaḥ //
RRS, 12, 57.2 sarvajvaravināśāya jvarāṅkuśa iti smṛtaḥ //
RRS, 12, 108.2 saṃnipātaṃ nihantyāśu añjane yaḥ śivaḥ smṛtaḥ //
RRS, 12, 118.1 kuryātprāṇaparitrāṇamataḥ prāṇeśvaraḥ smṛtaḥ /
RRS, 16, 123.2 lokanāthoktapoṭalyā upacārā iha smṛtāḥ /
RRS, 22, 4.1 garbhasrāvī smṛtā pūrvaṃ mṛtavatsā dvitīyakā /
Rasaratnākara
RRĀ, R.kh., 5, 20.1 rekhābindusamāyuktāḥ ṣaṭkoṇās tāḥ striyaḥ smṛtāḥ /
RRĀ, R.kh., 7, 42.0 muñcanti drutasattvāṃśca mataṃ sādhāraṇaṃ smṛtam //
RRĀ, R.kh., 7, 49.3 ciñcā nāraṅgaṃ jambīranamṇa varga iti smṛtam /
RRĀ, R.kh., 9, 57.1 evaṃ kāntasya tīkṣṇasya muṇḍasyāpi vidhiḥ smṛtaḥ /
RRĀ, Ras.kh., 8, 142.1 gavyūtidvayatastasmānnāmnā nīlavanaṃ smṛtam /
RRĀ, V.kh., 1, 6.2 saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ //
RRĀ, V.kh., 1, 7.2 rasendras tena vikhyāto dravatvācca rasaḥ smṛtaḥ //
RRĀ, V.kh., 1, 46.2 kṛṣṇapakṣe puṣpavatī sā nārī kākinī smṛtā //
RRĀ, V.kh., 2, 6.1 grāhyaṃ kṣārāvaśeṣaṃ tad vṛkṣakṣāramidaṃ smṛtam /
RRĀ, V.kh., 2, 8.1 ciñcānāraṅgajambīramamlavarga iti smṛtaḥ /
RRĀ, V.kh., 3, 4.1 rekhābindusamāyuktāḥ ṣaḍasrāstāḥ striyaḥ smṛtāḥ /
RRĀ, V.kh., 12, 32.2 khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam //
RRĀ, V.kh., 20, 123.2 bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam //
Rasendracintāmaṇi
RCint, 1, 12.6 dvāveva hi samau rāma jñānayogāvimau smṛtau //
RCint, 3, 82.1 rūpyādiṣu ca sattveṣu vidhirevaṃvidhaḥ smṛtaḥ /
RCint, 3, 83.2 tasyopari sthitaṃ khalvaṃ taptakhalvamiti smṛtam //
RCint, 3, 85.2 dolāpāko vidhātavyo dolāyantramidaṃ smṛtam //
Rasendracūḍāmaṇi
RCūM, 4, 7.0 sadravā marditā saiva rasapaṅka iti smṛtaḥ //
RCūM, 4, 93.1 grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ /
RCūM, 4, 106.2 vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ //
RCūM, 5, 7.2 gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam //
RCūM, 5, 150.1 vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam /
RCūM, 8, 23.2 śrīśailotthā ca vajraghnī nāgakarṇīti sā smṛtā //
RCūM, 10, 55.2 guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //
RCūM, 11, 103.2 saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ //
RCūM, 14, 2.2 rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam //
RCūM, 14, 77.1 muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam /
RCūM, 14, 78.2 hataṃ yatprasaredduḥkhaṃ tanmuṇḍaṃ madhyamaṃ smṛtam /
RCūM, 15, 14.2 apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ //
RCūM, 15, 20.2 tripādī ca kṣayaṃ yāti tena pādarasaḥ smṛtaḥ //
Rasendrasārasaṃgraha
RSS, 1, 21.2 tasyopari sthitaṃ khallaṃ taptakhallamiti smṛtam //
RSS, 1, 116.3 dhautaṃ tatsalile tasmingandhako gandhavat smṛtaḥ //
RSS, 1, 205.2 garuḍo mākṣikaḥ pakṣī bṛhadvarṇa iti smṛtaḥ //
RSS, 1, 267.3 āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ smṛtam //
RSS, 1, 308.3 pākena kṣīyate yasmāt sthālīpāka iti smṛtaḥ //
Rasādhyāya
RAdhy, 1, 86.2 ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ //
RAdhy, 1, 231.1 nāgarājistu sāmānyā mākṣikī madhyamā smṛtā /
RAdhy, 1, 297.1 yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ /
Rasārṇava
RArṇ, 2, 17.2 kṛṣṇapakṣe ṛtumatī sā nārī kākiṇī smṛtā //
RArṇ, 2, 62.2 mālinī hemaśaktiśca parā śaktirbalā smṛtā /
RArṇ, 2, 111.1 aghoraṃ hṛdayaṃ tasya vaktraṃ tatpuruṣaṃ smṛtam /
RArṇ, 3, 10.1 tataḥ siddhāśca catvāraḥ puruṣāṣṭādaśa smṛtāḥ /
RArṇ, 4, 7.3 taṃ svedayet talagataṃ dolāyantramiti smṛtam //
RArṇ, 4, 38.0 prakāśā cāndhamūṣā ca mūṣā tu dvividhā smṛtā //
RArṇ, 6, 126.2 vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ //
RArṇ, 7, 25.2 vastraṃ ca veṣṭayet sadyaḥ tenāsau capalaḥ smṛtaḥ //
RArṇ, 7, 56.2 rājāvartaśca kaṅkuṣṭham aṣṭā uparasāḥ smṛtāḥ //
RArṇ, 7, 98.1 tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam /
RArṇ, 7, 107.2 iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam //
RArṇ, 8, 57.0 raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam //
RArṇ, 10, 14.2 sa tāvajjīvayejjīvaṃ tena jīvo rasaḥ smṛtaḥ //
RArṇ, 14, 12.1 aṣṭāviṃśadguṇeneśi saptamī saṃkalī smṛtā /
RArṇ, 14, 13.2 pañcapañcāśadguṇena daśamī saṃkalī smṛtā //
RArṇ, 17, 153.1 ekaiko rasahemāṃśaḥ śatavedha iti smṛtaḥ /
RArṇ, 18, 110.2 bandhakā dṛḍhakārāśca tathā puṣṭikarāḥ smṛtāḥ //
Ratnadīpikā
Ratnadīpikā, 1, 32.1 gurutve cādhanāmaṃ mūlyaṃ sāmānye madhyamaṃ smṛtam /
Rājanighaṇṭu
RājNigh, 2, 29.1 jñeyaḥ so 'tra vanaspatiḥ phalati yaḥ puṣpair vinā taiḥ phalaṃ vānaspatya iti smṛtas tanur asau hrasvaḥ kṣupaḥ kathyate /
RājNigh, Guḍ, 3.1 khalatā kaṭutumbī ca devadālī tathā smṛtā /
RājNigh, Guḍ, 54.2 ākāśanāmapūrvā sā vallīparyāyagā smṛtā //
RājNigh, Guḍ, 55.2 vṛṣyā rasāyanī balyā divyauṣadhiparā smṛtā //
RājNigh, Guḍ, 88.2 nāgaparyāyakarṇī syād aśvāhvādikṣurī smṛtā //
RājNigh, Guḍ, 100.3 rasavīryavipāke ca somavallīsamā smṛtā //
RājNigh, Parp., 5.2 punarnavātrayaṃ proktaṃ vasuko dvividhaḥ smṛtaḥ //
RājNigh, Parp., 82.1 ramyā padmavatī cāticarā sthūlaruhā smṛtā /
RājNigh, Pipp., 20.2 āmā bhaved guṇāḍhyā tu śuṣkā svalpaguṇā smṛtā //
RājNigh, Pipp., 25.1 sauparṇaṃ śṛṅgaveraṃ ca kaphāriś cārdrakaṃ smṛtam /
RājNigh, Pipp., 60.2 kaṭubhedinikā rucyā nīlā nīlakaṇā smṛtā //
RājNigh, Pipp., 77.1 agnijāro 'gniniryāso 'py agnigarbho 'gnijaḥ smṛtaḥ /
RājNigh, Pipp., 93.2 kācasauvarcalaṃ kṛṣṇalavaṇaṃ pākyajaṃ smṛtam //
RājNigh, Pipp., 134.1 vīrā prativiṣā cāndrī viṣā śvetavacā smṛtā /
RājNigh, Pipp., 189.2 sugandhi drāvakaṃ śubhram anyat svalpaguṇaṃ smṛtam //
RājNigh, Pipp., 201.1 kaṭaṅkaṭerī parjanyā pītā dāruniśā smṛtā /
RājNigh, Pipp., 255.1 yavakṣāraḥ smṛtaḥ pākyo yavajo yavasūcakaḥ /
RājNigh, Śat., 3.2 śaṇo 'mbaṣṭhā dvidhā nīlī dvidhā gojihvikā smṛtā //
RājNigh, Śat., 42.2 ikṣugandhaḥ svādukaṇṭaḥ paryāyāḥ ṣoḍaśa smṛtāḥ //
RājNigh, Śat., 63.2 smṛtā candrābhidhā rājī kālmāṣī ca tathaindavī //
RājNigh, Śat., 104.1 madhurāmlā nāgabalā kaṣāyoṣṇā guruḥ smṛtā /
RājNigh, Śat., 122.3 kaphapittaharās tiktās tasyā evāṅkurāḥ smṛtāḥ //
RājNigh, Śat., 133.3 tiktikā bahutiktā ca nāmnām aṣṭādaśa smṛtāḥ //
RājNigh, Śat., 160.2 pañcāṅgulī sitābhā syād eṣā pañcābhidhā smṛtā /
RājNigh, Śat., 181.2 kṣupaḍoḍisamāyukto muṣṭiḥ pañcābhidhaḥ smṛtaḥ //
RājNigh, Mūl., 121.1 hastaparyāyapūrvas tu joḍir vaidyavaraiḥ smṛtaḥ /
RājNigh, Mūl., 192.1 anyāṅgulīphalā caiva nakhaniṣpāvikā smṛtā /
RājNigh, Śālm., 1.2 pāribhadro 'tha khadiras tridhāriḥ khādiraḥ smṛtaḥ //
RājNigh, Śālm., 26.3 yūpadrumo 'srakhadiro 'paruś ca daśadhā smṛtaḥ //
RājNigh, Śālm., 31.1 khādiraḥ khadirodbhūtas tatsāro raṅgadaḥ smṛtaḥ /
RājNigh, Śālm., 60.2 karkaṭī ca turaṃgī ca turagāhvāṣṭadhā smṛtā //
RājNigh, Śālm., 66.2 taraṭaḥ karahāṭaś ca rāhuḥ piṇḍātakaḥ smṛtaḥ //
RājNigh, Śālm., 126.2 kaphapittaharā rucyā laghuḥ saṃtarpaṇī smṛtā //
RājNigh, Śālm., 140.1 dīrghā madhyā tathā hrasvā paṇyāndhā trividhā smṛtā /
RājNigh, Prabh, 39.2 ślakṣṇatvak pīlupattraś ca smṛto yamalapattrakaḥ //
RājNigh, Prabh, 40.1 aśmāntakenduśapharī śilāntaś cāmbudaḥ smṛtaḥ /
RājNigh, Prabh, 46.1 karṇābharaṇakaḥ prokto mahārājadrumaḥ smṛtaḥ /
RājNigh, Prabh, 74.3 vijñānatailagarbhaś ca smṛtisaṃkhyābhidhā smṛtaḥ //
RājNigh, Prabh, 149.2 surasarṣapakaś caindras tathā sūkṣmadalaḥ smṛtaḥ /
RājNigh, Kar., 2.1 punnāgas tilako 'gastyaḥ pāṭalyau ca dvidhā smṛte /
RājNigh, Kar., 33.1 śvetamandārakas tv anyaḥ pṛthvī kuravakaḥ smṛtaḥ /
RājNigh, Kar., 36.3 brahmopanetā kāṣṭhadruḥ paryāyaikādaśa smṛtāḥ //
RājNigh, Kar., 39.1 kiṃśukair guṇasāmye 'pi sito vijñānadaḥ smṛtaḥ //
RājNigh, Kar., 72.2 sindūrapuṣpī śoṇādipuṣpī ṣaḍāhvayaḥ smṛtaḥ //
RājNigh, Kar., 140.2 tadbījaṃ madhuraṃ śītaṃ vṛṣyaṃ saṃtarpaṇaṃ smṛtam //
RājNigh, Āmr, 7.2 vikaṇṭakaḥ śivā saptāpy akṣaḥ pūgo 'ṣṭadhā smṛtaḥ //
RājNigh, Āmr, 8.1 saptadhā nāgavallī syāc cūrṇaṃ caivāṣṭadhā smṛtam /
RājNigh, Āmr, 32.2 sthūlaḥ kaṇṭaphalaś caiva syān mūlaphaladaḥ smṛtaḥ /
RājNigh, Āmr, 35.2 rucidaṃ lavaṇādy uktaṃ panasasya phalaṃ smṛtam //
RājNigh, Āmr, 196.2 rucyas tu chedanīyaś ca jñeyo guḍaphalaḥ smṛtaḥ /
RājNigh, Āmr, 198.1 karkaṭaḥ kārkaṭaḥ karkaḥ kṣudradhātrī ca sa smṛtaḥ /
RājNigh, Āmr, 217.2 māṃsāṃśataś cāmlakaṣāyayuktā harītakī pañcarasā smṛteyam //
RājNigh, Āmr, 220.2 svalpatvak pūtanā jñeyā sthūlamāṃsāmṛtā smṛtā //
RājNigh, Āmr, 226.1 saptānām api jātīnāṃ pradhānaṃ vijayā smṛtā /
RājNigh, Āmr, 248.2 rasāḍhyā surasā rucyā vipāke śiśirā smṛtā //
RājNigh, 12, 1.2 barbaraṃ harigandhaṃ ca candanaṃ saptadhā smṛtam //
RājNigh, 12, 29.1 snigdhadāru smṛtaṃ tiktaṃ snigdhoṣṇaṃ śleṣmavātajit /
RājNigh, 12, 63.1 śiro madhyaṃ talaṃ ceti karpūras trividhaḥ smṛtaḥ /
RājNigh, 12, 65.2 svaccham īṣat haridrābhaṃ śubhraṃ tan madhyamaṃ smṛtam sudṛḍhaṃ śubhrarūkṣaṃ ca pulakaṃ bāhyajaṃ vadet //
RājNigh, 12, 67.2 meghasāras tuṣāraś ca dvīpakarpūrajaḥ smṛtaḥ //
RājNigh, 12, 95.1 dvitīyā gandhamāṃsī ca keśī bhūtajaṭā smṛtā /
RājNigh, 12, 121.2 cakrī cakranakhas tryasraḥ kālo vyāghranakhaḥ smṛtaḥ //
RājNigh, 12, 139.2 pauṇḍaryaṃ ca supuṣpaṃ ca sānujaṃ cānujaṃ smṛtam //
RājNigh, 13, 25.1 mṛdu kṛṣṇāyasaṃ padmaṃ tāraśuddhikaraṃ smṛtam /
RājNigh, 13, 45.2 pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam //
RājNigh, 13, 50.2 nāgajaṃ nāgagarbhaṃ ca śoṇaṃ vīrarajaḥ smṛtam //
RājNigh, 13, 51.1 gaṇeśabhūṣaṇaṃ saṃdhyārāgaṃ śṛṅgārakaṃ smṛtam /
RājNigh, 13, 56.1 hiṅgulaṃ barbaraṃ raktaṃ suraṅgaṃ sugaraṃ smṛtam /
RājNigh, 13, 72.2 aśmalākṣāśmajatukaṃ jatvaśmakam iti smṛtam //
RājNigh, 13, 126.3 jñeyā mauktikaśuktiśca muktāmātāṅkadhā smṛtā //
RājNigh, 13, 162.2 yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā //
RājNigh, 13, 173.2 abhedyamaśiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam /
RājNigh, Pānīyādivarga, 52.0 audbhidaṃ pittaśamanaṃ salilaṃ laghu ca smṛtam //
RājNigh, Pānīyādivarga, 78.1 kaṣāyaṃ vāyavīye syādavyaktaṃ nābhase smṛtam /
RājNigh, Pānīyādivarga, 84.2 dīpanaḥ pittadāhaghno vipāke koṣṇadaḥ smṛtaḥ //
RājNigh, Pānīyādivarga, 100.2 śiśupriyaḥ sitādiḥ syādaruṇo rasajaḥ smṛtaḥ //
RājNigh, Pānīyādivarga, 122.1 auddālāḥ kapilāḥ kīṭā bhūmer uddalanāḥ smṛtāḥ /
RājNigh, Pānīyādivarga, 123.2 yadvṛkṣakoṭarāntasthaṃ madhu dālamidaṃ smṛtam //
RājNigh, Pānīyādivarga, 144.2 nānādravyakadambena madyaṃ kādambaraṃ smṛtam /
RājNigh, Kṣīrādivarga, 17.2 madhurāmlarasaṃ rūkṣaṃ dīpanaṃ pathyadaṃ smṛtam //
RājNigh, Kṣīrādivarga, 74.1 navanītaṃ tu nārīṇāṃ rucyaṃ pāke laghu smṛtam /
RājNigh, Kṣīrādivarga, 76.2 ahṛdyaṃ sarvarogāḍhyaṃ dadhijaṃ tadghṛtaṃ smṛtam //
RājNigh, Śālyādivarga, 46.1 kalāṭakaḥ kavilaḥ syād guruso garuḍaḥ smṛtaḥ /
RājNigh, Śālyādivarga, 78.1 tadvacca dhūsaro mudgo rasavīryādiṣu smṛtaḥ /
RājNigh, Śālyādivarga, 143.1 vrīhayo 'pyardhapakvāś ca taptās te pṛthukāḥ smṛtāḥ /
RājNigh, Śālyādivarga, 144.1 pūpalā madhurāḥ proktā vṛṣyāste baladāḥ smṛtāḥ /
RājNigh, Śālyādivarga, 150.1 mudgagodhūmacaṇakā yāvanālādayaḥ smṛtāḥ /
RājNigh, Māṃsādivarga, 10.1 ajaśaśahariṇādayaḥ svayaṃ ye drutagamanā drutasaṃjñakāḥ smṛtāste /
RājNigh, Māṃsādivarga, 11.1 gajakhaḍgamukhā mahāmṛgā nijagatyaiva vilambitāḥ smṛtāste /
RājNigh, Māṃsādivarga, 53.0 tadvacca lāvakaṃ māṃsaṃ pathyaṃ grāhi laghu smṛtam //
RājNigh, Manuṣyādivargaḥ, 11.0 rājabhogyāḥ sumukhyo yāstā bhaṭṭinya iti smṛtāḥ //
RājNigh, Manuṣyādivargaḥ, 20.1 bālo'bdaiḥ pañcadaśabhiḥ kumārastriṃśatā smṛtaḥ /
RājNigh, Manuṣyādivargaḥ, 32.2 varāṅgam uttamāṅgaṃ ca kapālaṃ keśabhṛt smṛtam //
RājNigh, Manuṣyādivargaḥ, 51.0 tadadhastādbhavetpārśvaṃ pṛṣṭhaṃ paścāttanoḥ smṛtam //
RājNigh, Manuṣyādivargaḥ, 57.2 kaniṣṭhā ceti pañca syuḥ krameṇāṅgulayaḥ smṛtāḥ //
RājNigh, Manuṣyādivargaḥ, 59.1 karasyādhaḥ prapāṇiḥ syādūrdhvaṃ karatalaṃ smṛtam /
RājNigh, Manuṣyādivargaḥ, 64.0 jīvasthānaṃ tu marma syātkaṭiprānte trikaṃ smṛtam //
RājNigh, Manuṣyādivargaḥ, 66.0 garbhāśayo jarāyuśca garbhādhāraśca ca smṛtaḥ //
RājNigh, Manuṣyādivargaḥ, 67.0 nābhistanāntaraṃ jantorāmāśayaḥ iti smṛtaḥ //
RājNigh, Manuṣyādivargaḥ, 68.0 pakvāśayo hy adho nābhervastirmūtrāśayaḥ smṛtaḥ //
RājNigh, Manuṣyādivargaḥ, 72.0 gudamuṣkadvayormadhye yo bhāgaḥ sa bhagaḥ smṛtaḥ //
RājNigh, Manuṣyādivargaḥ, 81.0 kroḍamaṅkastathotsaṅgaḥ prāgbhāgo vapuṣaḥ smṛtaḥ //
RājNigh, Manuṣyādivargaḥ, 105.0 antraṃ purī tad ākhyātaṃ plīhā gulma iti smṛtaḥ //
RājNigh, Manuṣyādivargaḥ, 108.0 kaṇḍarā tu mahāsnāyurmahānāḍī ca sā smṛtā //
RājNigh, Manuṣyādivargaḥ, 111.0 pṛṣṭhāsthi tu kaseruḥ syātśākhāsthi nalakaṃ smṛtam //
RājNigh, Siṃhādivarga, 4.2 śūraś ca kṣudraśārdūlaś citravyāghraś ca sa smṛtaḥ //
RājNigh, Siṃhādivarga, 163.0 lāvā tu lāvakaḥ prokto lāvaḥ sa ca lavaḥ smṛtaḥ //
RājNigh, Siṃhādivarga, 180.0 yūkā tu keśakīṭaḥ syāt svedajaḥ ṣaṭpadaḥ smṛtaḥ //
RājNigh, Rogādivarga, 26.2 yaścāpi koṣṭhasaṃtāpaḥ so 'ntardāha iti smṛtaḥ //
RājNigh, Rogādivarga, 40.2 dīpanastarpaṇaḥ śoṣa iti saptavidhāḥ smṛtāḥ //
RājNigh, Rogādivarga, 72.2 niṣpeyaṃ caiva bhakṣyaṃ syādannamaṣṭavidhaṃ smṛtam //
RājNigh, Rogādivarga, 73.1 vyañjanaṃ sūpaśākādi miṣṭānnaṃ temanaṃ smṛtam /
RājNigh, Rogādivarga, 96.1 evaṃ dvitīye ṣaḍbhedās tṛtīye ca trayaḥ smṛtāḥ /
RājNigh, Rogādivarga, 99.1 tataḥ pañcakabhedāḥ ṣaḍekaikatyāgataḥ smṛtāḥ /
RājNigh, Sattvādivarga, 45.2 abhītir ātapābhāvo bhāvālīnā ca sā smṛtā //
RājNigh, Sattvādivarga, 49.0 ardharātro niśīthe syānmadhyarātraśca sa smṛtaḥ //
RājNigh, Sattvādivarga, 58.0 asito malinaḥ kṛṣṇo bahulo vadi ca smṛtaḥ //
RājNigh, Sattvādivarga, 85.2 tadā viṣuvatī syātāṃ viṣuve api te smṛte //
RājNigh, Sattvādivarga, 92.2 iti deśau nidiśyete yayā sā digiti smṛtā //
RājNigh, Sattvādivarga, 100.1 upariṣṭād dig ūrdhvaṃ syād adhastād adharā smṛtā /
RājNigh, Miśrakādivarga, 34.2 phalaṃ pañcāmlamuddiṣṭamamlapañcaphalaṃ smṛtam //
RājNigh, Ekārthādivarga, Ekārthavarga, 8.2 brahmaparṇī pṛśniparṇyāṃ citraparṇī ca sā smṛtā //
RājNigh, Ekārthādivarga, Ekārthavarga, 14.1 rocanī nārikele ca bhūdhātryāṃ cāruhā smṛtā /
RājNigh, Ekārthādivarga, Ekārthavarga, 15.1 tagaraṃ daṇḍahastī syādrasono laśune smṛtaḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 17.2 sthūlapuṣpaṃ tu jheṇḍūke citrake dāruṇaḥ smṛtaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 23.1 rīṭhāṃ prakīryake prāhur dantyāṃ keśaruhā smṛtā /
RājNigh, Ekārthādivarga, Ekārthavarga, 29.2 piṅgā caiva haridrāyāṃ śvetaśūke yavaḥ smṛtaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 30.1 śyāmāke tu tribījaḥ syādāḍhakyāṃ tuvarī smṛtā /
RājNigh, Ekārthādivarga, Ekārthavarga, 32.2 palāśe pattrakaḥ prokto nyagrodho rohiṇaḥ smṛtaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 33.2 vikaṅkato mṛduphale kesare bakulaḥ smṛtaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 35.2 makarandaḥ puṣparase jātyāṃ tu sumanā smṛtā //
RājNigh, Ekārthādivarga, Ekārthavarga, 36.1 āmrātake pītanakaḥ kṣaudre puṣpāsavaḥ smṛtaḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 40.1 dhustūre brahmajā brāhmī gandharvaḥ kokile smṛtaḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 40.2 saraṭī tu durārohā bāhulyāṃ tarvaṭaḥ smṛtaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 42.2 tulasī bahumañjaryāṃ kaṭabhyāṃ gardabhī smṛtā //
RājNigh, Ekārthādivarga, Ekārthavarga, 44.2 devabalāyāṃ trāyantī kaṭī ca khadire smṛtā //
RājNigh, Ekārthādivarga, Ekārthavarga, 45.1 indīvarā karambhāyāṃ kande cendīvaraṃ smṛtam /
RājNigh, Ekārthādivarga, Ekārthavarga, 47.2 himaṃ karpūrake prāhur gośīrṣaṃ candanaṃ smṛtam //
RājNigh, Ekārthādivarga, Ekārthavarga, 48.1 brahmadāruḥ smṛtaḥ phañjyāṃ paṇyandhā paṇadhā smṛtā /
RājNigh, Ekārthādivarga, Ekārthavarga, 48.1 brahmadāruḥ smṛtaḥ phañjyāṃ paṇyandhā paṇadhā smṛtā /
RājNigh, Ekārthādivarga, Ekārthavarga, 49.2 mocā hastiviṣāṇake ca kathitā bhārgyāṃ tu padmā smṛtā nimbe śīrṇadalastathātra kathitaḥ syāddhānyarājo yave //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 6.2 madhurā jīvake proktā medāyāṃ ca tathā smṛtā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 12.1 miśistu tutthanīlinyāṃ sūkṣmailāyāṃ tathā smṛtā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 13.2 ākhuparṇī sutaśreṇyāṃ pratyakśreṇyāṃ tathā smṛtā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 25.2 mahāsamaṅgā caiśvaryāṃ jaṭāmāṃsyāṃ jaṭā smṛtā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 39.2 arkāvarte ravau sūryaḥ peyaṃ kṣīre jale smṛtam //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 57.1 smṛtaṃ kucaphalaṃ śākaśreṣṭhaḥ kuṣmāṇḍake tathā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 57.2 kaliṅge ca smṛtaścātha khago vāyau ca pakṣiṇi //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 59.1 pathyāruṣkastu nicule aśoke vañjulaḥ smṛtaḥ /
RājNigh, Ekārthādivarga, Caturarthāḥ, 2.2 bhramarī cārako vaidyaśāstram āyuṣmate smṛtaḥ //
RājNigh, Ekārthādivarga, Saptārthāḥ, 2.2 vandāko rajanī caiva rohiṇyāṃ sapta ca smṛtāḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 2.2 saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛta iti //
SDS, Rāseśvaradarśana, 13.3 rasaśca pavanaśceti karmayogo dvidhā smṛtaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 4.1, 9.0 tatra tasmin dravye yo vyaktaḥ sphuṭa upalabhyate sa rasaḥ smṛtas tantrakṛdbhiḥ //
SarvSund zu AHS, Sū., 9, 20.2, 1.1 jāṭhareṇaudaryeṇa agninā yogāt saṃśleṣāt yat rasānāṃ pariṇāmānte jaraṇaniṣṭhākāle rasāntaraṃ rasaviśeṣaḥ udetyutpadyate sa vipāka iti smṛto munibhiḥ kathitaḥ //
SarvSund zu AHS, Sū., 9, 27.1, 5.2 vastūnāṃ yaḥ svasaṃjñāyāḥ pravṛttau kāraṇe smṛtaḥ /
SarvSund zu AHS, Sū., 9, 27.1, 5.3 tv atalādiprabodhyaśca prabhāva iti sa smṛtaḥ //
SarvSund zu AHS, Sū., 16, 16.1, 4.0 yā etāḥ kramāt yathākramaṃ nirdiṣṭāḥ tāḥ kalpanāḥ snehasyānyābhibhūtatvāt anyena bhakṣyādinā bahunā tathā rasabhedena sahopayuktasyābhibhūtatvāt tathālpatvād alpopayogitvāt mūrdhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitum aśakyatvācca vicāraṇāḥ smṛtāḥ //
SarvSund zu AHS, Utt., 39, 14.2, 4.1 yataḥ śīlayatām enāṃ teneyamabhayā smṛtā /
SarvSund zu AHS, Utt., 39, 23.2, 10.0 yā mātrā ekamāhāraṃ sāyantanaṃ noparundhyāt sāsya rasāyanasya mātrā smṛtā //
Skandapurāṇa
SkPur, 4, 39.2 naimiṣaṃ tatsmṛtaṃ nāmnā puṇyaṃ sarvatra pūjitam //
SkPur, 7, 36.2 mahākapālaṃ viprendrāḥ svargāstatrākṣayāḥ smṛtāḥ //
SkPur, 9, 24.2 svarṇākṣīṃ cāsṛjaṃ devīṃ svarṇākṣaṃ tena tat smṛtam //
SkPur, 10, 10.2 tena coktaṃ sthito 'smīti sthāṇustena tataḥ smṛtaḥ //
SkPur, 11, 34.3 tasyāpi śaṅkhalikhitau smṛtau putrāv ayonijau //
Smaradīpikā
Smaradīpikā, 1, 59.1 śītalaṃ sukhadaṃ proktam uṣṇaṃ ca madhyamaṃ smṛtam /
Smaradīpikā, 1, 59.2 atyuṣṇam asukhaṃ caiva kharaṃ prāṇaharaṃ smṛtam //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2 kalāviluptavibhavo gataḥ sansa paśuḥ smṛtaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 2.3 rudrāṇūnyāḥ samāliṅghaya ghorataryo 'parāḥ smṛtāḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 13.1 kādayaśca smṛtā yonirnavadhā vargabhedataḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 23.0 evaṃ śabdarāśeḥ samutthito varganavakarūpo yo brāhmyādidevatāvargaḥ śivasahitastasya bhogyatāṃ pāśyatāṃ gataḥ sansa eva śaṃkarātmā svabhāvaḥ paśuḥ smṛtaḥ āgameṣu tathoktaḥ //
Tantrasāra
TantraS, 1, 17.0 ajñānaṃ kila bandhahetur uditaḥ śāstre malaṃ tat smṛtaṃ pūrṇajñānakalodaye tad akhilaṃ nirmūlatāṃ gacchati //
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
Tantrāloka
TĀ, 1, 104.1 iti nirvacanaiḥ śivatanuśāstre gurubhiḥ smṛto devaḥ /
TĀ, 3, 42.1 na tu smṛtānmānasagocarādṛtā bhavetkriyā sā kila vartamānataḥ /
TĀ, 3, 68.1 tayoryadyāmalaṃ rūpaṃ sa saṃghaṭṭa iti smṛtaḥ /
TĀ, 4, 51.1 akalpito gururjñeyaḥ sāṃsiddhika iti smṛtaḥ /
TĀ, 4, 73.2 tasya yo 'kalpito bhāgaḥ sa tu śreṣṭhatamaḥ smṛtaḥ //
TĀ, 4, 166.2 kālo vyavacchittadyukto vahnirbhoktā yataḥ smṛtaḥ //
TĀ, 5, 105.1 saṃvidan ghūrṇate ghūrṇirmahāvyāptiryataḥ smṛtā /
TĀ, 5, 134.1 smṛte proccārite vāpi sā sā saṃvit prasūyate /
TĀ, 6, 248.2 sapañcamāṃśā nāḍī ca bahirvarṇodayaḥ smṛtaḥ //
TĀ, 7, 8.1 saptake trisahasraṃ tu ṣaḍaśītyadhikaṃ smṛtam /
TĀ, 8, 57.1 antarālagatāstvanyāḥ punaḥ ṣaḍviṃśatiḥ smṛtāḥ /
TĀ, 8, 111.2 madhyandinaṃ tadvāruṇyāṃ saumye sūryodayaḥ smṛtaḥ //
TĀ, 8, 372.2 santānaśivau parakiraṇapārameśā iti smṛtā rudrāḥ //
TĀ, 8, 385.1 ardhamātraḥ smṛto bindurvyomarūpī catuṣkalaḥ /
TĀ, 16, 158.1 itthaṃ śodhakavargo 'yaṃ mantrāṇāṃ saptatiḥ smṛtā /
TĀ, 16, 203.2 iti kecinmanyante yuktaṃ taccāpi yatsmṛtaṃ śāstre //
TĀ, 17, 121.1 vilomakarmaṇā sākaṃ yāḥ pūrṇāhutayaḥ smṛtāḥ /
TĀ, 20, 8.2 jñātvā dīkṣāṃ carettasya dīkṣā sapratyayā smṛtā //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 14.1 vāgbhavādyā mahāvidyā śrīkālī devatā smṛtā /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 15.2 tryakṣarī paramā vidyā cāmuṇḍā kālikā smṛtā //
ToḍalT, Saptamaḥ paṭalaḥ, 16.2 sūryasaṃkhyāsahasraṃ tu samīraścādhikaḥ smṛtaḥ //
Ānandakanda
ĀK, 1, 2, 17.1 bahule yā puṣpavatī pakṣe sā kākinī smṛtā /
ĀK, 1, 3, 32.2 ṛṣistu gaṇakaśchando nyṛcidgāyatrikā smṛtam //
ĀK, 1, 4, 3.2 pañcamaṃ rodhanaṃ ṣaṣṭhaṃ niyāmaṃ saptamaṃ smṛtam //
ĀK, 1, 4, 333.2 bhāvito 'yaṃ biḍaḥ prokto nāmnā jvālāmukhaḥ smṛtaḥ //
ĀK, 1, 4, 359.2 evaṃ kuryādaṣṭavāram ayaṃ siddhabiḍaḥ smṛtaḥ //
ĀK, 1, 6, 33.1 mūrchito rañjito devi sūtas tvāroṭakaḥ smṛtaḥ /
ĀK, 1, 7, 10.1 ṣaṭkoṇabījarekhābhirujjvalāstāḥ striyaḥ smṛtāḥ /
ĀK, 1, 7, 86.2 jalaprāye'sti vā nāsti jātyā pañcavidhāḥ smṛtāḥ //
ĀK, 1, 7, 164.2 tat kuryād ātape śuṣkam etad dhānyābhrakaṃ smṛtam //
ĀK, 1, 12, 157.1 tasmādgavyūtiyugalātsmṛtā nīlavanī parā /
ĀK, 1, 13, 15.1 pīto vaiśyo madhyamaḥ syācchveto vipro'dhamaḥ smṛtaḥ /
ĀK, 1, 14, 14.1 raktaśṛṅgi haridraṃ ca kesaraṃ daśamaṃ smṛtam /
ĀK, 1, 15, 146.1 pañcāsrā māṃsalā svarṇavarṇā kṛṣṇā smṛtāḥ kramāt /
ĀK, 1, 15, 254.2 antaḥ śvetā ca nārācamūlā sā musalī smṛtā //
ĀK, 1, 15, 340.1 tāpatrayādiduḥkhānāṃ bhañjanād bhaṅginī smṛtā /
ĀK, 1, 15, 410.1 sahitā kandalīnīrasaiḥ sarvasvāduriti smṛtaḥ /
ĀK, 1, 15, 527.1 kṣīrayuktalatākandāḥ sarvāḥ somalatāḥ smṛtāḥ /
ĀK, 1, 15, 535.1 lambate pādapāgreṣu viśeṣaṃ lakṣaṇaṃ smṛtam /
ĀK, 1, 15, 601.1 tiktoṣaṇaṃ kāmbuteti mahiṣākhyalatā smṛtā /
ĀK, 1, 16, 109.1 prātaḥ snānamidaṃ karma sarvasādhāraṇaṃ smṛtam /
ĀK, 1, 16, 114.2 kathyante manavo divyāḥ sarvasādhāraṇāḥ smṛtāḥ //
ĀK, 1, 19, 50.2 etatsomātmakaṃ viddhi visargākhyamiti smṛtam //
ĀK, 1, 19, 81.1 kṣaudrair madakaradravyai racito mādhavaḥ smṛtaḥ /
ĀK, 1, 19, 180.2 evaṃ caturdaśadinam ṛtusaṃdhiriti smṛtaḥ //
ĀK, 1, 19, 198.1 snehaḥ śuklasya caujaḥ syātkramāddhātumalāḥ smṛtāḥ /
ĀK, 1, 19, 205.1 jāṭharo bhautikaścaiva dhātavīyo'gnayaḥ smṛtāḥ /
ĀK, 1, 20, 27.2 taddvayor melanācca syājjīvanmuktiriyaṃ smṛtā //
ĀK, 1, 20, 50.1 teṣu mukhyāsane dve ca siddhapadmāsane smṛte /
ĀK, 1, 20, 62.1 saptatidvisahasrāḥ syustāsu mukhyā daśa smṛtāḥ /
ĀK, 1, 20, 64.1 saptamyalambuṣā nāḍī cāṣṭamī ca kuhūḥ smṛtā /
ĀK, 1, 20, 65.1 etāstu prāṇavāhinyo vāyavastu japāḥ smṛtāḥ /
ĀK, 1, 20, 98.2 śukraṃ tu śvetavarṇaṃ syātpravālābhaṃ rajaḥ smṛtam //
ĀK, 1, 20, 121.1 prokto 'yam adhamas tasmād dviguṇo madhyamaḥ smṛtaḥ /
ĀK, 1, 20, 143.1 cetaso niścalatvaṃ yaddhāraṇā sā smṛtā śive /
ĀK, 1, 21, 21.1 vaṭukāyeti māyāṃ ca vaṭukasya manuḥ smṛtaḥ /
ĀK, 1, 21, 50.1 ekottaro'yaṃ pañcāśadarṇo 'ghoraḥ smṛto manuḥ /
ĀK, 1, 22, 46.2 phalgunyor anyayor haste'pyayameva vidhiḥ smṛtaḥ //
ĀK, 1, 22, 84.1 aśvatthabhavavandākaṃ revatyāṃ garbhadaṃ smṛtam /
ĀK, 1, 23, 10.1 devo rasāyanaḥ śreṣṭho yaśodaḥ pāvanaḥ smṛtaḥ /
ĀK, 1, 23, 153.2 yathā kandaṃ tu na dahettathā pākakramaḥ smṛtaḥ //
ĀK, 1, 23, 609.1 aṣṭāviṃśadguṇeneśi saptamī saṅkalī smṛtā /
ĀK, 1, 23, 610.2 pañcādhyadhikapañcāśad daśasaṅkalikā smṛtā //
ĀK, 1, 24, 26.1 pītavarṇe'pi vaikrānte raktakṛṣṇavidhiḥ smṛtaḥ /
ĀK, 1, 25, 5.1 sadrave marditaḥ so'pi iti pākarasaḥ smṛtaḥ /
ĀK, 1, 25, 76.1 salilasya parikṣepaḥ so'bhiṣeka iti smṛtaḥ /
ĀK, 1, 25, 106.1 vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ /
ĀK, 1, 26, 47.1 ghaṭīyantramidaṃ proktaṃ tadāpyāyanake smṛtam /
ĀK, 1, 26, 65.2 pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam //
ĀK, 1, 26, 99.1 gaṅgāsāgarayantraṃ hi bhaṭṭiyantramidaṃ smṛtam /
ĀK, 1, 26, 101.1 svedayettattalagataṃ ḍolāyantramiti smṛtam /
ĀK, 1, 26, 181.1 prakāśā cāndhramūṣā ca mūṣā ca dvividhā smṛtā /
ĀK, 1, 26, 225.2 vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam //
ĀK, 2, 1, 189.1 rasakasya tathā rāgabandhe dhaureyakaḥ smṛtaḥ /
ĀK, 2, 1, 207.2 karpūrapūrvakaścānyastatrādyo dvividhaḥ smṛtaḥ //
ĀK, 2, 1, 231.2 agnijāro'gniniryāso'pyagnigarbho 'gnijaḥ smṛtaḥ //
ĀK, 2, 1, 233.2 saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ //
ĀK, 2, 1, 265.1 kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam /
ĀK, 2, 1, 301.2 jñeyā mauktikasūścaiva muktāmātā tathā smṛtā //
ĀK, 2, 1, 339.2 kākasauvarcalaṃ kācalavaṇaṃ pākyajaṃ smṛtam //
ĀK, 2, 2, 5.1 rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam /
ĀK, 2, 2, 9.1 girīṇāṃ khanisambhūtaṃ tatsvarṇaṃ khanijaṃ smṛtam /
ĀK, 2, 6, 17.2 mṛdu kṛṣṇāyasaṃ pakṣmatāraśuddhikaraṃ smṛtam //
ĀK, 2, 6, 19.2 mehapāṇḍujvaraśleṣmavātapittapradau smṛtau //
ĀK, 2, 8, 10.2 pītaṃ kālapurodbhūtaṃ kuruvindamiti smṛtam //
ĀK, 2, 8, 34.1 doṣāḥ saptavidhāstasya guṇāḥ pañcavidhāḥ smṛtāḥ /
ĀK, 2, 8, 38.1 surāgaṃ rāgabahulamiti pañca guṇāḥ smṛtāḥ /
ĀK, 2, 8, 47.2 abhedyam asiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam //
ĀK, 2, 8, 53.1 kṛtādiṣu yugeṣvetau vajrāṇāmākarau smṛtau /
ĀK, 2, 8, 158.1 koṅkacolakasīmānte maṇestasyākaraḥ smṛtaḥ /
ĀK, 2, 8, 199.1 guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ /
ĀK, 2, 9, 20.2 somakṣīrā ca somā ca yajñā divyalatā smṛtā //
ĀK, 2, 9, 27.2 rasavīryavipākeṣu somavallīsamā smṛtā //
ĀK, 2, 10, 7.1 tumbī ca kaṭutiktāditumbīparyāyagā smṛtā /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 15.2, 2.0 puruṣa ityanena cāviśeṣeṇa puruṣaśabdābhidheyo 'rtho 'bhidhīyate yataḥ khādayaścetanāṣaṣṭhā ityādinā tathā caturviṃśatikabhedabhinnaśca karmapuruṣa eva śarīrī vācyaḥ tathā cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ ityanenātmaiva śarīrarahitaḥ puruṣaśabdārthatvena vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 4.0 smṛta iti bhāṣayā pūrvācāryāṇām apyayaṃ puruṣaśabdavācyo'bhipreto nāsmatkalpita iti darśayati //
ĀVDīp zu Ca, Śār., 1, 30.2, 12.0 ete smṛtā viśeṣāḥ śāntā ghorāśca mūḍhāśca iti tenehāpi khādīni tanmātraśabdoktāni sūkṣmāṇi boddhavyāni //
ĀVDīp zu Ca, Cik., 22, 3.2, 4.0 uktaṃ hi suśrute tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathā hy āmasamudbhavā ca //
ĀVDīp zu Ca, Cik., 22, 8.2, 7.0 uktaṃ ca avyaktaṃ lakṣaṇaṃ tasya pūrvarūpam iti smṛtam iti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 16.1, 6.0 ānando yo bhavaty antas tat samādhisukhaṃ smṛtam //
ŚSūtraV zu ŚSūtra, 2, 2.1, 3.0 yato mantrayitur mantradevataikyapradaḥ smṛtaḥ //
ŚSūtraV zu ŚSūtra, 3, 5.1, 8.0 ākāśadhāraṇā mūrdhni sarvasiddhikarī smṛtā //
ŚSūtraV zu ŚSūtra, 3, 6.1, 18.0 śivo 'ham advitīyo 'haṃ samādhiḥ sa paraḥ smṛtaḥ //
ŚSūtraV zu ŚSūtra, 3, 34.1, 2.0 saṃskāreṇāpy asaṃspṛṣṭaḥ kevalī cinmayaḥ smṛtaḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 28.2 bhakṣyasrakcandanāderyaḥ so'pi tādarthakaḥ smṛtaḥ //
Śyainikaśāstra, 3, 5.2 śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā //
Śyainikaśāstra, 3, 58.2 dhanvī vidhyati digdhena sā sāpekṣā smṛtā budhaiḥ //
Śyainikaśāstra, 3, 64.2 gṛhṇanti śaśakādīṃś ca śvānaḥ śvagaṇikā smṛtā //
Śyainikaśāstra, 3, 70.2 moko'tirasakṛd yena rajjvā moko'pi sa smṛtaḥ //
Śyainikaśāstra, 4, 26.2 sampadyate yathā nīcastathaivaiṣa gaṇaḥ smṛtaḥ //
Śyainikaśāstra, 4, 36.1 pralambaḥ kṛṣṇasaṃsthānaḥ kaṅkābhaḥ kālakaḥ smṛtaḥ /
Śyainikaśāstra, 4, 44.2 śvetābhā gairikābhāśca kṛṣṇābhā varṇataḥ smṛtāḥ //
Śyainikaśāstra, 4, 49.2 nānāsaṃsthānaceṣṭābhiḥ sicānā naikadhā smṛtāḥ //
Śyainikaśāstra, 5, 43.1 kṣaiṇyajānyā śoṣiteti kṛcchrasādhyā tu sā smṛtā /
Śyainikaśāstra, 5, 54.1 sthūlānāṃ pāṭalākṣāṇāṃ mātrā dve kṛṣṇale smṛtā /
Śāktavijñāna
ŚāktaVij, 1, 4.2 tanmadhye kandanāmā ca cakrasthānamiti smṛtam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 5.1 sthitvā sthitvā calati yā sā smṛtā prāṇanāśinī /
ŚdhSaṃh, 1, 3, 8.2 sukhitasya sthirā jñeyā tathā balavatī smṛtā //
ŚdhSaṃh, 2, 12, 1.1 pāradaḥ sarvarogāṇāṃ jetā puṣṭikaraḥ smṛtaḥ /
ŚdhSaṃh, 2, 12, 3.2 kāṃsyakaṃ kāntalohaṃ ca dhātavo nava ye smṛtāḥ //
ŚdhSaṃh, 2, 12, 288.1 balavarṇakaraṃ vṛṣyamāyuṣyaṃ paramaṃ smṛtam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.3 nepālādanyadeśotthaṃ śulvaṃ mlecchamiti smṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 10.3 svedayettanmadhyagataṃ dolāyantramiti smṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 8.1 rekhābindusamāyuktāḥ ṣaḍasrāstāḥ striyaḥ smṛtāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 15.3 yathā tathā prayoge 'pi śreṣṭhāḥ śreṣṭhaguṇāḥ smṛtāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 18.3 abhiṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 19.4 nyūnauṣadhavipakvatvaṃ kṣāradoṣā nava smṛtāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 8.1 sūkṣmaḥ śāntaḥ prabhuścaiva kalikāntakaraḥ smṛtaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 24.4 taṃ svedayenmadhyagataṃ dolāyantramiti smṛtam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 5.1 dhautaṃ yanmathitaṃ vastraṃ gandhavadgandhakaṃ smṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 5.2 prasūtagopalonmānaṃ sūtakotpalakaḥ smṛtaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 4.3 takraṃ tribhāgabhinnaṃ tu kevalaṃ mathitaṃ smṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 8.2 tripādāmbūddhṛtasnehaṃ takraṃ grāhi laghu smṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 17.0 trikaṭoḥ tryūṣaṇasya śuṇṭhīmaricapippalyas trikaṭus tryūṣaṇaṃ smṛtam iti //
Abhinavacintāmaṇi
ACint, 1, 28.1 bhavet ṣoḍaśabhir māṣaiḥ suvarṇas tat punaḥ smṛtaḥ /
ACint, 1, 31.2 kuḍave 'pi kvacid dvitvaṃ yathādantīghṛtaṃ smṛtam //
ACint, 1, 49.2 viśeṣo yatra noktaḥ syād eṣas tatra vidhiḥ smṛtaḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 17.1 yan maulyaṃ brāhmaṇe proktam pādonaṃ kṣatriye smṛtam /
Bhāvaprakāśa
BhPr, 6, 2, 2.1 rasāḥ kati samākhyātāḥ kati coparasāḥ smṛtāḥ /
BhPr, 6, 2, 10.1 alābuvṛttā vijayā vṛttā sā rohiṇī smṛtā /
BhPr, 6, 2, 14.2 ṣaḍaṅgulāyatā śuklā kṛṣṇā tv ekāṅgulā smṛtā //
BhPr, 6, 2, 19.1 saptānām api jātīnāṃ pradhānā vijayā smṛtā /
BhPr, 6, 2, 88.2 tiktaṃ kaṭūṣṇavīryaṃ ca dīpanaṃ pācanaṃ smṛtam //
BhPr, 6, 2, 99.2 etaccatuṣṭayaṃ yuktaṃ caturbījam iti smṛtam //
BhPr, 6, 2, 107.0 sthūlagranthiḥ sugandhā syāttato hīnaguṇā smṛtā //
BhPr, 6, 2, 142.1 vṛddhir garbhapradā śītā bṛṃhaṇī madhurā smṛtā /
BhPr, 6, 2, 188.2 subhikṣā bahupuṣpī ca vahnijvālā ca sā smṛtā //
BhPr, 6, 2, 214.2 gulmakāsakṛmiśvāsanāśanaṃ kaṭukaṃ smṛtam //
BhPr, 6, 2, 223.2 nāle kaṣāya uddiṣṭo nālāgre lavaṇaḥ smṛtaḥ /
BhPr, 6, 2, 237.1 tilabhedaḥ khasatilaḥ khākhasaścāpi sa smṛtaḥ /
BhPr, 6, 2, 254.2 svarjikāpi smṛtaḥ kṣāraḥ kāpotaḥ sukhavarcakaḥ //
BhPr, 6, Karpūrādivarga, 1.2 ghanasāraś candrasaṃjño himanāmāpi sa smṛtaḥ //
BhPr, 6, Karpūrādivarga, 4.1 cīnākasaṃjñaḥ karpūraḥ kaphakṣayakaraḥ smṛtaḥ /
BhPr, 6, Karpūrādivarga, 5.2 kastūrikā ca kastūrī vedhamukhyā ca sā smṛtā //
BhPr, 6, Karpūrādivarga, 6.2 kāśmīrī kapilacchāyā kastūrī trividhā smṛtā //
BhPr, 6, Karpūrādivarga, 16.2 tilaparṇaṃ raktasāraṃ tatpravālaphalaṃ smṛtam //
BhPr, 6, Karpūrādivarga, 23.2 aguruprabhavaḥ snehaḥ kṛṣṇāgurusamaḥ smṛtaḥ //
BhPr, 6, Karpūrādivarga, 24.1 devadāru smṛtaṃ dārubhadraṃ dārv indradāru ca /
BhPr, 6, Karpūrādivarga, 27.1 snigdhoṣṇaḥ karṇakaṇṭhākṣirogarakṣoharaḥ smṛtaḥ /
BhPr, 6, Karpūrādivarga, 29.1 tagaradvayamuṣṇaṃ syātsvādu snigdhaṃ laghu smṛtam /
BhPr, 6, Karpūrādivarga, 30.1 padmakaṃ padmagandhi syāttathā padmāhvayaṃ smṛtam /
BhPr, 6, Karpūrādivarga, 34.1 bhṛṅgāñjanasavarṇastu mahiṣākṣa iti smṛtaḥ /
BhPr, 6, Karpūrādivarga, 48.1 rālastu śālaniryāsastathā sarjarasaḥ smṛtaḥ /
BhPr, 6, Karpūrādivarga, 69.1 nāgapuṣpaḥ smṛto nāgaḥ kesaro nāgakesaraḥ /
BhPr, 6, Karpūrādivarga, 76.1 vāhlīkadeśasaṃjātaṃ kuṅkumaṃ pāṇḍuraṃ smṛtam /
BhPr, 6, Karpūrādivarga, 105.2 bhasmagandhā pāṇḍuputrī smṛtā kauntī hareṇukā //
BhPr, 6, Karpūrādivarga, 114.1 tālīśam uktaṃ pattrāḍhyaṃ dhātrīpattraṃ ca tatsmṛtam /
BhPr, 6, Karpūrādivarga, 115.0 kaṅkolaṃ kolaṃ proktaṃ cātha kośaphalaṃ smṛtam //
BhPr, 6, 8, 23.1 tāmram audumbaraṃ śulbamudumbaramapi smṛtam /
BhPr, 6, 8, 56.1 tāpyaṃ mākṣikadhātuśca madhudhātuśca sa smṛtaḥ /
BhPr, 6, 8, 63.1 anukalpatayā tasya tato hīnaguṇāḥ smṛtāḥ /
BhPr, 6, 8, 70.2 saṃyogajaprabhāveṇa tasyānye'pi guṇāḥ smṛtāḥ //
BhPr, 6, 8, 74.0 saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ //
BhPr, 6, 8, 77.1 saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ /
BhPr, 6, 8, 86.2 tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ //
BhPr, 6, 8, 132.2 naipālī kunaṭī golā śilā divyauṣadhiḥ smṛtā //
BhPr, 6, 8, 136.2 ghṛṣṭaṃ tu gaurikākāram etat sroto'ñjanaṃ smṛtam //
BhPr, 6, 8, 137.2 srotoñjanaṃ smṛtaṃ svādu cakṣuṣyaṃ kaphapittanut //
BhPr, 6, 8, 139.2 kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam //
BhPr, 6, 8, 150.1 kharparī tutthakaṃ tutthād anyat tad rasakaṃ smṛtam /
BhPr, 6, 8, 150.2 ye guṇāstutthake proktāste guṇā rasake smṛtāḥ //
BhPr, 6, 8, 160.2 tatraikaṃ raktakālaṃ syāttadanyadaṇḍakaṃ smṛtam //
BhPr, 6, 8, 169.2 sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ /
BhPr, 6, 8, 169.2 sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ /
BhPr, 6, 8, 170.2 kṣattriyo vyādhividhvaṃsī jarāmṛtyuharaḥ smṛtaḥ //
BhPr, 6, 8, 173.2 rekhābindusamāyuktāḥ ṣaḍasrāste striyaḥ smṛtāḥ //
BhPr, 7, 3, 24.0 vahniṃ vinikṣipettatra mahāpuṭamiti smṛtam //
BhPr, 7, 3, 34.2 vālukāyantrametaddhi yantraṃ tatra budhaiḥ smṛtam //
BhPr, 7, 3, 37.2 pidhāya pacyate yatra tadyantraṃ svedanaṃ smṛtam //
BhPr, 7, 3, 144.1 śilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca /
BhPr, 7, 3, 149.1 pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ smṛtam /
BhPr, 7, 3, 198.1 pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ /
Dhanurveda
DhanV, 1, 53.1 vṛttārkasūtratantūnāṃ hastā aṣṭādaśāḥ smṛtāḥ /
DhanV, 1, 202.1 mahākṣauhiṇī kāryā rathākoṭibhatāḥ smṛtāḥ //
DhanV, 1, 207.2 pārśvayośca hayāḥ kāryā vyūhasaṃkhyāvidhiḥ smṛtaḥ //
Gheraṇḍasaṃhitā
GherS, 1, 46.1 jalavastiḥ śuṣkavastir vastī ca dvividhau smṛtau /
GherS, 5, 56.1 uttamā viṃśatir mātrā madhyamā ṣoḍaśī smṛtā /
GherS, 5, 56.2 adhamā dvādaśī mātrā prāṇāyāmās tridhā smṛtāḥ //
GherS, 5, 64.1 udgāre nāga ākhyātaḥ kūrmas tūnmīlane smṛtaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 66.1 gokarṇaṃ rāmasetuś ca kāśīti tristhalī smṛtā /
GokPurS, 2, 74.2 malāpakarṣaṇaṃ caiva snānaṃ daśavidhaṃ smṛtam //
GokPurS, 2, 77.2 tadā jalanidhau snānam anantaphaladaṃ smṛtam //
GokPurS, 8, 24.1 tasminn eva pure devāv ekamūrtidharau smṛtau /
GokPurS, 8, 27.1 uttarasyāṃ sthitaṃ yat tu vairāgyaṃ maṇḍapaṃ smṛtam /
GokPurS, 9, 27.1 rohiṇīpātayuktā cet sā ṣaṣṭhī kapilā smṛtā /
Gorakṣaśataka
GorŚ, 1, 26.2 pradhānaṃ prāṇavāhinyo bhūyas tatra daśa smṛtāḥ //
GorŚ, 1, 28.1 alambuṣā kuhūś caiva śaṅkhinī daśamī smṛtā /
GorŚ, 1, 35.1 udgāre nāgākhyātaḥ kūrma unmīlane smṛtaḥ /
GorŚ, 1, 55.2 bandhanāya ca mūḍhānāṃ yogināṃ mokṣadā smṛtā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 5.2, 2.0 yā dhamanī sthitvā sthitvā calati sā prāṇanāśinī smṛtā kathitā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 1.2, 3.0 tathā puṣṭikaraḥ smṛtaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 11.2 rūpyādiṣu ca sattveṣu vidhirevaṃ paraṃ smṛtaḥ //
Haribhaktivilāsa
HBhVil, 1, 230.1 mantrāṇāṃ mātṛkāmadhyād uddhāro jananaṃ smṛtam /
HBhVil, 1, 236.1 tena mantreṇa vidhivad etad āpyāyanaṃ smṛtam /
HBhVil, 1, 236.2 mantreṇa vāriṇā yantre tarpaṇaṃ tarpaṇaṃ smṛtam //
HBhVil, 2, 96.2 dhūmavyāpī saptajihvo dhanurdhara iti smṛtaḥ //
HBhVil, 2, 103.1 karṣamātraṃ ghṛtaṃ home śuktimātraṃ payaḥ smṛtam /
HBhVil, 2, 243.3 rājadvārāc ca goṣṭhāc ca nadyāḥ kūlān mṛdaḥ smṛtāḥ //
HBhVil, 2, 254.2 tathaiva sarvadānānāṃ vidyādānaṃ paraṃ smṛtam //
HBhVil, 3, 24.1 smṛte sakalakalyāṇabhājanaṃ yatra jāyate /
HBhVil, 3, 42.3 vāruṇaṃ mānasaṃ ceti snānaṃ saptavidhaṃ smṛtam //
HBhVil, 3, 46.1 snānānāṃ mānasaṃ snānaṃ manvādyaiḥ paramaṃ smṛtam /
HBhVil, 3, 52.2 harir harati pāpāni duṣṭacittair api smṛtaḥ /
HBhVil, 3, 62.3 iṣṭeṣu pūrteṣu ca yat pradiṣṭaṃ nṝṇāṃ smṛte tatphalam acyute ca //
HBhVil, 3, 67.3 yasmin smṛte janmajarodbhavāni bhayāni sarvāṇy apayānti tāta //
HBhVil, 3, 72.2 yena kenāpy upāyena smṛto nārāyaṇo 'vyayaḥ /
HBhVil, 3, 134.3 snāpanaṃ sarvadevānāṃ gopradānasamaṃ smṛtam //
HBhVil, 3, 177.1 ekaikāṃ pādayor dadyāt tisraḥ pāṇyor mṛdaḥ smṛtāḥ /
HBhVil, 3, 181.2 ardhaprasṛtimātrā tu prathamā mṛttikā smṛtā /
HBhVil, 3, 182.2 ekā liṅge tu savye trir ubhayor mṛddvayaṃ smṛtam //
HBhVil, 3, 224.2 sarvakaṇṭakinaḥ puṇyāḥ āyurdāḥ kṣīriṇaḥ smṛtāḥ /
HBhVil, 3, 241.2 prātaḥsnānaṃ vinā puṃsāṃ pāpitvaṃ karmasu smṛtam /
HBhVil, 4, 85.2 vastravaidalacarmādeḥ śuddhiḥ prakṣālanaṃ smṛtam /
HBhVil, 4, 107.1 athācamya guruṃ smṛtānujñāṃ prārthya ca pūrvavat /
HBhVil, 4, 113.2 idaṃ snānāntaraṃ māntrāt sahasram adhikaṃ smṛtam //
HBhVil, 4, 118.3 tasmāt sarveṣu kāleṣu uṣṇāmbhaḥ pāvanaṃ smṛtam //
HBhVil, 4, 149.2 mohāt kurvann adho gacchet tad bhaved āsuraṃ smṛtam //
HBhVil, 4, 174.2 ūrdhvapuṇḍraṃ lalāṭe tu sarveṣāṃ prathamaṃ smṛtam /
HBhVil, 4, 190.3 padmakuḍmalasaṅkāśo mohanaṃ tritayaṃ smṛtam //
HBhVil, 4, 245.2 tathaiva dhāryam evaṃ hi trividhaṃ tilakaṃ smṛtam //
HBhVil, 4, 305.2 cakraṃ syād dakṣiṇāvartaṃ śaṅkhaṃ ca śrīhareḥ smṛtaḥ //
HBhVil, 4, 341.2 gṛhe tv ekaguṇā sandhyā goṣṭhe daśaguṇā smṛtā /
HBhVil, 4, 353.2 yo mantraḥ sa guruḥ sākṣāt yo guruḥ sa hariḥ smṛtaḥ /
HBhVil, 5, 139.3 prahvī satyā tatheśānānugrahā navam smṛtā //
HBhVil, 5, 262.4 keśavādiprabhedena mūrtidvādaśakaṃ smṛtam //
HBhVil, 5, 275.3 aniruddhasya bhedo 'yaṃ dāmodara iti smṛtaḥ //
HBhVil, 5, 280.1 saṅkarṣaṇo gadāśaṅkhapadmacakradharaḥ smṛtaḥ /
HBhVil, 5, 296.3 pāṣāṇaṃ tadbhavaṃ yat tat śālagrāmam iti smṛtam //
HBhVil, 5, 327.2 vārāhaṃ śaktiliṅge ca cakre ca viṣame smṛte /
HBhVil, 5, 344.3 cakre ca rekhā lambaikā sa ca dāmodaraḥ smṛtaḥ //
HBhVil, 5, 360.2 yāś ca tāsv api sūkṣmāḥ syus tāḥ praśastakarāḥ smṛtāḥ //
HBhVil, 5, 386.2 smṛtaṃ saṃkīrtitaṃ dhyātaṃ pūjitaṃ ca namaskṛtam //
HBhVil, 5, 443.4 manomayī maṇimayī śrīmūrtir aṣṭadhā smṛtā //
HBhVil, 5, 460.2 ekaḥ sudarśano dvābhyāṃ lakṣmīnārāyaṇaḥ smṛtaḥ /
HBhVil, 5, 472.1 rājyaprado daśabhis tu daśāvatārakaḥ smṛtaḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 32.1 aśrusampātaparyantam ācāryais trāṭakaṃ smṛtam /
Janmamaraṇavicāra
JanMVic, 1, 146.2 siddhāvatāritād devāt tad eva triguṇaṃ smṛtam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 49.2 raktadhātustāmradhātur lohitaṃ kārajaṃ smṛtam //
KaiNigh, 2, 55.1 viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kārparaṃ smṛtam /
KaiNigh, 2, 86.2 medhyā gopittajā vaśyā piṅgalā rocanā smṛtā //
KaiNigh, 2, 100.2 sauvarcalaṃ hṛdyagandhaṃ sugandhi rucakaṃ smṛtam //
KaiNigh, 2, 122.1 kṣāraḥ suvarcikāpākyau srotoghnī potakaḥ smṛtaḥ /
KaiNigh, 2, 146.2 kuṣṭhakṣayajvaraharo dehalohakaraḥ smṛtaḥ //
KaiNigh, 2, 147.2 nāḍītaraṅgakaścānyo dhavalaḥ pāṇḍuraḥ smṛtaḥ //
Kokilasaṃdeśa
KokSam, 1, 86.2 tulyacchāyasmṛtanavatamālāvalīvāsasaukhyo manye lokaiḥ kṣaṇamiva pṛthaṅno vibhāviṣyase tvam //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 15.2 baddhvā tu svedayedetaddolāyantramiti smṛtam /
MuA zu RHT, 2, 17.2, 10.3 ghaṭayantramidaṃ proktaṃ tadāpyāyanakaṃ smṛtam iti //
MuA zu RHT, 18, 1.2, 1.2 vedha ityucyate tajjñaiḥ sa ca naikavidhaḥ smṛtaḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 40.2 saralā śleṣmakopena nāḍī doṣaiḥ pṛthak smṛtā //
Nāḍīparīkṣā, 1, 69.1 sthitvā sthitvā calantī yā sā smṛtā prāṇanāśinī /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 13.1 gārgeyā gautamīyāś ca tathā cośanasā smṛtāḥ /
ParDhSmṛti, 1, 24.1 kṛte tu mānavā dharmās tretāyāṃ gautamāḥ smṛtāḥ /
ParDhSmṛti, 1, 24.2 dvāpare śāṅkhalikhitāḥ kalau pārāśarāḥ smṛtāḥ //
ParDhSmṛti, 3, 18.1 ā dantajanmanaḥ sadya ā cūḍān naiṣṭhikī smṛtā /
ParDhSmṛti, 4, 23.1 tadvat parastriyāḥ putrau dvau smṛtau kuṇḍagolakau /
ParDhSmṛti, 5, 24.1 īdṛśaṃ tu vidhiṃ kuryād brahmalokagatiḥ smṛtā /
ParDhSmṛti, 6, 56.1 ato 'nyathā bhaved doṣas tasmān nānugrahaḥ smṛtaḥ /
ParDhSmṛti, 6, 70.2 prasthā dvātriṃśatir droṇaḥ smṛto dviprastha āḍhakaḥ //
ParDhSmṛti, 8, 26.2 krīḍārtham api yad brūyuḥ sa dharmaḥ paramaḥ smṛtaḥ //
ParDhSmṛti, 9, 15.2 tripāde govṛṣaṃ dadyāc caturthe godvayaṃ smṛtam //
ParDhSmṛti, 9, 55.1 evaṃ nārīkumārīṇāṃ śiraso muṇḍanaṃ smṛtam /
ParDhSmṛti, 10, 28.1 ekarātropavāsaś ca kṛcchraṃ sāṃtapanaṃ smṛtam /
ParDhSmṛti, 12, 10.2 āpohiṣṭheti ca brāhmaṃ vāyavyaṃ gorajaḥ smṛtam //
ParDhSmṛti, 12, 32.2 vedaṃ caivānadhīyānāḥ sarve te vṛṣalāḥ smṛtāḥ //
Rasakāmadhenu
RKDh, 1, 1, 21.2 tasyopari sthitaḥ khallastaptakhalla iti smṛtaḥ //
RKDh, 1, 1, 23.1 taṃ svedayedatalagaṃ dolāyantram iti smṛtam /
RKDh, 1, 1, 24.2 baddhvā tu svedayedevaṃ dolāyantram iti smṛtam //
RKDh, 1, 1, 26.2 baddhvā tu svedayedetad dolāyantram iti smṛtam //
RKDh, 1, 1, 32.1 svedayecca tataścaitad dolāyantramiti smṛtam /
RKDh, 1, 1, 73.2 tālādisattvapātārthaṃ jyotiryantram idaṃ smṛtam //
RKDh, 1, 1, 75.3 ghaṭayantramidaṃ khyātaṃ tadāpyāyanakaṃ smṛtam //
RKDh, 1, 1, 94.1 gandhādho jvālayedvahniṃ tulāyantramidaṃ smṛtam /
RKDh, 1, 1, 128.3 adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam //
RKDh, 1, 1, 166.2 dhātusattvanipātārthaṃ koṣṭhīyantramiti smṛtam //
RKDh, 1, 1, 187.1 prakāśā cāndhamūṣā tu prākṛtā dvividhā smṛtā /
RKDh, 1, 2, 6.1 mahāsvedādiṣu tathā culhī tu trimukhī smṛtā /
RKDh, 1, 2, 22.3 śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ smṛtāḥ //
RKDh, 1, 2, 35.1 vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam /
RKDh, 1, 2, 35.2 gajahastapramāṇena puṭaṃ gajapuṭaṃ smṛtam //
RKDh, 1, 5, 57.2 raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 4.0 saḥ rasaḥ tān jīvān jīvayet jarāmaraṇādivināśanadvārā dīrghajīvanaṃ pradāpayet tena hetunā rasaḥ jīvaḥ jīvayatīti vyutpattyā jīvanadāyakaḥ smṛtaḥ kathitaḥ //
RRSBoṬ zu RRS, 2, 21.2, 4.0 abhraṃ cūrṇitaṃ kṛtvā pādāṃśaśālidhānyena saha sthūlavastre baddhvā kāñjike tāvanmardanīyaṃ yāvad vastracchidrāt ślakṣṇaṃ vālukārahitaṃ sat niryāti taddhānyābhraṃ smṛtam //
RRSBoṬ zu RRS, 2, 142.2, 2.2 kharparītutthakaṃ tutthād anyat tad rasakaṃ smṛtam /
RRSBoṬ zu RRS, 2, 142.2, 2.3 ye guṇāstutthake proktāste guṇāḥ rasake smṛtāḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 24.0 tayā gatyā yukta evāyaṃ jīvānprāṇino jīvayettena sa raso jīvanāmnā smṛtaḥ //
RRSṬīkā zu RRS, 5, 8.2, 5.2 haricchirīṣaje pattre rakto raktotpale smṛtaḥ //
RRSṬīkā zu RRS, 5, 8.2, 7.2 padmadhūlau karburaśca smṛtaścendradhanuḥsamaḥ //
RRSṬīkā zu RRS, 8, 62.2, 9.1 pūrvāmlabhāṇḍamadhye tu dhānyāmlakam idaṃ smṛtam /
Rasasaṃketakalikā
RSK, 2, 2.1 śuddhā mṛtā nirutthāśca sarvarogaharāḥ smṛtāḥ /
RSK, 4, 94.2 pūrvavatpācito hyeṣa kāmadevarasaḥ smṛtaḥ //
RSK, 4, 123.2 ṭaṅkaiko'mbuyuto datto raso'yaṃ vāmakaḥ smṛtaḥ //
Rasataraṅgiṇī
RTar, 2, 4.1 sindhujaṃ rucakaṃ pākyametat trilavaṇaṃ smṛtam /
RTar, 2, 29.2 suślakṣṇaḥ paṅkasaṅkāśo rasapaṅka iti smṛtaḥ //
RTar, 2, 31.2 hiṅgulotthaḥ smṛtaścaiva hiṅgulākṛṣṭa ucyate //
RTar, 2, 40.2 sa nirvāpaḥ smṛtaścāpi niṣekaḥ snapanaṃ ca tat //
RTar, 2, 41.2 sattvanirgamakālaḥ sa śuddhāvarta iti smṛtaḥ //
RTar, 2, 67.2 prasṛtibhyāṃ samākhyātaḥ kuḍavaścāñjaliḥ smṛtaḥ //
RTar, 2, 69.1 daśabhiśca palairatra serastvādhunikaḥ smṛtaḥ /
RTar, 2, 69.2 aśītitolakamitaḥ sa eva serakaḥ smṛtaḥ //
RTar, 3, 3.1 vahnirmitraṃ yataścāsyā vahnimitrā tataḥ smṛtā /
RTar, 3, 18.2 prayujyate mahāmūṣā sthūlamūṣā ca sā smṛtā //
RTar, 3, 32.2 utpalādyagnisaṃyogāt yat tadatra puṭaṃ smṛtam //
RTar, 3, 33.2 rasoparasalohānāṃ puṭapākastataḥ smṛtaḥ //
RTar, 3, 34.2 bhavedvāritaratvaṃ ca puṭapākastataḥ smṛtaḥ //
RTar, 3, 43.2 rasādīnāṃ tu siddhyarthaṃ tatkapotapuṭaṃ smṛtam //
RTar, 3, 44.2 puṭaṃ yaddīyate vijñaistad gorvarapuṭaṃ smṛtam //
RTar, 4, 5.1 svedayecca tataścaitaddolāyantramiti smṛtam /
RTar, 4, 28.2 sthālyadho jvālayedagniṃ sthālīyantramidaṃ smṛtam //
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 146.1 yaṃ ca dharmaṃ bhāṣiṣyati so 'sya smṛto na sa saṃpramoṣaṃ yāsyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 24.2 purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇaḥ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 1, 34.1 caturthaṃ vāyunā proktaṃ vāyavīyamiti smṛtam /
SkPur (Rkh), Revākhaṇḍa, 1, 42.1 tatastu vāmanaṃ nāma caturdaśatamaṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 1, 45.1 gāruḍaṃ saptadaśamaṃ smṛtaṃ caikonaviṃśatiḥ /
SkPur (Rkh), Revākhaṇḍa, 1, 50.2 daurvāsasaṃ pañcamaṃ ca smṛtaṃ bhāgavate sadā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 55.2 etāścānyāśca saritaḥ sarvapāpaharāḥ smṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 7.2 kimarthaṃ narmadā proktā revatī ca kathaṃ smṛtā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 28.2 tenaiṣā śoṇasaṃjñā tu daśa sapta ca tāḥ smṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 31.1 suvyaktāṅgī mahākāyā mahatī tena sā smṛtā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 33.1 saṃsārārṇavamagnānāṃ tena caiṣā kṛpā smṛtā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 34.2 vahatyeṣā ca mandena tena mandākinī smṛtā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 38.1 plāvayantī virājantī tena revā iti smṛtā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 39.1 vipāpānkurute yasmādvipāpā tena sā smṛtā /
SkPur (Rkh), Revākhaṇḍa, 9, 48.1 vyāpinī sarvabhūtānāṃ sūkṣmātsūkṣmatarā smṛtā /
SkPur (Rkh), Revākhaṇḍa, 11, 29.1 amṛtaṃ brāhmaṇasyānnaṃ kṣatriyānnaṃ payaḥ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 11, 29.2 vaiśyānnam annameva syācchūdrānnaṃ rudhiraṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 14, 21.2 praviṣṭaḥ sarvabhūteṣu tena viṣṇurbhagaḥ smṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 68.2 sarvadevaiśca ṛṣibhirviśalyā tena sā smṛtā //
SkPur (Rkh), Revākhaṇḍa, 22, 3.1 tasya svāhābhavatpatnī smṛtā dākṣāyaṇī tu sā /
SkPur (Rkh), Revākhaṇḍa, 22, 12.1 tāsāṃ putrā bhaviṣyanti hyagnayo ye 'dhvare smṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 17.2 utpannāḥ śucayaḥ putrāḥ sarve te dhiṣṇyapāḥ smṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 23, 8.1 trayāṇāmapi lokānāṃ mahatī pāvanī smṛtā /
SkPur (Rkh), Revākhaṇḍa, 28, 109.2 prajvalatpatitaṃ tatra tena jvāleśvaraṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 29, 40.2 rāhusomasamāyoge tadevāṣṭaguṇaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 29, 41.2 kāverīnarmadāyoge tadevāṣṭaguṇaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 48, 68.2 devenāthasmṛtaṃ cāstraṃ kauccherākhyaṃ mahāhave //
SkPur (Rkh), Revākhaṇḍa, 48, 73.1 devenātha smṛtā durgā cāmuṇḍā bhīṣaṇānanā /
SkPur (Rkh), Revākhaṇḍa, 50, 1.2 dvijāśca kīdṛśāḥ pūjyā apūjyāḥ kīdṛśāḥ smṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 39.1 abhigamyottamaṃ dānaṃ smṛtam āhūya madhyamam /
SkPur (Rkh), Revākhaṇḍa, 51, 7.1 manvantarādayaścaite anantaphaladāḥ smṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 9.2 śrāddhakālā ime sarve dattameṣvakṣayaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 52, 12.1 tapastapati so 'tyarthaṃ tena dīrghatapāḥ smṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 59, 5.2 puṣkariṇyāṃ tathā sthānaṃ yathā sthānaṃ nare smṛtam //
SkPur (Rkh), Revākhaṇḍa, 60, 61.1 citrabhānuḥ smṛtastaistu vicintya hṛdaye harim /
SkPur (Rkh), Revākhaṇḍa, 81, 6.1 sarveṣāmeva dānānāmannadānaṃ paraṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 83, 102.2 godānaṃ hi yataḥ pārtha sarvadānādhikaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 85, 52.2 somanāthaprabhāvo 'yaṃ vārāṇasyāḥ samaḥ smṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 95.1 yathālābhā tu sarveṣāṃ caturdroṇā tu gauḥ smṛtā /
SkPur (Rkh), Revākhaṇḍa, 90, 104.2 yā sā yamapure ghore nadī vaitaraṇī smṛtā //
SkPur (Rkh), Revākhaṇḍa, 92, 23.2 paścime saptadhānyāni vāyavye taṃdulāḥ smṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 102, 12.1 stryatha vā puruṣo vāpi samametatphalaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 140, 5.2 yasmātsnātā viśālākṣī tena nandāhradaḥ smṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 35.2 eṣa tvayokto nṛpate mahāpraśnaḥ smṛto mayā //
SkPur (Rkh), Revākhaṇḍa, 146, 43.2 trayo devāḥ smṛtāstāta brahmaviṣṇumaheśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 83.1 tameva nīlamityāhurnīlaḥ pañcavidhaḥ smṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 152, 1.3 śaṅkaraṃ jagataḥ prāṇaṃ smṛtamātrāghanāśanam //
SkPur (Rkh), Revākhaṇḍa, 153, 12.2 ravitīrthaṃ kathaṃ tāta puṇyātpuṇyataraṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 159, 89.1 mṛtasyaiva tu yaddānaṃ parokṣe tatsamaṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 164, 10.1 raktacandanamiśreṇa yadarghyeṇa phalaṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 172, 34.2 māṇḍavyeśvaranāmānaṃ nārāyaṇa iti smṛtam //
SkPur (Rkh), Revākhaṇḍa, 177, 6.1 sarveṣāmeva snānānāṃ bhasmasnānaṃ paraṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 177, 11.3 āpohiṣṭheti ca brāhmyaṃ vāyavyaṃ gorajaḥ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 182, 61.2 caturyugasahasreṇa pitāmahadinaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 198, 43.1 yasmāttvayā kaṣṭagatena nityaṃ smṛtaścāhaṃ manasā pūjitaśca /
SkPur (Rkh), Revākhaṇḍa, 209, 3.2 bhāreṇa mahatā jāto bhārabhūtiriti smṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 54.2 annadātā bhayatrātā pañcaite pitaraḥ smṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 9.2 tena smṛto 'pi bhavatā nāvrajaṃ bhavadantike //
SkPur (Rkh), Revākhaṇḍa, 224, 11.2 pauṣakṛṣṇāṣṭamīyoge viśeṣaḥ pūjane smṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 45.2 bhṛgukṣetre tathā gatvā phalaṃ taddviguṇaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 227, 56.1 vitastidvitayaṃ hastaścaturhastaṃ dhanuḥ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 228, 11.2 gacchataśca prasaṅgena tīrthamarddhaphalaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 231, 22.2 nandikeśvaratīrthe dve dvau ca gopeśvarau smṛtau //
SkPur (Rkh), Revākhaṇḍa, 231, 23.1 māruteśadvayaṃ tadvad dvau ca jvāleśvarau smṛtau /
Sātvatatantra
SātT, 1, 26.1 rasagandhāv ime sarve smṛtāḥ prakṛtivikriyāḥ /
SātT, 1, 34.2 ayanaṃ tasya yad abhūt tasmān nārāyaṇaḥ smṛtaḥ //
SātT, 3, 12.1 satyaṃ śaucaṃ dayā maunaṃ dharmaś cāturvidhaḥ smṛtaḥ /
SātT, 3, 25.2 aṃśaprakāśād aṃśaḥ syāt kalāyās tu kalā smṛtā //
SātT, 4, 59.2 yad buddhiniṣṭhitaṃ kṛṣṇe kṛtaṃ tat prathamaṃ smṛtam //
SātT, 4, 60.2 yan mamatvāśrayaṃ kṛṣṇe kṛtaṃ tan madhyamaṃ smṛtam //
SātT, 5, 12.2 utsaṅgamadhye hastau dvau tat sthānam āsanaṃ smṛtam //
SātT, 5, 34.2 sāṅgopāṅgaṃ kevalaṃ ca dvividhaṃ pūjanaṃ smṛtam //
SātT, 5, 44.2 na deśakālakartṝṇāṃ niyamaḥ kīrtane smṛtaḥ //
SātT, 7, 9.1 sattvaśuddhikaraṃ nāma nāma jñānapradaṃ smṛtam /
SātT, 7, 11.1 kīrtitaṃ bhagavannāma sarvapāpaharaṃ smṛtam /
SātT, 8, 6.1 eteṣu cānyadevānāṃ yā pūjā vidhinā smṛtā /
SātT, 9, 57.1 yan nāmaikaṃ karṇamūlaṃ praviṣṭaṃ vācānviṣṭaṃ cetanāsu smṛtaṃ vā /
Uḍḍāmareśvaratantra
UḍḍT, 8, 5.1 caturasraṃ catuṣkoṇaṃ tanmadhye vartulaṃ smṛtam /
Yogaratnākara
YRā, Dh., 21.2 dāhe chede ca yannaṣṭaṃ rūpye doṣā daśa smṛtāḥ //
YRā, Dh., 50.1 muṇḍaṃ tīkṣṇaṃ tathā kāntamiti lohaṃ tridhā smṛtam /
YRā, Dh., 268.2 triphalā śarkarāsārdhaṃ pittamehaharā smṛtā //
YRā, Dh., 282.1 guḍūcīsattvayogena sarvapuṣṭikaraḥ smṛtaḥ /
YRā, Dh., 382.0 sārameyaviṣonmādaharo madakaraḥ smṛtaḥ //