Occurrences

Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 160, 12.2 sūryam ārādhayāmāsa nṛpaḥ saṃvaraṇaḥ sadā //
MBh, 1, 188, 22.29 ārādhayāmāsa tadā kuṣṭhinaṃ tam aninditā /
MBh, 13, 14, 68.2 ārādhayāmāsa bhavaṃ manoyajñena keśava //
MBh, 13, 137, 6.1 ārādhayāmāsa ca taṃ kṛtavīryātmajo munim /
MBh, 14, 4, 21.2 manāṃsyārādhayāmāsa prajānāṃ sa mahīpatiḥ //
Harivaṃśa
HV, 23, 139.2 dattam ārādhayāmāsa kārtavīryo 'trisaṃbhavam //
Kūrmapurāṇa
KūPur, 1, 1, 101.2 ārādhayāmāsa paraṃ bhāvapūtaḥ samāhitaḥ //
KūPur, 2, 34, 45.2 ārādhayāmāsa haraṃ pañcakṣaraparāyaṇaḥ //
KūPur, 2, 34, 46.2 ārādhayāmāsa śivaṃ tapasā govṛṣadhvajam //
Liṅgapurāṇa
LiPur, 1, 35, 31.2 ārādhayāmāsa hariṃ mukundamindrānujaṃ prekṣya tadāṃbujākṣam //
Matsyapurāṇa
MPur, 21, 12.1 ārādhayāmāsa vibhuṃ tīvravrataparāyaṇaḥ /
MPur, 24, 36.1 rajirārādhayāmāsa nārāyaṇamakalmaṣam /
MPur, 43, 15.1 dattamārādhayāmāsa kārtavīryo 'trisambhavam /
MPur, 167, 43.2 pūrvamārādhayāmāsa tapastīvraṃ samāśritaḥ //
Viṣṇupurāṇa
ViPur, 3, 18, 55.2 ārādhayāmāsa vibhuṃ parameṇa samādhinā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 6.2 rudramārādhayāmāsa jitātmā susamāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 11.2 ārādhayāmāsa tadā cāmuṇḍāṃ muṇḍamaṇḍitām //