Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Kathāsaritsāgara
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 63.17 brahman vedarahasyaṃ ca yaccānyat khyāpitaṃ mayā /
MBh, 1, 137, 16.48 khyāpitaṃ yena śūreṇa triṣu lokeṣu pauruṣam /
MBh, 3, 261, 17.1 adya kaikeyi daurbhāgyaṃ rājñā te khyāpitaṃ mahat /
MBh, 5, 78, 2.2 saṃśamo bāhuvīryaṃ ca khyāpitaṃ mādhavātmanaḥ //
MBh, 13, 84, 38.2 śukena khyāpito vipra taṃ devāḥ samupādravan //
MBh, 13, 92, 22.2 khyāpitā pūrvanirdiṣṭā dānaṃ vakṣyāmyataḥ param //
MBh, 15, 22, 13.2 mama doṣo 'yam atyarthaṃ khyāpito yanna sūryajaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 69.2 khyāpitaṃ dhīracittatvam ātmanaś ca bhaved iti //
BKŚS, 12, 28.2 sarvathā khyāpitaṃ lokair bhavatāṃ nītikauśalam //
BKŚS, 18, 657.2 khyāpitaṃ yāvad ācero bhavantaṃ kvāpi nītavān //
BKŚS, 28, 96.2 janaḥ pracchādanīyo 'pi khyāpito yaiḥ śaṭhair api //
Kātyāyanasmṛti
KātySmṛ, 1, 272.1 khyāpitaṃ ced dvitīye 'hni na kaścid vinivartayet /
Kūrmapurāṇa
KūPur, 1, 24, 44.3 ihaiva khyāpitaṃ śiṣyaiḥ śāṃśapāyanabhāṣitam //
Liṅgapurāṇa
LiPur, 1, 71, 94.1 pāṣaṇḍe khyāpite tena viṣṇunā viśvayoninā /
LiPur, 1, 85, 178.2 durguṇe khyāpite tasya nairguṇyaśatabhāgbhavet //
LiPur, 1, 85, 179.1 guṇe tu khyāpite tasya sārvaguṇyaphalaṃ bhavet /
Suśrutasaṃhitā
Su, Utt., 2, 8.2 jātā sandhau kṛṣṇaśukle 'lajī syāttasminneva khyāpitā pūrvaliṅgaiḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 17, 1.2 evaṃ sa bhagavānvainyaḥ khyāpito guṇakarmabhiḥ /
Kathāsaritsāgara
KSS, 3, 3, 70.2 guptaṃ tāṃ sthāpayāmāsa mṛteti khyāpitāṃ bahiḥ //
Tantrāloka
TĀ, 3, 282.1 etāvataiva hyaiśvaryaṃ saṃvidaḥ khyāpitaṃ param /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 181, 13.1 satyamugro 'si loke tvaṃ khyāpito vṛṣabhadhvaja /