Occurrences

Mahābhārata
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Tantrākhyāyikā
Kathāsaritsāgara

Mahābhārata
MBh, 3, 197, 43.4 svasti te 'stu gamiṣyāmi sādhayiṣyāmi śobhane //
MBh, 3, 291, 25.2 sādhayiṣyāmi suśroṇi putraṃ vai janayiṣyasi /
MBh, 12, 193, 29.3 gamyatāṃ sādhayiṣyāmi yathāsthānāni siddhaye //
MBh, 13, 20, 1.2 tathāstu sādhayiṣyāmi tatra yāsyāmyasaṃśayam /
MBh, 14, 19, 47.2 āpṛcche sādhayiṣyāmi gaccha śiṣya yathāsukham //
Daśakumāracarita
DKCar, 2, 3, 33.1 pitarāvapi tāvanmāṃ na saṃvidāte kimutetare tamenamarthamupāyena sādhayiṣyāmi ityagādiṣam //
Divyāvadāna
Divyāv, 8, 306.0 yathā anekairduṣkaraśatasahasrair badaradvīpamahāpattanayātrāṃ sādhayiṣyāmi paraṃ lokānugrahaṃ kariṣyāmi //
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Kāmasūtra
KāSū, 1, 5, 10.1 tayā vā mitrīkṛtena mitrakāryam amitrapratīghātam anyad vā duṣpratipādakaṃ kāryaṃ sādhayiṣyāmi //
Tantrākhyāyikā
TAkhy, 2, 72.1 aham api sahānena śiṣyeṇa kāmandakinā brāhmaṇatrayasya sādhayiṣyāmi kṛsaram iti //
Kathāsaritsāgara
KSS, 3, 3, 100.1 darśayitvā ca tattvaṃ te sādhayiṣyāmi vāñchitam /