Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Matsyapurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Mahābhārata
MBh, 3, 37, 27.3 yām avāpya mahābāhur arjunaḥ sādhayiṣyati //
MBh, 5, 6, 9.1 viduraścāpi tad vākyaṃ sādhayiṣyati tāvakam /
MBh, 5, 78, 15.1 sa bhavān gamanād eva sādhayiṣyatyasaṃśayam /
Rāmāyaṇa
Rām, Ki, 64, 34.2 eṣa saṃcodayāmyenaṃ yaḥ kāryaṃ sādhayiṣyati //
Daśakumāracarita
DKCar, 2, 2, 331.1 asti kaścittaskaraḥ khananakarmaṇi sagarasutānāmivānyatamaḥ sa cellabdhaḥ kṣaṇenaitatkarma sādhayiṣyatīti //
DKCar, 2, 5, 41.1 punarapīmamarthaṃ labdhalakṣo yathopapannairupāyaiḥ sādhayiṣyati iti matprabhāvaprasvāpitaṃ bhavantametadeva patraśayanaṃ pratyanaiṣam //
Matsyapurāṇa
MPur, 154, 298.2 siddhiṃ ca mūrtimatyeṣā sādhayiṣyati cintitām //
Bhāratamañjarī
BhāMañj, 8, 85.1 tacchāpādrathacakraṃ me paryantaṃ sādhayiṣyati /
Kathāsaritsāgara
KSS, 4, 1, 66.1 tatpārśvaṃ vraja rājyaṃ te sādhayiṣyati vatsa saḥ /
KSS, 5, 2, 68.1 tad ihaivāsva nacirāt sādhayiṣyati cātra te /