Occurrences

Ṛgveda
Rasahṛdayatantra
Rasaratnākara
Rasārṇava
Ānandakanda
Mugdhāvabodhinī

Ṛgveda
ṚV, 7, 78, 2.1 prati ṣīm agnir jarate samiddhaḥ prati viprāso matibhir gṛṇantaḥ /
Rasahṛdayatantra
RHT, 15, 14.1 atha pūrvoktagrāsakramājjarate raso vidhivat /
Rasaratnākara
RRĀ, V.kh., 10, 58.0 tatkṣaṇājjarate sūto vajrādīni na saṃśayaḥ //
Rasārṇava
RArṇ, 11, 119.2 tṛtīye divase sūto jarate grasate tataḥ //
RArṇ, 11, 150.1 carate jarate sūta āyurdravyapradāyakaḥ /
RArṇ, 16, 15.2 prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt //
Ānandakanda
ĀK, 1, 5, 26.1 tato garbhe patatyāśu jarate tatsukhena tu /
ĀK, 1, 5, 27.1 tṛtīyadivase sūto jarate grasate tataḥ /
ĀK, 1, 5, 58.1 grasate jarate sūtam āyurdravyapradāyakaḥ /
Mugdhāvabodhinī
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //