Occurrences

Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasamañjarī
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Śivasūtravārtika
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Kauśikasūtra
KauśS, 8, 4, 11.0 arthaluptāni nivartante //
Kātyāyanaśrautasūtra
KātyŚS, 6, 10, 20.0 anarthaluptāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 13, 9.0 anarthaluptam //
KāṭhGS, 51, 3.0 tasmiṃs tūṣṇīṃ sarvaṃ yan na luptārtham //
Pāraskaragṛhyasūtra
PārGS, 3, 8, 14.0 etenaiva goyajño vyākhyātaḥ pāyasenānarthaluptaḥ //
Arthaśāstra
ArthaŚ, 2, 1, 30.1 luptavyāyāmaḥ pravrajed āpṛcchya dharmasthān //
Carakasaṃhitā
Ca, Vim., 3, 23.2 ye luptadharmāṇo dharmād apetāste guruvṛddhasiddharṣipūjyān avamatyāhitānyācaranti tatastāḥ prajā gurvādibhirabhiśaptā bhasmatām upayānti prāgevānekapuruṣakulavināśāya niyatapratyayopalambhād aniyatāś cāpare //
Ca, Indr., 5, 19.1 āhāradveṣiṇaṃ paśyan luptacittamudarditam /
Mahābhārata
MBh, 1, 9, 3.5 pitṛmātṛsakhīnāṃ ca luptapiṇḍasya tasya me /
MBh, 1, 119, 7.2 luptadharmakriyācāro ghoraḥ kālo bhaviṣyati /
MBh, 1, 146, 15.2 anāthe sarvato lupte yathā tvaṃ dharmadarśivān /
MBh, 2, 5, 13.1 kaccit prakṛtayaḥ ṣaṭ te na luptā bharatarṣabha /
MBh, 5, 28, 4.1 luptāyāṃ tu prakṛtau yena karma niṣpādayet tat parīpsed vihīnaḥ /
MBh, 6, 4, 8.1 luptaprajñaḥ pareṇāsi dharmaṃ darśaya vai sutān /
MBh, 6, BhaGī 1, 42.2 patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ //
MBh, 12, 214, 2.3 vedokteṣu ca bhuñjānā vrataluptā yudhiṣṭhira //
MBh, 13, 23, 17.3 bhuñjate brahmakāmāya vrataluptā bhavanti te //
MBh, 13, 93, 2.3 vedokteṣu tu bhuñjānā vrataluptā yudhiṣṭhira //
MBh, 14, 2, 18.1 aśraddadhāno durmedhā luptasmṛtir asi dhruvam /
MBh, 16, 8, 28.1 aluptadharmastaṃ dharmaṃ kārayitvā sa phalgunaḥ /
Manusmṛti
ManuS, 8, 226.2 nākanyāsu kvacin nṛṇāṃ luptadharmakriyā hi tāḥ //
Rāmāyaṇa
Rām, Su, 53, 16.1 tad ahaṃ bhāgyarahito luptadharmārthasaṃgrahaḥ /
Amarakośa
AKośa, 1, 196.2 luptavarṇapadaṃ grastaṃ nirastaṃ tvaritoditam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 4.2 luptadharmavratācāraḥ pūjyān apy ativartate //
Daśakumāracarita
DKCar, 2, 3, 9.1 tatra leśato 'pi durlakṣyāṃ gatimagamanmagadharājaḥ maithilendrastu mālavendraprayatnaprāṇitaḥ svaviṣayaṃ pratinivṛtto jyeṣṭhasya saṃhāravarmaṇaḥ sutair vikaṭavarmaprabhṛtibhir vyāptaṃ rājyamākarṇya svasrīyāt suhmapater daṇḍāvayavam āditsur aṭavīpadam avagāhya lubdhakaluptasarvasvo 'bhūt //
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kāvyālaṃkāra
KāvyAl, 6, 39.1 sarvebhyaśca bhṛśādibhyo vadelluptahalaṃ yathā /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 2.1 taparakaraṇam īdūtau saptamīty eva lupte 'rthagrahaṇād bhavet /
Kūrmapurāṇa
KūPur, 2, 22, 20.1 tato nivṛtte madhyāhne luptalomanakhān dvijān /
Liṅgapurāṇa
LiPur, 1, 65, 105.1 nīlas tathāṅgaluptaś ca śobhano naravigrahaḥ /
LiPur, 1, 88, 47.1 atha celluptadharmā tu sāvaśeṣaiḥ svakarmabhiḥ /
LiPur, 2, 3, 43.1 tava bhṛtyaistadā luptaṃ pāpaṃ cakrustvadājñayā /
Matsyapurāṇa
MPur, 175, 45.1 yadidaṃ luptadharmārthaṃ yuṣmābhiriha nirbhayaiḥ /
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 6.1 kṛtāparādhānbahuśo 'bhitarjitān savepathūn sādhvasaluptacetasaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 180.2 luptavarṇapadaṃ grastamavācyaṃ syādanakṣaram //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 9.1 sa tvaṃ vidhatsva śaṃ bhūmaṃs tamasā luptakarmaṇām /
BhāgPur, 4, 2, 13.1 luptakriyāyāśucaye mānine bhinnasetave /
Bhāratamañjarī
BhāMañj, 1, 946.2 avṛṣṭipātād abhavanprajā luptamakhaśriyaḥ //
BhāMañj, 7, 233.1 svasrīyaḥ keśava tvāṃ vā luptadhairyo 'thavā na saḥ /
BhāMañj, 12, 50.1 kravyādaluptāvayavaṃ paśya karṇaṃ vadhūjanaḥ /
BhāMañj, 13, 591.2 tyaktvāgnidaivatāḥ sarve munayo luptasaṃyamāḥ //
BhāMañj, 13, 1304.2 tasya rājño 'bhavalluptajñāno naṣṭākhilasmṛtiḥ //
Garuḍapurāṇa
GarPur, 1, 84, 43.2 ye 'smatkule tu pitaro luptapiṇḍodakakriyāḥ //
GarPur, 1, 85, 19.1 ye me kule luptapiṇḍāḥ puttradāravivarjitāḥ /
Mātṛkābhedatantra
MBhT, 12, 45.1 luptavarṇe buddhināśaś chinne nāśo bhavet kila /
MBhT, 12, 53.2 luptavarṇaṃ samutthāpya punar mantraṃ prakāśayet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 3.0 luptabhāvapratyayo vidharmaśabdaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 9.0 arciḥsaṃtānavanmadhyāgnīnāṃ utpadyate vāmanā lupto taiḥ jalasaṃtānavanmandāgnīnām ityādi //
Rasamañjarī
RMañj, 10, 54.2 aṣṭabhiḥ skandhanāśena chāyāluptena tatkṣaṇāt //
Spandakārikā
SpandaKār, 1, 15.2 tasmiṃl lupte vilupto 'smītyabudhaḥ pratipadyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 7.0 satyaṃ kāryonmukha indriyādipreraṇātmakavyāpārapravaṇo yaḥ prayatnaḥ saṃrambhaḥ so 'tra kāryakṣayapade lupyate vicchidyate tasmiṃl lupte sati abudho 'bhāvasamādhyapahāritātmarūpo mūḍho vilupto 'smīti manyate //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 18.0 ghrāṇādiluptatāyāṃ kaṇṭhauṣṭhādivraṇitāyāṃ ca kāraṇamupavarṇayannāha aghaughaiḥ pāpasamūhair dīrghāghrātāṃścirataragrastān //
Tantrasāra
TantraS, 19, 1.0 atha adharaśāsanasthānāṃ gurvantānām api maraṇasamanantaraṃ mṛtoddhāroditaśaktipātayogād eva antyasaṃskārākhyāṃ dīkṣāṃ kuryāt ūrdhvaśāsanasthānām api luptasamayānām akṛtaprāyaścittānām iti parameśvarājñā //
Tantrāloka
TĀ, 8, 33.1 dīkṣitā api ye luptasamayā naca kurvate /
TĀ, 8, 329.2 aluptavibhavāḥ sarve māyātattvādhikāriṇaḥ //
Āryāsaptaśatī
Āsapt, 2, 355.1 parivṛttanābhi luptatrivali śyāmastanāgram alasākṣi /
Āsapt, 2, 366.2 yā luptakīlabhāvaṃ yātā hṛdi bahir adṛśyāsi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 32.1, 6.0 tasmiṃl lupte vilupto 'smīty abudhaḥ pratipadyate //
Janmamaraṇavicāra
JanMVic, 1, 170.2 āsūtrite bhāgalupte yatheṣṭarajasānvite /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 60.3 ṣaṇmāsaṃ ca tadā pārtha luptapiṇḍodakakriyam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 14, 6.0 agnyupasthānasyānarthaluptaṃ pravasañjapet //