Occurrences

Bṛhadāraṇyakopaniṣad
Śāṅkhāyanagṛhyasūtra
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Rasārṇavakalpa

Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 7.1 taṃ haitam uddālaka āruṇir vājasaneyāya yājñavalkyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 8.1 etam u haiva vājasaneyo yājñavalkyo madhukāya paiṅgyāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 9.1 etam u haiva madhukaḥ paiṅgyaś cūlāya bhāgavittaye 'ntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 10.1 etam u haiva cūlo bhāgavittir jānakaya āyaḥsthūṇāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 11.1 etam u haiva jānakir āyaḥsthūṇaḥ satyakāmāya jābālāyāntevāsina uktvovāca api ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti //
BĀU, 6, 3, 12.1 etam u haiva satyakāmo jābālo 'ntevāsibhya uktvovācāpi ya enaṃ śuṣke sthāṇau niṣiñcejjāyerañchākhāḥ praroheyuḥ palāśānīti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 1.1 adhyāṇḍāmūlaṃ peṣayitvartuvelāyām udīrṣvātaḥ pativatīti dvābhyām ante svāhākārābhyāṃ nasto dakṣiṇato niṣiñcet //
ŚāṅkhGS, 1, 20, 5.0 agninā rayiṃ tan nas turīpaṃ samiddhāgnir vanavat piśaṅgarūpa iti catasṛbhir antesvāhākārābhir nasto dakṣiṇato niṣiñcet //
Rasaprakāśasudhākara
RPSudh, 5, 14.2 tathāgnau paritaptaṃ tu niṣiñcet saptavārakam //
Rasaratnākara
RRĀ, V.kh., 3, 105.1 taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā /
Rasendracintāmaṇi
RCint, 6, 3.2 niṣiñcettaptatailāni taile takre gavāṃ jale //
Rasārṇava
RArṇ, 12, 147.2 prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 2.2 niṣiñcettaptataptāni taile takre ca kāñjike //
ŚdhSaṃh, 2, 12, 11.2 viśoṣyāgniṃ vidhāyādho niṣiñcedambunopari //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 75.0 niṣiñcedambunopari //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 77.0 upari ambunā niṣiñcediti ko'rthaḥ tatsthālīsampuṭayantraṃ cullyāṃ nidhāyāgniṃ prajvālya tadupari śītaṃ jalaṃ punaḥ punaḥ kṣipedityabhiprāyaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 3.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 45.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 55.2 niṣiñcet taptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 90.2 niṣiñcettaptataptāni taile takre ca kāñjike //
BhPr, 7, 3, 120.2 niṣiñcettaptataptāni taile takre ca kāñjike //
Rasārṇavakalpa
RAK, 1, 182.2 taṃ saṃtaptaṃ niṣiñced vā vajryāṃ kanakasaprabham //