Occurrences

Chāndogyopaniṣad
Mahābhārata
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Tantrasāra
Haribhaktivilāsa

Chāndogyopaniṣad
ChU, 2, 15, 2.7 varṣantaṃ na nindet /
ChU, 2, 16, 2.8 ṛtūn na nindet /
ChU, 2, 17, 2.6 lokān na nindet /
ChU, 2, 18, 2.7 paśūn na nindet /
ChU, 2, 20, 2.7 brāhmaṇān na nindet /
Mahābhārata
MBh, 12, 186, 6.2 na ninded annabhakṣyāṃśca svādvasvādu ca bhakṣayet //
Kāmasūtra
KāSū, 5, 4, 16.2 gotraskhalitaṃ bhāryāṃ cāsya nindet /
Kūrmapurāṇa
KūPur, 2, 16, 90.2 na ninded yoginaḥ siddhān vratino vā yatīṃstathā //
Liṅgapurāṇa
LiPur, 1, 33, 5.1 na nindedyatinaṃ tasmāddigvāsasamanuttamam /
LiPur, 1, 67, 20.1 yadā na nindenna dveṣṭi brahma sampadyate tadā /
Tantrasāra
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
Haribhaktivilāsa
HBhVil, 2, 224.1 na ninded abrāhmaṇān devān viṣṇuṃ brāhmaṇam eva ca /