Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 105, 12.2 ṛtam arṣanti sindhavaḥ satyaṃ tātāna sūryo vittam me asya rodasī //
ṚV, 1, 125, 5.2 tasmā āpo ghṛtam arṣanti sindhavas tasmā iyaṃ dakṣiṇā pinvate sadā //
ṚV, 2, 25, 4.1 tasmā arṣanti divyā asaścataḥ sa satvabhiḥ prathamo goṣu gacchati /
ṚV, 4, 18, 6.1 etā arṣanty alalābhavantīr ṛtāvarīr iva saṃkrośamānāḥ /
ṚV, 4, 58, 5.1 etā arṣanti hṛdyāt samudrācchatavrajā ripuṇā nāvacakṣe /
ṚV, 4, 58, 6.2 ete arṣanty ūrmayo ghṛtasya mṛgā iva kṣipaṇor īṣamāṇāḥ //
ṚV, 8, 94, 7.2 arṣanti pūtadakṣasaḥ //
ṚV, 9, 2, 4.1 mahāntaṃ tvā mahīr anv āpo arṣanti sindhavaḥ /
ṚV, 9, 10, 4.2 sutā arṣanti dhārayā //
ṚV, 9, 13, 7.1 vāśrā arṣantīndavo 'bhi vatsaṃ na dhenavaḥ /
ṚV, 9, 31, 3.1 tubhyaṃ vātā abhipriyas tubhyam arṣanti sindhavaḥ /
ṚV, 9, 33, 3.2 somā arṣanti viṣṇave //
ṚV, 9, 34, 6.1 sam enam ahrutā imā giro arṣanti sasrutaḥ /
ṚV, 9, 62, 3.1 kṛṇvanto varivo gave 'bhy arṣanti suṣṭutim /
ṚV, 9, 62, 27.2 tubhyam arṣanti sindhavaḥ //
ṚV, 9, 63, 6.1 sutā anu svam ā rajo 'bhy arṣanti babhravaḥ /
ṚV, 9, 66, 13.1 pra ṇa indo mahe raṇa āpo arṣanti sindhavaḥ /
ṚV, 9, 77, 1.2 abhīm ṛtasya sudughā ghṛtaścuto vāśrā arṣanti payaseva dhenavaḥ //
ṚV, 9, 85, 7.2 pavamānā abhy arṣanti suṣṭutim endraṃ viśanti madirāsa indavaḥ //
ṚV, 9, 86, 1.1 pra ta āśavaḥ pavamāna dhījavo madā arṣanti raghujā iva tmanā /
ṚV, 9, 89, 5.2 tā īm arṣanti namasā punānās tā īṃ viśvataḥ pari ṣanti pūrvīḥ //
ṚV, 10, 75, 4.1 abhi tvā sindho śiśum in na mātaro vāśrā arṣanti payaseva dhenavaḥ /