Occurrences

Mahābhārata
Rāmāyaṇa
Bhāratamañjarī
Kathāsaritsāgara
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 68, 76.1 aśraddheyam idaṃ vākyaṃ kathayantī na lajjase /
MBh, 3, 241, 5.2 mokṣitaścāsi dharmajñaiḥ pāṇḍavair na ca lajjase //
MBh, 3, 252, 2.1 yaśasvinas tīkṣṇaviṣān mahārathān adhikṣipan mūḍha na lajjase katham /
MBh, 3, 265, 23.2 dhaneśvaraṃ vyapadiśan kathaṃ tviha na lajjase //
Rāmāyaṇa
Rām, Ār, 51, 6.1 īdṛśaṃ garhitaṃ karma kathaṃ kṛtvā na lajjase /
Rām, Su, 20, 17.1 sa tvam ikṣvākunāthaṃ vai kṣipann iha na lajjase /
Rām, Utt, 24, 24.2 taṃ nihatya raṇe rājan svayam eva na lajjase //
Bhāratamañjarī
BhāMañj, 1, 623.2 na lajjase kathaṃ rājā tava bhikṣābhujaḥ sakhā //
BhāMañj, 5, 571.2 satataṃ pāpa kaṭukaṃ bhāṣamāṇo na lajjase //
BhāMañj, 10, 10.2 prāṇarakṣāparo mānī kathaṃ jīvanna lajjase //
BhāMañj, 13, 1084.1 sarvāṅgasaṅgaṃ kuruṣe satī bhūtvā na lajjase /
Kathāsaritsāgara
KSS, 3, 6, 13.2 nijam evānujaṃ dṛṣṭvā rājapūjyaṃ na lajjase //
Āryāsaptaśatī
Āsapt, 2, 86.2 iti jitasakalavadānye tanudāne lajjase sutanu //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 52.2 na lajjase kathaṃ dhīmankurvāṇaḥ pāmarocitam //