Occurrences

Mahābhārata
Abhidharmakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Bhramarāṣṭaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Mahābhārata
MBh, 1, 16, 7.2 ujjahāra balād brahman savanaṃ savanaukasam /
MBh, 1, 73, 22.3 gṛhītvā dakṣiṇe pāṇāvujjahāra tato 'vaṭāt //
MBh, 3, 134, 25.3 tāṃ medhayā vācam athojjahāra yathā vācam avacinvanti santaḥ //
MBh, 5, 29, 35.3 yena kṛcchrāt pāṇḍavān ujjahāra tathātmānaṃ naur iva sāgaraughāt //
MBh, 12, 333, 11.3 govinda ujjahārāśu vārāhaṃ rūpam āśritaḥ //
Abhidharmakośa
AbhidhKo, 1, 1.2 yaḥ sarvathā sarvahatāndhakāraḥ saṃsārapaṅkājjagadujjahāra /
Harivaṃśa
HV, 30, 11.2 viṣāṇāgreṇa vasudhām ujjahārārisūdanaḥ //
Kūrmapurāṇa
KūPur, 1, 9, 28.2 ujjahārātmano rūpaṃ puṣkarāccaturānanaḥ //
Liṅgapurāṇa
LiPur, 1, 20, 31.2 ujjahārātmano rūpaṃ puṣkarāccaturānanaḥ //
LiPur, 1, 70, 127.2 upagamyojjahāraināmāpaścāpi samāviśat //
Matsyapurāṇa
MPur, 27, 22.3 gṛhītvā dakṣiṇe pāṇāv ujjahāra tato'vaṭāt //
MPur, 133, 55.2 ujjahāra pitṝnārtānsuputra iva duḥkhitān //
MPur, 136, 57.2 ujjahāra mahāprāṇo rathaṃ trailokyarūpiṇam //
Viṣṇupurāṇa
ViPur, 1, 4, 45.3 ujjahāra kṣitiṃ kṣipraṃ nyastavāṃś ca mahārṇave //
ViPur, 5, 1, 60.3 ujjahārātmanaḥ keśau sitakṛṣṇau mahāmune //
Viṣṇusmṛti
ViSmṛ, 1, 2.2 vārāham āsthito rūpam ujjahāra vasuṃdharām //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 16.2 cakreṇa nakravadanaṃ vinipāṭya tasmāddhaste pragṛhya bhagavān kṛpayojjahāra //
BhāgPur, 4, 5, 20.2 ujjahāra sadastho 'kṣṇā yaḥ śapantam asūsucat //
BhāgPur, 8, 7, 8.2 kṛtvā vapuḥ kacchapamadbhutaṃ mahat praviśya toyaṃ girimujjahāra //
Bhāratamañjarī
BhāMañj, 1, 312.1 kathitānvayasaṃjñāṃ tām ujjahāra mahīpatiḥ /
BhāMañj, 1, 1262.2 ujjahāra balādvīro grāhaṃ kuñjarasaṃnibham //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 8.2 itthaṃ vicintayati kośagate dvirephe hā hanta hanta nalinīṃ gaja ujjahāra //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 45.1 tāmujjahārārṇavatoyamagnāṃ karī nimagnāmiva hastinīṃ haṭhāt /
SkPur (Rkh), Revākhaṇḍa, 151, 10.1 ujjahāra dharāṃ magnāṃ pātālatalavāsinīm /
SkPur (Rkh), Revākhaṇḍa, 209, 48.1 bhārabhūteśvare tīrtha ujjahāra jalāddvijān /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 16, 4.0 tām kaśyapa ujjahāra //