Occurrences

Kātyāyanaśrautasūtra
Ṛgveda
Arthaśāstra
Rāmāyaṇa
Bhāgavatapurāṇa

Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 19.0 gṛheṣu paurṇamāsaṃ samārūḍhanirmathitayos tathā cet //
KātyŚS, 6, 10, 12.0 samārūḍhanirmathite vā //
KātyŚS, 10, 9, 17.0 udavasānīyāgneyaḥ pañcakapālaḥ samārūḍhanirmathite //
KātyŚS, 15, 3, 3.0 samārūḍhanirmathite 'gnaye 'nīkavate senānyaḥ //
Ṛgveda
ṚV, 3, 23, 1.1 nirmathitaḥ sudhita ā sadhasthe yuvā kavir adhvarasya praṇetā /
ṚV, 3, 29, 12.1 sunirmathā nirmathitaḥ sunidhā nihitaḥ kaviḥ /
Arthaśāstra
ArthaŚ, 14, 2, 37.1 plavamānānām asthiṣu kalmāṣaveṇunā nirmathito 'gnir nodakena śāmyati udakena jvalati //
ArthaŚ, 14, 2, 38.1 śastrahatasya śūlaprotasya vā puruṣasya vāmapārśvaparśukāsthiṣu kalmāṣaveṇunā nirmathito 'gniḥ striyāḥ puruṣasya vāsthiṣu manuṣyaparśukayā nirmathito 'gnir yatra trir apasavyaṃ gacchati na cātrānyo 'gnir jvalati //
ArthaŚ, 14, 2, 38.1 śastrahatasya śūlaprotasya vā puruṣasya vāmapārśvaparśukāsthiṣu kalmāṣaveṇunā nirmathito 'gniḥ striyāḥ puruṣasya vāsthiṣu manuṣyaparśukayā nirmathito 'gnir yatra trir apasavyaṃ gacchati na cātrānyo 'gnir jvalati //
Rāmāyaṇa
Rām, Su, 45, 36.1 sa bhagnabāhūrukaṭīśirodharaḥ kṣarann asṛṅnirmathitāsthilocanaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 29.2 bhaktyā nirmathitāśeṣakaṣāyadhiṣaṇo 'rjunaḥ //