Occurrences

Pañcaviṃśabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Ānandakanda

Pañcaviṃśabrāhmaṇa
PB, 14, 9, 20.0 ātmā vā eṣa sauparṇānāṃ yad aṣṭame 'hani pakṣāv etāv abhito bhavato ye saptamanavamayor vīva vā antarātmā pakṣau lambate yadantarātmā pakṣau vilambate tasmād vilambasauparṇam //
Buddhacarita
BCar, 6, 50.2 lambate yadi tu sneho gatvāpi punarāvraja //
Mahābhārata
MBh, 1, 74, 2.2 sa yantetyucyate sadbhir na yo raśmiṣu lambate //
MBh, 6, 115, 32.2 śiro me lambate 'tyartham upadhānaṃ pradīyatām //
MBh, 6, 115, 39.1 tam abravīcchāṃtanavaḥ śiro me tāta lambate /
MBh, 7, 116, 31.1 jayadrathaśca hantavyo lambate ca divākaraḥ /
MBh, 7, 120, 21.1 yudhyante bahavaḥ śūrā lambate ca divākaraḥ /
MBh, 11, 5, 12.2 sa tathā lambate tatra ūrdhvapādo hyadhaḥśirāḥ //
MBh, 11, 6, 8.2 pratāne lambate sā tu jīvitāśā śarīriṇām //
MBh, 12, 100, 17.1 śūrabāhuṣu loko 'yaṃ lambate putravat sadā /
Rāmāyaṇa
Rām, Bā, 64, 27.2 karmakālo muniśreṣṭha lambate ravimaṇḍalam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 21, 53.3 vardhamānaḥ sa kālena muṣkavallambate 'tiruk //
AHS, Utt., 26, 16.1 asādhyaṃ sphuṭitaṃ netram adīrṇaṃ lambate tu yat /
Divyāvadāna
Divyāv, 12, 396.1 yasyāyamīdṛśo dharmaḥ purastāllambate daśā /
Matsyapurāṇa
MPur, 28, 2.2 sa yantetyucyate sadbhirna yo raśmiṣu lambate //
Suśrutasaṃhitā
Su, Nid., 11, 29.1 nibaddhaḥ śvayathuryasya muṣkavallambate gale /
Su, Nid., 13, 49.2 maṇeradhastāt kośaśca granthirūpeṇa lambate //
Su, Cik., 2, 42.1 bhinnaṃ netramakarmaṇyamabhinnaṃ lambate tu yat /
Bhāratamañjarī
BhāMañj, 13, 602.1 eṣa śastreṇa sahasā hanyate yo 'tra lambate /
Ānandakanda
ĀK, 1, 15, 535.1 lambate pādapāgreṣu viśeṣaṃ lakṣaṇaṃ smṛtam /