Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Matsyapurāṇa
Nāṭyaśāstra
Hitopadeśa

Avadānaśataka
AvŚat, 8, 3.4 yāvad bhagavatā ṛddhibalena caturaṅgabalakāyaṃ nirmāyottarapañcālarājas trāsitaḥ /
Mahābhārata
MBh, 1, 114, 31.3 etasya bhujavīryeṇa trāsitāḥ sarvaśatravaḥ /
MBh, 3, 157, 22.1 tvadbāhubalavegena trāsitāḥ sarvarākṣasāḥ /
MBh, 3, 157, 51.2 dakṣiṇāṃ diśam ājagmus trāsitā dṛḍhadhanvanā //
MBh, 3, 169, 24.1 tābhir ābharaṇaiḥ śabdas trāsitābhiḥ samīritaḥ /
MBh, 3, 221, 47.2 trāsitaṃ vividhair bāṇaiḥ kṛtaṃ caiva parāṅmukham //
MBh, 3, 230, 21.1 gandharvāṃstrāsitān dṛṣṭvā citraseno 'tyamarṣaṇaḥ /
MBh, 3, 234, 20.1 gandharvāṃs trāsitān dṛṣṭvā kuntīputreṇa dhīmatā /
MBh, 3, 273, 31.2 asakṛddhi tvayā sendrās trāsitās tridaśā yudhi //
MBh, 4, 23, 12.1 trāsiteva mṛgī bālā śārdūlena manasvinī /
MBh, 6, 50, 81.1 trāsiteṣu ca vīreṣu bhīmenādbhutakarmaṇā /
MBh, 6, 90, 29.2 yena lokatrayaṃ krodhāt trāsitaṃ svena tejasā //
MBh, 7, 21, 11.2 siṃheneva mṛgān vanyāṃstrāsitān dṛḍhadhanvanā //
MBh, 7, 82, 38.2 nābhyavartata yuddhāya trāsitaṃ dīrghabāhunā //
MBh, 7, 102, 76.1 trāsitāḥ śarabhasyeva garjitena vane mṛgāḥ /
MBh, 8, 17, 104.1 apare trāsitā nāgā nārācaśatatomaraiḥ /
MBh, 9, 5, 4.1 raṇe karṇe hate vīre trāsitā jitakāśibhiḥ /
MBh, 9, 17, 39.2 diśo bheje 'tha saṃbhrāntaṃ trāsitaṃ dṛḍhadhanvibhiḥ //
MBh, 12, 141, 22.1 mahatā vātavarṣeṇa trāsitāste vanaukasaḥ /
MBh, 14, 10, 10.2 amānuṣeṇa ghoreṇa sadasyāstrāsitā hi naḥ //
MBh, 14, 53, 20.1 bhayaṃ ca mahad uddiśya trāsitāḥ kuravo mayā /
Rāmāyaṇa
Rām, Su, 28, 20.2 rakṣobhistrāsitā pūrvaṃ bhūyastrāsaṃ gamiṣyati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 26.2 hṛdaye saṃsthitaṃ śalyaṃ trāsitasya himāmbunā //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 93.1 athāpaśyaṃ śivās tatra trāsitāḥ piśitāśinīḥ /
BKŚS, 20, 285.1 sahasā tena cotkṣipto grāme trāsitakātaraḥ /
Kirātārjunīya
Kir, 17, 28.2 chinnair api trāsitavāhinīkaiḥ pete kṛtārthair iva tasya bāṇaiḥ //
Matsyapurāṇa
MPur, 147, 1.2 trāsitāsmyapaviddhāsmi tāḍitā pīḍitāpi ca /
MPur, 147, 13.2 trāsitāsmyapaviddhāsmi karṣitā pīḍitāsmi ca /
Nāṭyaśāstra
NāṭŚ, 4, 100.2 bhujaṅgatrāsitaḥ pādo dakṣiṇo recitaḥ karaḥ //
Hitopadeśa
Hitop, 1, 184.2 atha kadācit citrāṅganāmā mṛgaḥ kenāpi trāsitas tatrāgatya militaḥ /
Hitop, 1, 184.9 citrāṅgo brūte lubdhakatrāsito 'haṃ bhavatāṃ śaraṇam āgataḥ /
Hitop, 1, 186.3 atha mantharo brūte sakhe mṛga kena trāsito 'si asmin nirjane vane kadācit kiṃ vyādhāḥ saṃcaranti /