Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Meghadūta
Suśrutasaṃhitā
Śukasaptati

Mahābhārata
MBh, 1, 139, 3.1 ūrdhvāṅguliḥ sa kaṇḍūyan dhunvan rūkṣāñ śiroruhān /
MBh, 6, 42, 17.1 mahācāpāni dhunvanto jaladā iva vidyutaḥ /
MBh, 7, 53, 20.1 vāsudevasahāyasya gāṇḍīvaṃ dhunvato dhanuḥ /
MBh, 8, 23, 19.2 triśikhāṃ bhrukuṭīṃ kṛtvā dhunvan hastau punaḥ punaḥ //
MBh, 9, 2, 2.1 sadhūmam iva niḥśvasya karau dhunvan punaḥ punaḥ /
MBh, 9, 22, 26.2 śarāsanāni dhunvantaḥ śaravarṣair avākiran //
MBh, 9, 31, 8.1 salilāntargato rājā dhunvan hastau punaḥ punaḥ /
MBh, 9, 63, 6.2 prakīrṇānmūrdhajān dhunvan dantair dantān upaspṛśan /
MBh, 13, 31, 31.2 prayayau sa dhanur dhunvan vivarṣur iva toyadaḥ //
Rāmāyaṇa
Rām, Ār, 24, 3.2 yatra rāmo mahābāhur eko dhunvan dhanuḥ sthitaḥ //
Rām, Yu, 44, 2.1 krodhamūrchitarūpastu dhunvan paramakārmukam /
Amaruśataka
AmaruŚ, 1, 58.1 rāmāṇāṃ ramaṇīyavaktraśaśinaḥ svedodabindupluto vyālolālakavallarīṃ pracalayan dhunvan nitambāmbaram /
Kirātārjunīya
Kir, 3, 19.2 dhunvan dhanuḥ kasya raṇe na kuryān mano bhayaikapravaṇaṃ sa bhīṣmaḥ //
Kir, 7, 10.1 āmattabhramarakulākulāni dhunvann udbhūtagrathitarajāṃsi paṅkajāni /
Kumārasaṃbhava
KumSaṃ, 7, 49.2 taṭābhighātād iva lagnapaṅke dhunvan muhuḥ protaghane viṣāṇe //
Kūrmapurāṇa
KūPur, 1, 11, 158.1 dhunvatī duḥprakampyā ca sūryamātā dṛṣadvatī /
Meghadūta
Megh, Pūrvameghaḥ, 66.2 dhunvan kalpadrumakisalayāny aṃśukānīva vātair nānāceṣṭair jaladalalitair nirviśes taṃ nagendram //
Suśrutasaṃhitā
Su, Utt., 61, 13.1 tṛṭtāpasvedamūrcchārto dhunvannaṅgāni vihvalaḥ /
Śukasaptati
Śusa, 5, 11.1 ārohanti śanairmṛtyā dhunvantamapi pārthivam /