Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 1, 7, 6.0 yat pathyāṃ yajati tasmād asau pura udeti paścāstam eti pathyāṃ hy eṣo 'nusaṃcarati //
AB, 6, 8, 9.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ prāṇo vai hotāṅgāni hotrakāḥ samāno vā ayam prāṇo 'ṅgāny anusaṃcarati tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ //
AB, 8, 11, 4.0 anārto ha vā ariṣṭo 'jītaḥ sarvato guptas trayyai vidyāyai rūpeṇa sarvā diśo 'nusaṃcaraty aindre loke pratiṣṭhito yasmā etā ṛtvig antataḥ kaṃsena caturgṛhītās tisra ājyāhutīr aindrīḥ prapadaṃ juhoti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 7.1 katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdy antarjyotiḥ puruṣaḥ sa samānaḥ sann ubhau lokāv anusaṃcarati dhyāyatīva lelāyatīva /
BĀU, 4, 3, 18.0 tad yathā mahāmatsya ubhe kūle anusaṃcarati pūrvaṃ cāparaṃ ca evam evāyaṃ puruṣa etāv ubhāv antāv anusaṃcarati svapnāntaṃ ca buddhāntaṃ ca //
BĀU, 4, 3, 18.0 tad yathā mahāmatsya ubhe kūle anusaṃcarati pūrvaṃ cāparaṃ ca evam evāyaṃ puruṣa etāv ubhāv antāv anusaṃcarati svapnāntaṃ ca buddhāntaṃ ca //
Gopathabrāhmaṇa
GB, 2, 5, 14, 17.0 samāno vā ayaṃ prāṇo 'ṅgāny anusaṃcarati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 25, 6.4 amṛtam anusaṃcarati /
JUB, 3, 28, 2.5 sa evam ete devate anusaṃcarati //
Kāṭhakasaṃhitā
KS, 21, 3, 62.0 tasmāt prāṇas sarvāṇy aṅgāny anusaṃcarati //
Pañcaviṃśabrāhmaṇa
PB, 3, 11, 4.0 paśavo vai samīṣantī yad eṣā sarvāṇi savanāny anusaṃcaraty anusavanam evainaṃ paśubhiḥ samardhayati paśumān bhavati ya etayā stute //
Taittirīyasaṃhitā
TS, 6, 1, 9, 41.0 tasmāt sarvā anusaṃcarati //
Taittirīyāraṇyaka
TĀ, 2, 15, 3.1 ya evaṃ vidvān mahārātra uṣasy udite vrajaṃs tiṣṭhann āsīnaḥ śayāno 'raṇye grāme vā yāvattarasaṃ svādhyāyam adhīte sarvāṃllokāñ jayati sarvāṃllokān anṛṇo 'nusaṃcarati tad eṣābhyuktā //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 2, 3.2 so 'yam prāṇaḥ sarvāṇyaṅgāny anusaṃcarati tasmād u sruvaḥ sarvā anu srucaḥ saṃcarati //
ŚBM, 3, 8, 4, 3.2 prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 25.0 ā ca parā ca pathibhiś carantam iti tasmād eṣa sarvān patho 'nusaṃcarati yad dakṣiṇā yad udaṅ //