Occurrences

Chāndogyopaniṣad
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda
Aṣṭasāhasrikā
Mahābhārata
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Kathāsaritsāgara

Chāndogyopaniṣad
ChU, 7, 5, 1.2 yadā vai cetayate 'tha saṃkalpayate /
Taittirīyabrāhmaṇa
TB, 2, 1, 2, 3.1 vasīya eva cetayate /
Taittirīyasaṃhitā
TS, 6, 1, 7, 33.0 yaddhi manasā cetayate tad vācā vadati //
Ṛgveda
ṚV, 9, 86, 42.1 so agre ahnāṃ harir haryato madaḥ pra cetasā cetayate anu dyubhiḥ /
Aṣṭasāhasrikā
ASāh, 3, 8.11 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇaḥ kulaputro vā kuladuhitā vā nātmavyābādhāya cetayate na paravyābādhāya cetayate nobhayavyābādhāya cetayate /
ASāh, 3, 8.11 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇaḥ kulaputro vā kuladuhitā vā nātmavyābādhāya cetayate na paravyābādhāya cetayate nobhayavyābādhāya cetayate /
ASāh, 3, 8.11 tatkasya hetoḥ atra hi kauśika vidyāyāṃ śikṣamāṇaḥ kulaputro vā kuladuhitā vā nātmavyābādhāya cetayate na paravyābādhāya cetayate nobhayavyābādhāya cetayate /
Mahābhārata
MBh, 1, 85, 17.3 abhāvabhūtaḥ sa vināśam etya kenātmānaṃ cetayate purastāt //
MBh, 12, 177, 38.2 avyāhataiścetayate na vetti viṣamāgataiḥ //
MBh, 12, 267, 17.1 pūrvaṃ cetayate jantur indriyair viṣayān pṛthak /
MBh, 14, 47, 16.1 acetanaḥ sattvasaṃghātayuktaḥ sattvāt paraṃ cetayate 'ntarātmā /
Daśakumāracarita
DKCar, 2, 8, 13.0 buddhihīno hi bhūbhṛdatyucchrito 'pi parair adhyāruhyamāṇam ātmānaṃ na cetayate //
Liṅgapurāṇa
LiPur, 2, 10, 14.2 cittaṃ cetayate cāpi manaḥ saṃkalpayatyapi //
Matsyapurāṇa
MPur, 39, 17.3 abhāvabhūtaḥ sa vināśametya kenātmānaṃ cetayate purastāt //
Kathāsaritsāgara
KSS, 2, 5, 10.2 madyena kṣībatāṃ neyo naitaccetayate yathā //