Occurrences

Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Harṣacarita
Matsyapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Śatapathabrāhmaṇa
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
Mahābhārata
MBh, 1, 126, 25.2 sūryātapaparikṣiptaḥ karṇo 'pi samadṛśyata //
MBh, 1, 219, 32.2 uparyākāśago vahnir vidhūmaḥ samadṛśyata //
MBh, 3, 105, 23.2 vyatītaḥ sumahān kālo na cāśvaḥ samadṛśyata //
MBh, 5, 149, 49.2 gaṅgeva pūrṇā durdharṣā samadṛśyata vāhinī //
MBh, 6, 51, 21.2 kurūṇām anayastīvraḥ samadṛśyata dāruṇaḥ //
MBh, 6, 78, 55.2 śakalīkṛtasarvāṅgaḥ śvāvidvat samadṛśyata //
MBh, 6, 112, 113.2 dīpyamānam ivākāśe gāṇḍīvaṃ samadṛśyata //
MBh, 7, 54, 3.2 sakabandhastathāditye parighaḥ samadṛśyata //
MBh, 9, 3, 20.2 alātam iva cāviddhaṃ gāṇḍīvaṃ samadṛśyata //
MBh, 16, 1, 4.2 viraśmir udaye nityaṃ kabandhaiḥ samadṛśyata //
Rāmāyaṇa
Rām, Utt, 51, 4.2 rājasya paramodāraṃ purastāt samadṛśyata //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Matsyapurāṇa
MPur, 149, 10.1 vṛṣṭiratyadbhutākārā gagane samadṛśyata /
MPur, 151, 25.2 tato bāṇamayaṃ sarvamākāśaṃ samadṛśyata //
MPur, 153, 74.1 ghaṭṭayansurasainyānāṃ hṛdayaṃ samadṛśyata /
MPur, 154, 471.2 suprakaṭā samadṛśyata kācit svābharaṇāṃśuvitānavigūḍhā //
Bhāratamañjarī
BhāMañj, 1, 796.2 piśāca iva duṣprekṣyaḥ pratyūṣaḥ samadṛśyata //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 40.1 jagmuste tvaritāḥ sarve yatra sā samadṛśyata /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 42.1 tathā śatasahasreṇa laghutvāt samadṛśyata /
SkPur (Rkh), Revākhaṇḍa, 209, 167.3 vimānavaramārūḍhastatkṣaṇātsamadṛśyata //