Occurrences

Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Pāraskaragṛhyasūtra
Āpastambaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Rasahṛdayatantra
Mugdhāvabodhinī

Atharvaveda (Śaunaka)
AVŚ, 9, 3, 1.2 śālāyā viśvavārāyā naddhāni vi cṛtāmasi //
AVŚ, 9, 3, 2.1 yat te naddhaṃ viśvavāre pāśo granthiś ca yaḥ kṛtaḥ /
AVŚ, 9, 3, 4.2 pakṣāṇāṃ viśvavāre te naddhāni vi cṛtāmasi //
AVŚ, 9, 3, 5.2 idaṃ mānasya patnyā naddhāni vi cṛtāmasi //
AVŚ, 9, 3, 10.1 amutrainam ā gachatād dṛḍhā naddhā pariṣkṛtā /
Gobhilagṛhyasūtra
GobhGS, 2, 4, 3.0 akṣabhaṅge naddhavimokṣe yānaviparyāse 'nyāsu cāpatsu yam evāgniṃ haranti tam evopasamādhāya vyāhṛtibhir hutvānyaddravyam āhṛtya ya ṛte cid abhiśriṣa ity ājyaśeṣenābhyañjet //
Pāraskaragṛhyasūtra
PārGS, 1, 10, 1.1 rājño 'kṣabhede naddhavimokṣe yānaviparyāse 'nyasyāṃ vā vyāpattau striyāś codvahane tam evāgnim upasamādhāyājyaṃ saṃskṛtyeha ratir iti juhoti nānāmantrābhyām //
Āpastambaśrautasūtra
ĀpŚS, 19, 6, 2.1 vaidalaś carmanaddho bhavati //
Arthaśāstra
ArthaŚ, 2, 12, 13.1 kākamecakaḥ kapotarocanāvarṇaḥ śvetarājinaddho vā visraḥ sīsadhātuḥ //
Carakasaṃhitā
Ca, Cik., 5, 169.2 kṛtamūlaḥ sirānaddho yadā kūrma ivonnataḥ //
Lalitavistara
LalVis, 14, 10.1 kiṃ sārathe puruṣa durbala alpasthāmo ucchuṣkamāṃsarudhiratvacasnāyunaddhaḥ /
Mahābhārata
MBh, 1, 176, 19.2 sarvataḥ saṃvṛtair naddhaḥ prāsādaiḥ sukṛtocchritaiḥ //
MBh, 2, 13, 54.3 aṣṭādaśāvarair naddhaṃ kṣatriyair yuddhadurmadaiḥ //
MBh, 2, 49, 24.1 andheneva yugaṃ naddhaṃ viparyastaṃ narādhipa /
MBh, 3, 35, 5.1 yantuṃ nātmā śakyate pauruṣeṇa mānena vīryeṇa ca tāta naddhaḥ /
MBh, 3, 61, 6.1 nānādhātuśatair naddhān vividhān api cācalān /
MBh, 3, 152, 15.1 tataḥ sa gurvīṃ yamadaṇḍakalpāṃ mahāgadāṃ kāñcanapaṭṭanaddhām /
MBh, 4, 49, 15.3 suvarṇakārṣṇāyasavarmanaddhā nāgā yathā haimavatāḥ pravṛddhāḥ //
MBh, 5, 182, 10.2 vicitritāḥ kāñcanapaṭṭanaddhā yathā maholkā jvalitāstathā tāḥ //
MBh, 6, 19, 41.2 kiṅkiṇījālanaddhānāṃ kāñcanasragvatāṃ ravaiḥ //
MBh, 6, 108, 34.2 mahorminaddhaṃ sumahat timineva nadīmukham //
MBh, 7, 74, 7.2 snāyunaddhāḥ suparvāṇaḥ pṛthavo dīrghagāminaḥ //
MBh, 7, 122, 78.1 āyasaiḥ kāñcanaiścāpi paṭṭair naddhaṃ sakūbaram /
MBh, 7, 154, 37.1 huḍā bhuśuṇḍyo 'śmaguḍāḥ śataghnyaḥ sthūṇāśca kārṣṇāyasapaṭṭanaddhāḥ /
MBh, 8, 24, 76.2 vidyudindradhanurnaddhaṃ rathaṃ dīptaṃ vyadīpayat //
MBh, 8, 55, 3.1 āyāntam aśvair himaśaṅkhavarṇaiḥ suvarṇamuktāmaṇijālanaddhaiḥ /
MBh, 8, 62, 19.2 karṇātmajasyeṣvasanaṃ ca citraṃ bhallena jāmbūnadapaṭṭanaddham //
MBh, 8, 65, 28.2 tataḥ sumuktair daśabhir jaghāna sabhāpatiṃ kāñcanavarmanaddham //
Rāmāyaṇa
Rām, Ay, 106, 12.1 puṣpanaddhāṃ vasantānte mattabhramaraśālinīm /
Rām, Ār, 15, 21.1 avaśyāyatamonaddhā nīhāratamasāvṛtāḥ /
Rām, Su, 8, 13.1 kāñcanāṅgadanaddhau ca dadarśa sa mahātmanaḥ /
Rām, Su, 20, 26.2 amṛtotpādanaddhena bhujaṃgeneva mandaraḥ //
Rām, Yu, 47, 18.2 prāsaṃ samudyamya marīcinaddhaṃ piśāca eṣāśanitulyavegaḥ //
Rām, Yu, 53, 23.2 amṛtotpādane naddho bhujaṃgeneva mandaraḥ //
Rām, Yu, 53, 25.1 sarvābharaṇanaddhāṅgaḥ śūlapāṇiḥ sa rākṣasaḥ /
Rām, Yu, 59, 22.1 kāñcanāṅgadanaddhābhyāṃ bhujābhyām eṣa śobhate /
Rām, Yu, 62, 15.2 vidyudbhir iva naddhāni meghajālāni gharmage //
Rām, Utt, 29, 3.1 tasmiṃstu tamasā naddhe sarve te devarākṣasāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 88.2 sirānaddho jvaracchardihidhmādhmānarujānvitaḥ //
AHS, Nidānasthāna, 12, 17.1 pītatāmrasirānaddhaṃ sasvedaṃ soṣma dahyate /
AHS, Nidānasthāna, 12, 31.2 sthiraṃ nīlāruṇasirārājīnaddham arāji vā //
AHS, Utt., 19, 17.2 naddhatvam iva nāsāyāḥ śleṣmaruddhena vāyunā //
AHS, Utt., 29, 7.1 snigdhaṃ mahāntaṃ kaṭhinaṃ sirānaddhaṃ kaphākṛtim /
Kumārasaṃbhava
KumSaṃ, 1, 55.2 manaḥśilāvicchuritā niṣeduḥ śaileyanaddheṣu śilātaleṣu //
Matsyapurāṇa
MPur, 148, 29.1 rucirāṅgadanaddhāṅgaṃ mahāsiṃhāsane sthitam /
MPur, 148, 37.3 dhvajaṃ ca me kāñcanapaṭṭanaddhaṃ chattraṃ ca me mauktikajālabaddham //
MPur, 150, 73.2 hemakeyūranaddhābhyāṃ bāhubhyāṃ caṇḍavikramaḥ //
Suśrutasaṃhitā
Su, Sū., 29, 34.1 śuṣke 'śanihate 'pattre vallīnaddhe sakaṇṭake /
Garuḍapurāṇa
GarPur, 1, 65, 33.2 viṣamairjatrubhir niḥsvā asthinaddhaiśca mānavāḥ //
Rasahṛdayatantra
RHT, 16, 7.1 mūṣāvaktraṃ sthagayel latādvayaprotavitatanaddhena /
Mugdhāvabodhinī
MuA zu RHT, 16, 8.2, 7.0 kiṃviśiṣṭena latādvayena vastracīradvayena protaṃ ca tadvitataṃ vistīrṇaṃ ca tat naddhaṃ baddhaṃ tena //