Occurrences

Avadānaśataka
Mahābhārata
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 12, 5.11 sa taṃ vicitrair vastrālaṃkārair alaṃkṛtaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikādhūpitaṃ bhagavataḥ saśrāvakasaṃghasya niryātya traimāsyaṃ praṇītenāhāreṇa saṃtarpya vividhair vastraviśeṣair ācchādyānuttarāyāṃ samyaksaṃbodhau praṇidhiṃ cakāra //
AvŚat, 17, 4.8 yacchravaṇād āvarjitaḥ supriyo gandharvarājo vīṇāṃ gandhakuṭyāṃ niryātya bhagavatsakāśe pravrajitaḥ /
Mahābhārata
MBh, 3, 173, 10.2 niryātya vairaṃ saphalaṃ sapuṣpaṃ tasmai narendrādhamapūruṣāya //
MBh, 5, 117, 19.2 niryātya kanyāṃ śiṣyāya kauśiko 'pi vanaṃ yayau //
MBh, 5, 117, 20.1 gālavo 'pi suparṇena saha niryātya dakṣiṇām /
MBh, 5, 117, 23.2 pitur niryātya tāṃ kanyāṃ prayayau vanam eva ha //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 78.1 atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhir gāthābhiḥ sārūpyābhirabhiṣṭuvanti sma //
SDhPS, 7, 107.1 atha khalu bhikṣavaste mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma //
SDhPS, 7, 135.1 atha khalu bhikṣavaste 'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma //
SDhPS, 7, 164.1 atha khalu bhikṣavaste 'pi mahābrahmāṇastāni svāni svāni vimānāni tasya bhagavato niryātya tasyāṃ velāyāṃ taṃ bhagavantaṃ saṃmukhamābhiḥ sārūpyābhirgāthābhirabhiṣṭuvanti sma //