Occurrences

Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Daśakumāracarita
Kātyāyanasmṛti
Bhāgavatapurāṇa

Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 101.0 avadyapaṇyavaryā garhyapaṇitavyānirodheṣu //
Aṣṭādhyāyī, 4, 4, 30.0 prayacchati garhyam //
Buddhacarita
BCar, 2, 10.1 pṛthagvratibhyo vibhave 'pi garhye na prārthayanti sma narāḥ parebhyaḥ /
Mahābhārata
MBh, 5, 28, 4.2 prakṛtisthaścāpadi vartamāna ubhau garhyau bhavataḥ saṃjayaitau //
MBh, 5, 29, 28.2 ubhau garhyau bhavataḥ saṃjayaitau kiṃ vai pṛthak tvaṃ dhṛtarāṣṭrasya putre /
MBh, 5, 41, 6.2 na tena garhyo devānāṃ tasmād etad bravīmi te //
MBh, 5, 127, 11.1 tvaṃ hyevātra bhṛśaṃ garhyo dhṛtarāṣṭra sutapriyaḥ /
MBh, 12, 10, 14.1 vayam evātra garhyā hi ye vayaṃ mandacetasaḥ /
MBh, 12, 83, 33.2 na ca me 'tra bhavān garhyo na ca yeṣāṃ bhavān priyaḥ /
MBh, 12, 112, 16.1 apratyayakṛtāṃ garhyām arthāpanayadūṣitām /
MBh, 12, 147, 1.3 garhyaṃ bhavān garhayati nindyaṃ nindati mā bhavān //
Manusmṛti
ManuS, 5, 149.2 eṣāṃ hi viraheṇa strī garhye kuryād ubhe kule //
Rāmāyaṇa
Rām, Ār, 55, 16.1 aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām /
Saṅghabhedavastu
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
Daśakumāracarita
DKCar, 2, 7, 79.0 yasya te rāṣṭre grāsādyāsāditaṃ tasya te kiṃcid anācarya kāryaṃ gatirāryagarhyā iti //
Kātyāyanasmṛti
KātySmṛ, 1, 402.2 sākṣiṇaḥ saṃniroddhavyā garhyā daṇḍyāś ca dharmataḥ //
KātySmṛ, 1, 670.2 garhyaḥ sa pāpo daṇḍyaś ca lopayan rājaśāsanam //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 1.2 mahīpatistvatha tatkarma garhyaṃ vicintayann ātmakṛtaṃ sudurmanāḥ /
BhāgPur, 1, 19, 13.3 rājñāṃ kulaṃ brāhmaṇapādaśaucād dūrādvisṛṣṭaṃ bata garhyakarma //
BhāgPur, 3, 1, 7.1 yadā sabhāyāṃ kurudevadevyāḥ keśābhimarśaṃ sutakarma garhyam /
BhāgPur, 11, 16, 7.1 jñātvā jñātivadhaṃ garhyam adharmaṃ rājyahetukam /
BhāgPur, 11, 17, 49.2 kṛcchrān mukto na garhyeṇa vṛttiṃ lipseta karmaṇā //