Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 13, 33.2 na cukṣubhe nāpi yayau vikāraṃ madhye gavāṃ siṃha ivopaviṣṭaḥ //
Mahābhārata
MBh, 1, 92, 45.7 aṣṭamaṃ tu jighāṃsantyā cukṣubhe śaṃtanor dhṛtiḥ //
MBh, 1, 165, 27.3 na cukṣubhe na dhairyācca vicacāla dhṛtavrataḥ //
MBh, 2, 58, 39.1 cukṣubhe sā sabhā rājan rājñāṃ saṃjajñire kathāḥ /
MBh, 5, 129, 15.1 cacāla ca mahī kṛtsnā sāgaraścāpi cukṣubhe /
MBh, 7, 131, 69.2 prapatadbhiśca bahubhiḥ śastrasaṃghair na cukṣubhe //
MBh, 7, 150, 68.2 prapātair āyudhānyugrāṇyudvahantaṃ na cukṣubhe //
MBh, 7, 167, 2.1 cacāla pṛthivī cāpi cukṣubhe ca mahodadhiḥ /
MBh, 8, 39, 28.2 cukṣubhe bharataśreṣṭha timineva nadīmukham //
MBh, 12, 160, 39.2 tatrormikalilāvartaścukṣubhe ca mahārṇavaḥ //
Rāmāyaṇa
Rām, Su, 45, 13.2 kapeḥ kumārasya ca vīkṣya saṃyugaṃ nanāda ca dyaur udadhiśca cukṣubhe //
Rām, Yu, 41, 4.2 tathā hi vipulair nādaiścukṣubhe varuṇālayaḥ //
Rām, Yu, 47, 96.2 kṣurārdhacandrottamakarṇibhallaiḥ śarāṃśca cicheda na cukṣubhe ca //
Rām, Yu, 47, 129.1 yo vajrapātāśanisaṃnipātān na cukṣubhe nāpi cacāla rājā /
Rām, Yu, 55, 11.2 sa cukṣubhe tena tadābhibhūto medārdragātro rudhirāvasiktaḥ //
Rām, Yu, 55, 107.2 tair āhato vajrasamapravegair na cukṣubhe na vyathate surāriḥ //
Rām, Utt, 7, 29.2 cukṣubhe na raṇe viṣṇur jitendriya ivādhibhiḥ //
Saundarānanda
SaundĀ, 2, 9.1 hitaṃ vipriyamapyukto yaḥ śuśrāva na cukṣubhe /
SaundĀ, 11, 7.2 vītarāga ivātasthau na jaharṣa na cukṣubhe //
Kūrmapurāṇa
KūPur, 2, 37, 42.3 niṣprabhāśca grahāḥ sarve cukṣubhe ca mahodadhiḥ //
Liṅgapurāṇa
LiPur, 1, 100, 9.2 marutaś cāpy aghūrṇanta cukṣubhe makarālayaḥ //
Matsyapurāṇa
MPur, 61, 23.2 na kāmamādhavābhyāṃ ca viṣayānprati cukṣubhe //
Kathāsaritsāgara
KSS, 3, 3, 39.2 nāntaḥpurapraviṣṭe 'pi parānīke ca cukṣubhe //
KSS, 3, 6, 91.1 tad buddhvā hāritaṃ matvā rājyam indro 'tha cukṣubhe /
KSS, 6, 1, 66.1 cukṣubhe kiṃ na śarvo 'pi purā dṛṣṭvā tilottamām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 16.1 ceruśca bhūdharāścaiva cukṣubhe ca mahodadhiḥ /