Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Liṅgapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa

Mahābhārata
MBh, 1, 16, 4.1 tam uddhartuṃ na śaktā vai sarve devagaṇāstadā /
MBh, 3, 147, 18.2 noddhartum aśakad bhīmo dorbhyām api mahābalaḥ //
MBh, 5, 191, 15.2 vañcito 'smīti manvāno māṃ kiloddhartum icchati //
MBh, 10, 12, 23.2 uddhartuṃ vā cālayituṃ drauṇiḥ paramadurmanāḥ /
MBh, 12, 69, 18.2 aśakyarūpaścoddhartum upekṣyastādṛśo bhavet //
MBh, 12, 136, 5.2 bahavo 'pyekam uddhartuṃ yatante pūrvatāpitāḥ //
Rāmāyaṇa
Rām, Ār, 62, 20.2 tam eva tu ripuṃ pāpaṃ vijñāyoddhartum arhasi //
Rām, Yu, 47, 106.2 śakyaṃ bhujābhyām uddhartuṃ na saṃkhye bharatānujaḥ //
Daśakumāracarita
DKCar, 2, 8, 4.0 tamalamasmi nāhamuddhartum //
Liṅgapurāṇa
LiPur, 1, 97, 18.2 balavān yadi coddhartuṃ tiṣṭha yoddhuṃ na cānyathā //
Bhāgavatapurāṇa
BhāgPur, 4, 5, 22.2 chindann api tad uddhartuṃ nāśaknot tryambakas tadā //
Bhāratamañjarī
BhāMañj, 8, 204.1 tatastaccakramuddhartumudyato viṣamasthitaḥ /
Kathāsaritsāgara
KSS, 2, 2, 28.1 tataś cāvatatāraitām uddhartuṃ jalamadhyataḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 3.2 na śaśāka tad uddhartuṃ nyapatan mūrchitaḥ svayam //
GokPurS, 7, 81.2 sarvalokahitārthāya tapasoddhartum arhasi //
Haribhaktivilāsa
HBhVil, 1, 43.1 uddhartuṃ caiva saṃhartuṃ samartho brāhmaṇottamaḥ /