Occurrences

Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda

Jaiminīyabrāhmaṇa
JB, 1, 212, 17.0 ubhe asyāhorātre spṛte avaruddhe bhavato bhogāyāsmā ādityaḥ ketūṃś carati //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 5, 3.0 brahma spṛtam //
MS, 2, 8, 5, 7.0 kṣatraṃ spṛtam //
MS, 2, 8, 5, 11.0 janitraṃ spṛtam //
MS, 2, 8, 5, 16.0 vātaḥ spṛtaḥ //
MS, 2, 8, 5, 20.0 ojaḥ spṛtam //
MS, 2, 8, 5, 24.0 catuṣpāt spṛtam //
MS, 2, 8, 5, 28.0 garbhāḥ spṛtāḥ //
MS, 2, 8, 5, 32.0 samīcīr diśaḥ spṛtāḥ //
MS, 2, 8, 5, 36.0 prajāḥ spṛtāḥ //
MS, 2, 8, 5, 40.0 bhūtaṃ niśāntaṃ spṛtam //
MS, 3, 2, 10, 29.0 agner bhāgo 'si dīkṣāyā ādhipatyaṃ brahma spṛtaṃ trivṛt stomā iti //
Pañcaviṃśabrāhmaṇa
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
Taittirīyasaṃhitā
TS, 5, 3, 4, 12.1 janitraṃ spṛtaṃ saptadaśa stoma ity āha //
TS, 5, 3, 4, 21.1 divo vṛṣṭir vātā spṛtā ekaviṃśa stoma ity āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 24.1 agner bhāgo 'si dīkṣāyā ādhipatyaṃ brahma spṛtaṃ trivṛt stomaḥ /
VSM, 14, 24.2 indrasya bhāgo 'si viṣṇor ādhipatyaṃ kṣatraṃ spṛtaṃ pañcadaśaḥ stomaḥ /
VSM, 14, 24.3 nṛcakṣasāṃ bhāgo 'si dhātur ādhipatyaṃ janitraṃ spṛtaṃ saptadaśaḥ stomaḥ /
VSM, 14, 24.4 mitrasya bhāgo 'si varuṇasyādhipatyaṃ divo vṛṣṭir vāta spṛta ekaviṃśa stomaḥ //
VSM, 14, 25.1 vasūnāṃ bhāgo 'si rudrāṇām ādhipatyaṃ catuṣpāt spṛtaṃ caturviṃśa stomaḥ /
VSM, 14, 25.2 ādityānāṃ bhāgo 'si marutām ādhipatyaṃ garbhā spṛtāḥ pañcaviṃśa stomaḥ /
VSM, 14, 25.3 adityai bhāgo 'si pūṣṇa ādhipatyam oja spṛtaṃ triṇava stomaḥ /
VSM, 14, 25.4 devasya savitur bhāgo 'si bṛhaspater ādhipatyaṃ samīcīr diśa spṛtāś catuṣṭoma stomaḥ //
VSM, 14, 26.1 yavānāṃ bhāgo 'sy ayavānām ādhipatyaṃ prajā spṛtāś catuścatvāriṃśa stomaḥ /
VSM, 14, 26.2 ṛbhūṇāṃ bhāgo 'si viśveṣāṃ devānām ādhipatyaṃ bhūtaṃ spṛtaṃ trayastriṃśa stomaḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 4, 1.0 saṃvatsare paryavete dīkṣā prājāpatyam ālabhyotsīdantīṣṭayaḥ purohitasyāgniṣu yajetety u haika āhuḥ kim u dīkṣito yajeta dvādaśa dīkṣā dvādaśopasadas tisraḥ sutyās tat triṇavam abhisaṃpadyate vajro vai triṇavaḥ kṣatram aśvaḥ kṣatraṃ rājanyo vajreṇa khalu vai kṣatraṃ spṛtaṃ tad vajreṇaiva kṣatraṃ spṛṇoti //
ŚBM, 13, 7, 1, 10.3 vajreṇa khalu vai kṣatraṃ spṛtaṃ /
Ṛgveda
ṚV, 8, 82, 9.1 yaṃ te śyenaḥ padābharat tiro rajāṃsy aspṛtam /
ṚV, 9, 3, 8.1 eṣa divaṃ vy āsarat tiro rajāṃsy aspṛtaḥ /