Occurrences

Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa

Atharvaveda (Śaunaka)
AVŚ, 13, 3, 23.1 tvam agne kratubhiḥ ketubhir hito 'rkaḥ samiddha udarocathā divi /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 6.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsyayā sanmanasā hito 'yā san havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā prajāpata ity eṣā //
HirGS, 1, 7, 10.0 udāyuṣety utthāpya sūryaiṣa te putras taṃ te paridadāmīti paridāya taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajitāḥ syāma śaradaḥ śataṃ jyok ca sūryaṃ dṛśa ityādityam upatiṣṭhate //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 14, 9.1 ūrjo napāj jātavedaḥ suśastibhir mandasva dhītibhir hitaḥ /
Taittirīyasaṃhitā
TS, 5, 4, 4, 27.0 na vā eṣa grāmyeṣu paśuṣu hito nāraṇyeṣu //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 108.1 ūrjo napāj jātavedaḥ suśastibhir mandasva dhītibhir hitaḥ /
Ṛgveda
ṚV, 8, 43, 25.1 agniṃ viśvāyuvepasam maryaṃ na vājinaṃ hitam /
ṚV, 8, 60, 4.2 abhi prayāṃsi sudhitā vaso gahi mandasva dhītibhir hitaḥ //
ṚV, 8, 62, 3.1 ahitena cid arvatā jīradānuḥ siṣāsati /
ṚV, 9, 9, 4.1 sa sapta dhītibhir hito nadyo ajinvad adruhaḥ /
ṚV, 9, 21, 4.2 hitā na saptayo rathe //
ṚV, 9, 25, 2.1 pavamāna dhiyā hito 'bhi yoniṃ kanikradat /
ṚV, 9, 28, 1.1 eṣa vājī hito nṛbhir viśvavin manasas patiḥ /
ṚV, 9, 32, 5.2 agann ājiṃ yathā hitam //
ṚV, 9, 44, 2.1 matī juṣṭo dhiyā hitaḥ somo hinve parāvati /
ṚV, 9, 62, 10.1 ayaṃ vicarṣaṇir hitaḥ pavamānaḥ sa cetati /
ṚV, 9, 66, 23.1 sa marmṛjāna āyubhiḥ prayasvān prayase hitaḥ /
ṚV, 9, 68, 7.1 tvām mṛjanti daśa yoṣaṇaḥ sutaṃ soma ṛṣibhir matibhir dhītibhir hitam /
ṚV, 9, 70, 5.1 sa marmṛjāna indriyāya dhāyasa obhe antā rodasī harṣate hitaḥ /
ṚV, 9, 70, 10.1 hito na saptir abhi vājam arṣendrasyendo jaṭharam ā pavasva /
ṚV, 9, 74, 4.2 samīcīnāḥ sudānavaḥ prīṇanti taṃ naro hitam ava mehanti peravaḥ //
ṚV, 9, 86, 13.1 ayam matavāñchakuno yathā hito 'vye sasāra pavamāna ūrmiṇā /
ṚV, 10, 140, 3.1 ūrjo napāj jātavedaḥ suśastibhir mandasva dhītibhir hitaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 10, 2.2 tāv aśvinā purubhujā suśastī ṛṣihitā maṃhataṃ viśvadhenām //
Mahābhārata
MBh, 1, 196, 1.2 mantrāya samupānītair dhṛtarāṣṭrahitair nṛpa /
MBh, 12, 119, 15.2 ye bhṛtyāḥ pārthivahitāsteṣāṃ sāntvaṃ prayojayet //
Rāmāyaṇa
Rām, Ār, 11, 3.1 lakṣmaṇo nāma tasyāhaṃ bhrātā tv avarajo hitaḥ /