Occurrences

Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Haṃsadūta

Mahābhārata
MBh, 1, 116, 30.9 ehyehi kunti mā rodīḥ darśayāmi svakautukam /
MBh, 1, 147, 21.1 mā rodīstāta mā mātar mā svasastvam iti bruvan /
Harivaṃśa
HV, 3, 107.2 mā rodīr iti taṃ śakraḥ punaḥ punar athābravīt //
HV, 28, 23.2 krīḍāpayantyā maṇinā mā rodīr ity atheritām //
HV, 28, 24.3 sukumāraka mā rodīs tava hy eṣa syamantakaḥ //
Kūrmapurāṇa
KūPur, 1, 10, 23.2 rodamānaṃ tato brahmā mā rodīrityabhāṣata /
Liṅgapurāṇa
LiPur, 1, 64, 59.2 śrutvā snuṣāmuvācedaṃ mā rodīr iti duḥkhitaḥ //
Viṣṇupurāṇa
ViPur, 1, 8, 4.2 rudras tvaṃ deva nāmnāsi mā rodīr dhairyam āvaha /
ViPur, 1, 21, 39.1 mā rodīriti taṃ śakraḥ punaḥ punar abhāṣata /
ViPur, 4, 13, 42.2 sukumāraka mā rodīs tava hy eṣa syamantakaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 9.2 mā rodīr amba bhadraṃ te khalānāṃ mayi śāstari //
Kathāsaritsāgara
KSS, 2, 4, 71.2 nivārayāmi mā rodīstiṣṭhehaiva mamāntike //
Haṃsadūta
Haṃsadūta, 1, 39.1 vilajjaṃ mā rodīr iha sakhi punaryāsyati haris tavāpāṅgakrīḍānibiḍaparicaryāgrahilatām /