Occurrences

Vaikhānasagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Śivapurāṇa

Vaikhānasagṛhyasūtra
VaikhGS, 2, 1, 2.0 śvaḥ kartāsmīti garbhādhānādikriyāṃ yadahaḥ karoti tad ahar nandī bhavati //
Mahābhārata
MBh, 1, 49, 3.3 tan mamācakṣva tattvena śrutvā kartāsmi tat tathā //
MBh, 1, 96, 53.121 aham apyatra sācivyaṃ kartāsmi tava śobhane /
MBh, 1, 113, 37.11 yathoddiṣṭaṃ tvayā vīra tat kartāsmi mahābhuja /
MBh, 1, 122, 36.6 tāṃ pratijñāṃ pratijñāya yāṃ kartāsmyacirād iva /
MBh, 2, 30, 24.2 niyuṅkṣva cāpi māṃ kṛtye sarvaṃ kartāsmi te vacaḥ //
MBh, 2, 68, 45.2 nirdhārtarāṣṭrāṃ pṛthivīṃ kartāsmi nacirād iva //
MBh, 3, 30, 50.2 kṣamā caivānṛśaṃsyaṃ ca tat kartāsmy aham añjasā //
MBh, 3, 144, 27.2 ājñāpaya mahābāho sarvaṃ kartāsmyasaṃśayam /
MBh, 3, 165, 17.1 tān abruvaṃ yathābhūtam idaṃ kartāsmi saṃyuge /
MBh, 3, 185, 9.2 trātum arhasi kartāsmi kṛte pratikṛtaṃ tava //
MBh, 3, 268, 16.2 arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ //
MBh, 4, 2, 2.4 pūrvam aprāśitāṃstena kartāsmi saguṇānvitān /
MBh, 5, 15, 8.2 satyena vai śape devi kartāsmi vacanaṃ tava //
MBh, 5, 178, 34.2 tatrāham api hatvā tvāṃ śaucaṃ kartāsmi bhārgava //
MBh, 5, 193, 39.3 kartāsmi nigrahaṃ tasyetyuvāca sa punaḥ punaḥ //
MBh, 6, 103, 47.2 yathā sa vakṣyate kṛṣṇa tathā kartāsmi saṃyuge //
MBh, 6, 103, 56.2 sarvātmanā ca kartāsmi yadyapi syāt suduṣkaram //
MBh, 7, 2, 20.1 kartāsmyetat satpuruṣāryakarma tyaktvā prāṇān anuyāsyāmi bhīṣmam /
MBh, 7, 53, 49.1 tathā prabhāte kartāsmi yathā kṛṣṇa suyodhanaḥ /
MBh, 7, 126, 32.2 kartāsmi samare karma dhārtarāṣṭra hitaṃ tava //
MBh, 7, 160, 11.2 tad vai kartāsmi kauravya vacanāt tava nānyathā //
MBh, 8, 24, 101.2 hitaṃ kartāsmi bhavatām iti tat kartum arhasi //
MBh, 8, 28, 26.2 kartāsmi miṣatāṃ vo 'dya tato drakṣyatha me balam //
MBh, 9, 34, 2.1 sāhāyyaṃ dhārtarāṣṭrasya na ca kartāsmi keśava /
MBh, 12, 220, 98.1 idam adya kariṣyāmi śvaḥ kartāsmīti vādinam /
MBh, 13, 51, 4.3 sarvaṃ kartāsmi bhagavan yadyapi syāt suduṣkaram //
MBh, 13, 84, 47.2 brūta yad bhavatāṃ kāryaṃ sarvaṃ kartāsmi tat surāḥ /
MBh, 13, 102, 28.2 yathā ca rocate tubhyaṃ tathā kartāsmyahaṃ mune //
MBh, 14, 51, 38.2 brūta kartāsmi sarvaṃ vāṃ na cirānmā vicāryatām //
MBh, 14, 57, 9.2 rājaṃstatheha kartāsmi punar eṣyāmi te vaśam /
MBh, 14, 70, 24.3 satyaṃ te pratijānāmi sarvaṃ kartāsmi te 'nagha //
MBh, 14, 95, 22.2 viśeṣaṃ caiva kartāsmi punaḥ punar atīva hi //
MBh, 15, 8, 21.1 yuyutsuḥ saṃjayaścaiva tat kartāsmyaham añjasā /
MBh, 15, 13, 3.2 kartāsmyetanmahīpāla nirvṛto bhava bhārata //
MBh, 15, 35, 25.2 draṣṭuṃ spraṣṭum atha śrotuṃ vada kartāsmi tat tathā //
Rāmāyaṇa
Rām, Yu, 31, 56.1 arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ /
Rām, Utt, 11, 27.1 sarvaṃ kartāsmi bhadraṃ te rākṣaseśa vaco 'cirāt /
Saundarānanda
SaundĀ, 5, 50.2 kartāsmi sarvaṃ bhagavan vacaste tathā yathājñāpayasītyuvāca //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 72.2 kartāsmi bhavadādeśam ativāhya niśām iti //
Liṅgapurāṇa
LiPur, 1, 103, 58.1 kartāsmi vacanaṃ sarvaṃ devadeva pitāmaha /
Nāradasmṛti
NāSmṛ, 2, 19, 53.2 ācakṣāṇena tatsteyam evaṃ kartāsmi śādhi mām //
Viṣṇupurāṇa
ViPur, 5, 34, 12.1 śaraṇaṃ te samabhyetya kartāsmi nṛpate tathā /
Bhāratamañjarī
BhāMañj, 7, 247.2 śvaḥ kartāsmi mahāvyūhaṃ durbhedyaṃ tridaśairapi //
BhāMañj, 13, 716.2 śvaḥ kartāsmīdamityeṣā vāṇī tasyaiva śobhate //
Kathāsaritsāgara
KSS, 2, 6, 51.1 ato 'dhikaṃ te kartāsmi na cedadyāpi śāmyasi /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 13.1 tato'sya kartāsmi yathānurūpaṃ tvayā sasakhyā sadayaṃ gaṇebhyaḥ /